| BhPr, 1, 8, 3.1 |
| purā nijāśramasthānāṃ saptarṣīṇāṃ jitātmanām / | Kontext |
| BhPr, 1, 8, 48.1 |
| yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ / | Kontext |
| MPālNigh, 4, 9.1 |
| kāṃsyaṃ lohaṃ nijaṃ ghoṣaṃ pañcalohaṃ prakāśakam / | Kontext |
| RAdhy, 1, 195.2 |
| saṃsthite ca nije laulye jīrṇajāryas tṛtīyakaḥ // | Kontext |
| RArṇ, 12, 244.2 |
| gṛhītvā tatprayatnena nijasthānaṃ samāśrayet // | Kontext |
| RArṇ, 7, 63.3 |
| nijagandhena tān sarvān harṣayaddevadānavān // | Kontext |
| RājNigh, 13, 162.2 |
| yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā // | Kontext |
| RājNigh, 13, 177.2 |
| yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat // | Kontext |
| RājNigh, 13, 202.2 |
| pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram // | Kontext |
| RājNigh, 13, 220.1 |
| kurvanti ye nijaguṇena rasādhvagena nÂṝṇāṃ jarantyapi vapūṃṣi punarnavāni / | Kontext |
| RCint, 3, 189.2 |
| kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ matimān // | Kontext |
| RCint, 4, 38.1 |
| nijarasabahuparibhāvitasuradālīcūrṇavāpena / | Kontext |
| RCint, 4, 39.1 |
| nijarasaśataparibhāvitakañcukikandotthaparivāpāt / | Kontext |
| RCint, 5, 8.2 |
| jahāti gandhako gandhaṃ nijaṃ nāstīha saṃśayaḥ // | Kontext |
| RCint, 7, 85.2 |
| muñcanti nijasattvāni dhamanāt koṣṭhikāgninā // | Kontext |
| RCūM, 14, 93.1 |
| pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / | Kontext |
| RCūM, 16, 44.2 |
| nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ // | Kontext |
| RHT, 15, 4.1 |
| nijarasaśataplāvitakañcukikandotthacūrṇakṛtaparivāpam / | Kontext |
| RHT, 2, 10.1 |
| antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā / | Kontext |
| RMañj, 1, 13.1 |
| śiṣyo nijagurorbhaktaḥ satyavaktā dṛḍhavrataḥ / | Kontext |
| RMañj, 2, 32.2 |
| nijānupānair maraṇaṃ jarāṃ ca nihanti vallakramasevanena // | Kontext |
| RPSudh, 2, 109.2 |
| sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ // | Kontext |
| RRĂ…, R.kh., 9, 2.2 |
| hiṅgur gandhaṃ prasarati nijaṃ tiktatāṃ nimbukaśca / | Kontext |
| RRĂ…, V.kh., 1, 72.2 |
| tarpayetpūjayed bhaktyā nijaśaktyanusārataḥ // | Kontext |
| RRĂ…, V.kh., 2, 1.2 |
| nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam // | Kontext |
| RRĂ…, V.kh., 3, 33.1 |
| trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet / | Kontext |
| RRĂ…, V.kh., 6, 1.1 |
| nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam / | Kontext |
| RRS, 3, 10.1 |
| nijagandhena tānsarvānharṣayansarvadānavān / | Kontext |
| RSK, 1, 48.2 |
| dattaḥ sūto haredrogān dhātuyugvā nijauṣadhaiḥ // | Kontext |
| RSK, 2, 36.1 |
| pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / | Kontext |