| ÅK, 2, 1, 335.2 |
| sāmudraṃ laghu hṛdyaṃ ca vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam // | Kontext |
| BhPr, 1, 8, 11.2 |
| hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt / | Kontext |
| BhPr, 2, 3, 19.2 |
| hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt / | Kontext |
| KaiNigh, 2, 4.2 |
| svādupākarasaṃ tiktaṃ hṛdyaṃ guru rasāyanam // | Kontext |
| KaiNigh, 2, 93.2 |
| tiktoṣṇaṃ śukralaṃ varṇyaṃ hṛdyaṃ hanti kaphānilau // | Kontext |
| KaiNigh, 2, 101.2 |
| rucakaṃ rocanaṃ hṛdyaṃ dīpanaṃ viśadaṃ laghu // | Kontext |
| KaiNigh, 2, 146.1 |
| vajratulyaguṇo hṛdyo vaikrānto viṣanāśanaḥ / | Kontext |
| RājNigh, 13, 202.1 |
| yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri / | Kontext |