| ÅK, 1, 26, 16.1 |
| dviyāmaṃ svedayedevaṃ rasotthāpanahetave / | Kontext |
| ÅK, 1, 26, 46.1 |
| etaddhi pālikāyantraṃ balijāraṇahetave / | Kontext |
| ÅK, 1, 26, 52.2 |
| etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // | Kontext |
| ÅK, 2, 1, 365.2 |
| abhrapatrādyuparasān śuddhihetoḥ prapācayet // | Kontext |
| RCint, 3, 29.1 |
| miśritau cedrase nāgavaṅgau vikrayahetunā / | Kontext |
| RCint, 8, 155.1 |
| yadi tu pariplutihetor ghṛtam īkṣetādhikaṃ tato'nyasmin / | Kontext |
| RCint, 8, 176.2 |
| tatkṣaṇavināśahetūn maithunakopaśramān dūre // | Kontext |
| RCūM, 10, 14.2 |
| tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // | Kontext |
| RCūM, 11, 6.1 |
| balinā sevitaḥ pūrvaṃ prabhūtabalahetave / | Kontext |
| RCūM, 3, 9.2 |
| sūkṣmachidrasahasrāḍhyā dravyacālanahetave // | Kontext |
| RCūM, 3, 17.2 |
| cūrṇacālanahetośca cālanyanyāpi vaṃśajā // | Kontext |
| RCūM, 5, 16.1 |
| dviyāmaṃ svedayedevaṃ rasotthāpanahetave / | Kontext |
| RCūM, 5, 46.1 |
| etaddhi pālikāyantraṃ balijāraṇahetave / | Kontext |
| RCūM, 5, 52.2 |
| etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // | Kontext |
| RKDh, 1, 1, 54.1 |
| etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave / | Kontext |
| RKDh, 1, 1, 102.2 |
| etaddhi pālikāyantraṃ balijāraṇahetave // | Kontext |
| RKDh, 1, 1, 165.2 |
| yantrametat samākhyātaṃ bhiṣajāṃ sukhahetave // | Kontext |
| RKDh, 1, 1, 212.3 |
| etāḥ pañca mṛdaḥ proktāḥ suvarṇasiddhihetave // | Kontext |
| RKDh, 1, 2, 10.2 |
| bhastrā bhavyā prakartavyā dhamanī dhātuhetave // | Kontext |
| RMañj, 6, 2.2 |
| sa rasaḥ procyate hyatra vyādhināśanahetave // | Kontext |
| RPSudh, 10, 20.2 |
| vajramūṣeti kathitā vajradrāvaṇahetave // | Kontext |
| RPSudh, 10, 39.2 |
| gāragoṣṭhī samuddiṣṭā satvapātanahetave // | Kontext |
| RPSudh, 6, 40.2 |
| sevito balirājñā yaḥ prabhūtabalahetave // | Kontext |
| RRÅ, V.kh., 3, 92.2 |
| abhrapatrādyuparasān śuddhihetostu pācayet // | Kontext |
| RRÅ, V.kh., 4, 163.1 |
| tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām / | Kontext |
| RRÅ, V.kh., 9, 1.2 |
| yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt // | Kontext |
| RRS, 11, 20.2 |
| rase maraṇasaṃtāpamūrchānāṃ hetavaḥ kramāt // | Kontext |
| RRS, 11, 107.2 |
| liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ // | Kontext |
| RRS, 2, 14.2 |
| tair dṛṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // | Kontext |
| RRS, 3, 18.1 |
| balinā sevitaḥ pūrvaṃ prabhūtabalahetave // | Kontext |
| RRS, 7, 9.1 |
| sūkṣmacchidrasahasrāḍhyā dravyagālanahetave / | Kontext |
| RRS, 7, 11.0 |
| cūrṇacālanahetośca cālanyanyāpi vaṃśajā // | Kontext |
| RRS, 9, 46.1 |
| dviyāmaṃ svedayedeva rasotthāpanahetave / | Kontext |
| RRS, 9, 50.2 |
| etaddhi pālikāyantraṃ balijāraṇahetave // | Kontext |
| RRS, 9, 56.3 |
| etad vidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // | Kontext |
| RSK, 1, 47.1 |
| sarvarogavināśārthaṃ dehadārḍhyasya hetave / | Kontext |