| ÅK, 2, 1, 94.1 |
| mākṣikaṃ naramūtreṇa kvāthaiḥ kaulutthakodbhavaiḥ / | Kontext |
| ÅK, 2, 1, 106.2 |
| kulutthakodravakvāthanaramūtrāmlavetasaiḥ // | Kontext |
| ÅK, 2, 1, 324.1 |
| vājināṃ kumudaḥ padmo narāṇāṃ svarṇavarṇakaḥ / | Kontext |
| BhPr, 1, 8, 12.1 |
| balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye / | Kontext |
| BhPr, 1, 8, 32.2 |
| dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam // | Kontext |
| BhPr, 1, 8, 95.2 |
| rasendro hanti taṃ rogaṃ narakuñjaravājinām // | Kontext |
| BhPr, 1, 8, 100.2 |
| dehasya nāśaṃ vidadhāti nūnaṃ kaṣṭāṃśca rogāñjanayennarāṇām // | Kontext |
| BhPr, 1, 8, 126.1 |
| pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham / | Kontext |
| BhPr, 2, 3, 5.1 |
| balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye / | Kontext |
| BhPr, 2, 3, 79.2 |
| dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam // | Kontext |
| BhPr, 2, 3, 104.2 |
| tāvallohaṃ samaśnīyādyathādoṣānalaṃ naraḥ // | Kontext |
| BhPr, 2, 3, 199.2 |
| rasendro hanti taṃ rogaṃ narakuñjaravājinām // | Kontext |
| BhPr, 2, 3, 209.1 |
| pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt / | Kontext |
| BhPr, 2, 3, 233.1 |
| naramūtre ca gomūtre saptāhaṃ rasakaṃ pacet / | Kontext |
| RAdhy, 1, 187.2 |
| kaṇṭakārīrasaṃ kvāthaṃ dinaikaṃ naramūtrake // | Kontext |
| RAdhy, 1, 213.2 |
| narapramāṇikaṃ gartaṃ khanitvā chāṇakair bhṛtam // | Kontext |
| RAdhy, 1, 437.2 |
| ṣoṭamadhyād ratimātraṃ yaḥ karoti sadā naraḥ // | Kontext |
| RArṇ, 10, 31.2 |
| viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ / | Kontext |
| RArṇ, 11, 169.1 |
| gandhakaṃ naralomāni lākṣāyāḥ paṭalaṃ kramāt / | Kontext |
| RArṇ, 11, 218.2 |
| rasendro harati vyādhīn narakuñjaravājinām // | Kontext |
| RArṇ, 12, 87.2 |
| bhakṣite tolakaikena sparśavedhī bhavennaraḥ // | Kontext |
| RArṇ, 12, 196.2 |
| ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ // | Kontext |
| RArṇ, 12, 200.1 |
| daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ / | Kontext |
| RArṇ, 12, 274.1 |
| tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ / | Kontext |
| RArṇ, 12, 276.3 |
| bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ // | Kontext |
| RArṇ, 12, 294.1 |
| kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ / | Kontext |
| RArṇ, 12, 311.3 |
| kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ // | Kontext |
| RArṇ, 12, 333.2 |
| taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ // | Kontext |
| RArṇ, 12, 372.2 |
| triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt // | Kontext |
| RArṇ, 12, 380.2 |
| dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ / | Kontext |
| RArṇ, 13, 14.2 |
| bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ / | Kontext |
| RArṇ, 14, 33.2 |
| navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ // | Kontext |
| RArṇ, 14, 36.1 |
| svacchandagamano bhūtvā viśvarūpo bhavennaraḥ / | Kontext |
| RArṇ, 14, 61.1 |
| saṃvatsaraprayogeṇa hy ayutāyur bhavennaraḥ / | Kontext |
| RArṇ, 14, 158.1 |
| cūrṇe narakapālasya mṛtavajraṃ tu dāpayet / | Kontext |
| RArṇ, 15, 38.1 |
| ekānte mañcikāmadhye nirvāsaḥ saṃsthito naraḥ / | Kontext |
| RArṇ, 15, 91.1 |
| bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam / | Kontext |
| RArṇ, 15, 106.3 |
| saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ // | Kontext |
| RArṇ, 15, 145.1 |
| bhakṣaṇādeva sūtasya divyadeho bhavennaraḥ / | Kontext |
| RArṇ, 5, 36.0 |
| pittaṃ pañcavidhaṃ matsyagavāśvanarabarhijam // | Kontext |
| RArṇ, 5, 37.0 |
| vasā pañcavidhā matsyameṣāhinarabarhijā // | Kontext |
| RArṇ, 8, 25.2 |
| cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam / | Kontext |
| RArṇ, 8, 28.1 |
| cūrṇaṃ narakapālasya strīstanyaṃ vanaśigrukam / | Kontext |
| RCint, 3, 61.2 |
| kaṇṭakārīṃ ca saṃkvāthya dinaikaṃ naramūtrakaiḥ // | Kontext |
| RCint, 3, 185.1 |
| pañcakarmabhayatrastaiḥ sukumārairnarairiha / | Kontext |
| RCint, 3, 187.1 |
| akṛte kṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta / | Kontext |
| RCint, 3, 201.2 |
| trisaptāhādvarārohe kāmāndho jāyate naraḥ // | Kontext |
| RCint, 4, 15.2 |
| evaṃ varṣaprayogena sahasrāyurbhavennaraḥ // | Kontext |
| RCint, 6, 84.2 |
| ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām // | Kontext |
| RCint, 7, 35.2 |
| kṣīrāśini prayoktavyaṃ rasāyanarate nare // | Kontext |
| RCint, 7, 98.1 |
| naramūtre ca gomūtre jalāmle vā sasaindhave / | Kontext |
| RCūM, 10, 117.1 |
| naramūtre sthito māsaṃ rasako rañjayed dhruvam / | Kontext |
| RCūM, 11, 77.2 |
| kaṅkuṣṭhaviṣanāśāya bhūyo bhūyaḥ pibennaraḥ // | Kontext |
| RCūM, 12, 20.1 |
| vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam / | Kontext |
| RCūM, 12, 21.2 |
| ambudendradhanurvāri naraṃ puṃvajramucyate // | Kontext |
| RCūM, 14, 127.1 |
| kvāthaṃ triphalāsaṃyuktaṃ pratimāsaṃ pibennaraḥ / | Kontext |
| RCūM, 14, 210.2 |
| saṃsevinaṃ naraṃ cāpi vṛkasyevāti bhojinam // | Kontext |
| RCūM, 15, 16.2 |
| itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ // | Kontext |
| RCūM, 16, 47.1 |
| baddho vā bhasmatāṃ nītaḥ siddhārthapramito naraiḥ / | Kontext |
| RCūM, 16, 69.1 |
| prakarotyekavāreṇa naraṃ sarvāṅgasundaram / | Kontext |
| RCūM, 16, 98.2 |
| vinihanti na sandehaḥ kuryācchatadhanaṃ naram // | Kontext |
| RCūM, 9, 20.1 |
| bhekakūrmavarāhāhinaramāṃsasamutthayā / | Kontext |
| RHT, 17, 4.1 |
| kunaṭīmākṣikaviṣaṃ nararudhiraṃ vāyasasya viṣṭhā ca / | Kontext |
| RKDh, 1, 1, 154.1 |
| tato narotsedhamitau stambhau bhūtau tu vinyaset / | Kontext |
| RKDh, 1, 1, 177.1 |
| narakeśāḥ samastaistu chāgīkṣīreṇa peṣayet / | Kontext |
| RKDh, 1, 1, 211.2 |
| narakeśāḥ ca tuṣā etadvimardayet // | Kontext |
| RKDh, 1, 1, 226.1 |
| narakeśaṃ samaṃ kṛtvā kiṃcit tāvat prakuṭṭayet / | Kontext |
| RKDh, 1, 1, 251.3 |
| nararaktena saṃyuktaṃ melayitvā sakṛt sakṛt // | Kontext |
| RMañj, 1, 5.1 |
| harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena / | Kontext |
| RMañj, 1, 37.2 |
| dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām // | Kontext |
| RMañj, 2, 62.2 |
| rasendro harate rogānnarakuñjaravājinām // | Kontext |
| RMañj, 4, 21.2 |
| kṣīrāśanaṃ prayoktavyaṃ rasāyanarate nare // | Kontext |
| RMañj, 6, 75.2 |
| prabhavennātra sandehaḥ svāsthyaṃ ca labhate naraḥ // | Kontext |
| RMañj, 6, 121.2 |
| yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ // | Kontext |
| RMañj, 6, 146.2 |
| tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ // | Kontext |
| RMañj, 6, 264.2 |
| vegarodhaṃ śukrarodhaṃ varjayecchūlavānnaraḥ // | Kontext |
| RMañj, 6, 300.2 |
| kāminīnāṃ sahasraikaṃ naraḥ kāmayate dhruvam // | Kontext |
| RPSudh, 1, 139.2 |
| yena vijñātamātreṇa vedhajño jāyate naraḥ // | Kontext |
| RPSudh, 1, 159.2 |
| anyathā bhakṣitaścaiva viṣavanmārayennaram // | Kontext |
| RPSudh, 3, 17.0 |
| gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā // | Kontext |
| RPSudh, 4, 20.3 |
| yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate / | Kontext |
| RPSudh, 5, 71.1 |
| sveditaṃ māhiṣājyābhyāṃ gavāṃ mūtrairnarasya vā / | Kontext |
| RPSudh, 5, 124.1 |
| kharparaṃ retitaṃ śuddhaṃ sthāpitaṃ naramūtrake / | Kontext |
| RPSudh, 7, 20.2 |
| naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi // | Kontext |
| RRÅ, R.kh., 2, 44.1 |
| narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet / | Kontext |
| RRÅ, R.kh., 3, 15.2 |
| kaṇṭakārīṃ ca saṃkvāthyaṃ dinaikaṃ naramūtrakaiḥ // | Kontext |
| RRÅ, R.kh., 4, 11.2 |
| gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam // | Kontext |
| RRÅ, R.kh., 7, 13.1 |
| naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet / | Kontext |
| RRÅ, R.kh., 7, 20.1 |
| mākṣikaṃ naramūtreṇa kvāthayet kodravairdravaiḥ / | Kontext |
| RRÅ, V.kh., 10, 48.1 |
| nararaktārkadugdhaṃ ca ṭaṃkaṇaṃ bhūlatā śilā / | Kontext |
| RRÅ, V.kh., 10, 49.1 |
| indragopaṃ viṣaṃ kāṃtaṃ nararaktaṃ snuhīpayaḥ / | Kontext |
| RRÅ, V.kh., 13, 85.2 |
| guṃjā narakapālaṃ ca ṭaṃkaṇaṃ peṣayetsamam / | Kontext |
| RRÅ, V.kh., 13, 95.1 |
| guṃjā narakapālaṃ ca ṭaṃkaṇaṃ vanaśigrukam / | Kontext |
| RRÅ, V.kh., 15, 1.2 |
| jāritasya narapāradasya vai tatsamastamadhunā nigadyate // | Kontext |
| RRÅ, V.kh., 15, 40.2 |
| tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet // | Kontext |
| RRÅ, V.kh., 15, 41.2 |
| gaṃdhakaṃ nararomāṇi tatkārpāsaṃ ca pṛṣṭhataḥ // | Kontext |
| RRÅ, V.kh., 17, 1.2 |
| nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām // | Kontext |
| RRÅ, V.kh., 17, 27.1 |
| narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā / | Kontext |
| RRÅ, V.kh., 17, 33.1 |
| narakeśodbhavaistailaiḥ secayedabhrasattvakam / | Kontext |
| RRÅ, V.kh., 17, 34.1 |
| bhāvayennaramūtreṇa kṣīrakaṃdasya cūrṇakam / | Kontext |
| RRÅ, V.kh., 17, 42.1 |
| śatadhā naramūtreṇa bhāvayeddevadālikām / | Kontext |
| RRÅ, V.kh., 17, 43.1 |
| suradālībhavaṃ bhasma naramūtreṇa bhāvitam / | Kontext |
| RRÅ, V.kh., 2, 11.2 |
| narāśvaśikhigomatsyapittāni pittavargake // | Kontext |
| RRÅ, V.kh., 2, 12.1 |
| matsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā / | Kontext |
| RRÅ, V.kh., 20, 2.2 |
| mardayettriphalākvāthairnaramūtrairyutaistataḥ // | Kontext |
| RRÅ, V.kh., 20, 5.2 |
| dravairhariṇakhuryā vā naramūtrayutaṃ rasam // | Kontext |
| RRÅ, V.kh., 20, 48.1 |
| tridinaṃ mardayetkhalve naramūtreṇa sādhakaḥ / | Kontext |
| RRÅ, V.kh., 20, 132.2 |
| naramāṃsena saṃveṣṭya māṣapiṣṭyā tathaiva ca // | Kontext |
| RRÅ, V.kh., 20, 134.2 |
| rañjitaṃ gandharāgeṇa naramāṃsena veṣṭitam // | Kontext |
| RRÅ, V.kh., 4, 14.1 |
| tad gandhaṃ karṣamekaṃ tu narapittena lolitam / | Kontext |
| RRÅ, V.kh., 7, 127.2 |
| vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam // | Kontext |
| RRÅ, V.kh., 8, 19.1 |
| gorambhā hyauṣadhī nāma naramūtreṇa peṣayet / | Kontext |
| RRÅ, V.kh., 9, 129.1 |
| tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ / | Kontext |
| RRS, 10, 74.2 |
| karkaṭīśiśumārī ca gośūkaranarodbhavā / | Kontext |
| RRS, 2, 149.1 |
| naramūtre sthito māsaṃ rasako rañjayeddhruvam / | Kontext |
| RRS, 3, 125.2 |
| kaṅkuṣṭhaṃ viṣanāśāya bhūyo bhūyaḥ pibennaraḥ // | Kontext |
| RRS, 4, 27.1 |
| vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam / | Kontext |
| RRS, 5, 20.1 |
| balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye / | Kontext |
| RRS, 5, 40.1 |
| saptadhā naramūtreṇa bhāvayeddevadālikām / | Kontext |
| RRS, 5, 144.1 |
| suradālibhavaṃ bhasma naramūtreṇa gālitam / | Kontext |
| RSK, 1, 48.1 |
| vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam / | Kontext |
| ŚdhSaṃh, 2, 11, 75.2 |
| naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet // | Kontext |