| ÅK, 1, 26, 8.3 | 
	| kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam // | Kontext | 
	| RājNigh, 13, 17.2 | 
	| sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam // | Kontext | 
	| RājNigh, 13, 188.2 | 
	| gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam // | Kontext | 
	| RCūM, 5, 7.2 | 
	| gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam // | Kontext | 
	| RKDh, 1, 1, 7.8 | 
	| kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet // | Kontext | 
	| RKDh, 1, 1, 8.2 | 
	| pālyāṃ dvyaṅgulavistṛtaśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca kathitaḥ khalvottamaḥ siddhaye // | Kontext | 
	| RPSudh, 7, 52.1 | 
	| gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā / | Kontext | 
	| RRS, 9, 81.2 | 
	| pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye // | Kontext |