| KaiNigh, 2, 28.1 | 
	| trilocano hemanidhiḥ śivaputro rasottamaḥ / | Kontext | 
	| MPālNigh, 4, 17.1 | 
	| pāradaścapalo hemanidhiḥ sūto rasottamaḥ / | Kontext | 
	| RArṇ, 12, 228.1 | 
	| viṣapānīyam ādāya prakṣipecca rasottame / | Kontext | 
	| RājNigh, 13, 105.2 | 
	| rasaścaiva mahatejā rasaloho rasottamaḥ // | Kontext | 
	| RPSudh, 1, 65.2 | 
	| jalasaiṃdhavasaṃyukto ghaṭastho hi rasottamaḥ / | Kontext | 
	| RPSudh, 1, 117.1 | 
	| jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ / | Kontext | 
	| RPSudh, 1, 117.2 | 
	| ṣaḍguṇe jārite tvabhre vṛddhaścaiva rasottamaḥ // | Kontext | 
	| RRS, 11, 68.1 | 
	| asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 13.1 | 
	| athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ / | Kontext |