| ÅK, 2, 1, 266.2 |
| kāsīsamuṣṇaṃ sakṣārakaṣāyāmlaṃ satiktakam // | Kontext |
| ÅK, 2, 1, 278.2 |
| tad rasāñjanamuddiṣṭaṃ kaṣāyaṃ kaṭu tiktakam // | Kontext |
| ÅK, 2, 1, 319.2 |
| rālastu śiśiraḥ snigdhaḥ kaṣāyastiktako rase // | Kontext |
| BhPr, 2, 3, 137.1 |
| atha snigdhasya śuddhasya ghṛtaṃ tiktakasādhitam / | Kontext |
| KaiNigh, 2, 20.2 |
| trapukaṃ tiktakaṃ bhedi laghūṣṇaṃ lekhanaṃ paṭu // | Kontext |
| KaiNigh, 2, 110.2 |
| audbhidaṃ tīkṣṇamutkleśi sakṣāraṃ kaṭutiktakam // | Kontext |
| RājNigh, 13, 180.1 |
| nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ / | Kontext |
| RCint, 8, 222.1 |
| yastu guggulukābhāsastiktako lavaṇānvitaḥ / | Kontext |
| RRÅ, R.kh., 9, 63.1 |
| kāṃsyaṃ kaṣāyamuṣṇaṃ ca laghu rūkṣaṃ ca tiktakam / | Kontext |