| BhPr, 1, 8, 12.1 | 
	| balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye / | Kontext | 
	| BhPr, 1, 8, 175.1 | 
	| striyaḥ kurvanti kāyasya kāntiṃ strīṇāṃ sukhapradāḥ / | Kontext | 
	| BhPr, 2, 3, 5.1 | 
	| balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye / | Kontext | 
	| RArṇ, 11, 143.2 | 
	| divyatejā mahākāyo divyadṛṣṭir mahābalaḥ // | Kontext | 
	| RArṇ, 12, 274.1 | 
	| tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ / | Kontext | 
	| RArṇ, 12, 311.3 | 
	| kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ // | Kontext | 
	| RArṇ, 12, 314.1 | 
	| ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca / | Kontext | 
	| RArṇ, 12, 370.3 | 
	| śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ // | Kontext | 
	| RājNigh, 13, 155.1 | 
	| yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte / | Kontext | 
	| RCint, 2, 21.2 | 
	| tailāviśeṣe 'tra rasaṃ nidadhyānmagnārdhakāyaṃ pravilokya bhūyaḥ // | Kontext | 
	| RCint, 8, 82.1 | 
	| saukumāryālpakāyatve madyasevāṃ samācaret / | Kontext | 
	| RRÅ, R.kh., 4, 48.1 | 
	| sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī / | Kontext | 
	| RRÅ, V.kh., 18, 130.2 | 
	| sa bhavetkhecaro divyo mahākāyo mahābalaḥ // | Kontext | 
	| RRÅ, V.kh., 18, 132.2 | 
	| rasakāyo mahāsiddhaḥ sarvalokeṣu pūjyate // | Kontext | 
	| RRS, 5, 20.1 | 
	| balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye / | Kontext | 
	| RSK, 1, 47.2 | 
	| śuddhakāyaśca pathyāśī seveta pūjyapūjanāt // | Kontext |