Ã…K, 1, 26, 187.2 |
gajāśvānāṃ malaṃ dagdhvā yāvatkṛṣṇatvatāṃ gatam // | Kontext |
Ã…K, 1, 26, 241.2 |
varāhapuṭasaṃjñaṃ hi gajasaṃjñaṃ puṭe bhavet // | Kontext |
Ã…K, 2, 1, 333.1 |
sāraṃ candanasāraṃ ca dhūmotthaṃ dhūmajaṃ gajāḥ / | Kontext |
BhPr, 1, 8, 184.2 |
śuktiḥ śaṅkho gajaḥ kroḍaḥ phaṇī matsyaśca darduraḥ / | Kontext |
BhPr, 2, 3, 79.1 |
siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam / | Kontext |
RArṇ, 12, 367.2 |
vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ suragaja iva loke nityam // | Kontext |
RArṇ, 15, 63.3 |
lākṣābho badhyate sūto gajeneva mahāgajaḥ / | Kontext |
RArṇ, 15, 63.3 |
lākṣābho badhyate sūto gajeneva mahāgajaḥ / | Kontext |
RArṇ, 17, 109.1 |
gajadantā hayanakhā meṣaśṛṅgaṃ ca sairibham / | Kontext |
RArṇ, 6, 49.1 |
madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate / | Kontext |
RArṇ, 7, 77.2 |
dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt // | Kontext |
RArṇ, 8, 10.2 |
gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ // | Kontext |
RArṇ, 8, 11.1 |
gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije / | Kontext |
RCint, 8, 243.1 |
māṃsī tālīśacoce gajakusumagadaṃ dhātakī ceti tulyaṃ / | Kontext |
RKDh, 1, 1, 181.2 |
gajāśvānāṃ malaṃ dagdhaṃ yāvad ākṛṣṇatāṃ gatam // | Kontext |
RKDh, 1, 2, 35.2 |
gajahastapramāṇena puṭaṃ gajapuṭaṃ smṛtam // | Kontext |
RKDh, 1, 2, 36.1 |
kecittu gajapramāṇamūrdhvādhaḥpuṭaṃ gajapuṭamityāhuḥ / | Kontext |
RKDh, 1, 2, 36.2 |
gajahastapramāṇena caturasraṃ ca gartakam / | Kontext |
RMañj, 2, 13.1 |
karkoṭīkandamṛnmūṣāsampuṭasthaṃ puṭe gaje / | Kontext |
RPSudh, 1, 103.2 |
gajavaṃgau mahāghorāvasevyau hi nirantaram // | Kontext |
RPSudh, 3, 9.1 |
gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ / | Kontext |
RPSudh, 5, 19.1 |
puṭayetsaptavārāṇi puṭaṃ dadyādgajārdhakam / | Kontext |
RRÃ…, R.kh., 5, 38.2 |
gajadantasamaṃ piṣṭvā vajrīdugdhena golakam // | Kontext |
RRÃ…, R.kh., 8, 100.1 |
gajākhye jāyate bhasma catvāriṃśativaṅgakam / | Kontext |
RRÃ…, R.kh., 9, 32.1 |
amlena loḍitaṃ ruddhvā gajāndhakapuṭe pacet / | Kontext |
RRÃ…, V.kh., 15, 38.1 |
vṛṣasya mūtramādāya gajasya mahiṣasya vā / | Kontext |
RRÃ…, V.kh., 2, 10.2 |
nārīmeṣīkharoṣṭrāṇāṃ mūtravargo gajasya ca // | Kontext |
RRÃ…, V.kh., 3, 22.2 |
gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // | Kontext |
RRÃ…, V.kh., 8, 138.1 |
gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam / | Kontext |
RRS, 5, 93.0 |
madonmattagajaḥ sūtaḥ kāntam aṅkuśamucyate // | Kontext |
RSK, 1, 48.1 |
vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam / | Kontext |
RSK, 2, 52.2 |
sukhaṃ ruddhvā vipakvaṃ tanmriyate gajavahninā // | Kontext |