| KaiNigh, 2, 28.1 | |
| trilocano hemanidhiḥ śivaputro rasottamaḥ / | Kontext | 
| RArṇ, 1, 3.1 | |
| devadevaṃ sukhāsīnaṃ nīlakaṇṭhaṃ trilocanam / | Kontext | 
| RCint, 2, 9.0 | |
| asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ // | Kontext | 
| RKDh, 1, 2, 41.2 | |
| asamaśakaladvayātmakalohasaṃpuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ / | Kontext | 
| RRĂ…, V.kh., 1, 33.0 | |
| aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam // | Kontext |