| BhPr, 1, 8, 71.1 |
| kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram / | Kontext |
| BhPr, 2, 3, 124.1 |
| kāṃsyaṃ kaṣāyaṃ tīkṣṇoṣṇaṃ lekhanaṃ viśadaṃ saram / | Kontext |
| KaiNigh, 2, 13.2 |
| kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram // | Kontext |
| KaiNigh, 2, 51.1 |
| gairiko madhuraḥ snigdho viśadastuvaro himaḥ / | Kontext |
| KaiNigh, 2, 54.1 |
| tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ viśadaṃ laghu / | Kontext |
| KaiNigh, 2, 101.2 |
| rucakaṃ rocanaṃ hṛdyaṃ dīpanaṃ viśadaṃ laghu // | Kontext |
| KaiNigh, 2, 125.1 |
| dīpanāḥ pācanā rūkṣā viśadā raktapittadāḥ / | Kontext |
| MPālNigh, 4, 20.1 |
| gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam / | Kontext |
| RCint, 8, 103.2 |
| tasyārthasya smṛtaye vayametadviśadākṣarairbrūmaḥ // | Kontext |
| RCint, 8, 178.1 |
| prathamaṃ pītvā dugdhaṃ śālyannaṃ viśadasiddham aklinnam / | Kontext |
| RKDh, 1, 2, 43.9 |
| tasyārthasya smṛtaye vayam etadviśadākṣarair brūmaḥ // | Kontext |
| RMañj, 3, 78.1 |
| tutthakaṃ kaṭu sakṣāraṃ kaṣāyaṃ viśadaṃ laghu / | Kontext |
| RPSudh, 3, 15.2 |
| viśadalohamayena ca darviṇā vighaṭayetpraharatrayasaṃmitam // | Kontext |
| RPSudh, 3, 22.2 |
| sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ // | Kontext |
| RPSudh, 3, 31.1 |
| viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ / | Kontext |