| BhPr, 1, 8, 121.2 |
| vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet // | Kontext |
| RCint, 4, 3.1 |
| yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet / | Kontext |
| RCūM, 11, 10.2 |
| iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet // | Kontext |
| RCūM, 15, 66.1 |
| sarvairyuktā vividhavidhibhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī / | Kontext |
| RMañj, 3, 37.2 |
| caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet // | Kontext |
| RPSudh, 3, 38.2 |
| dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet // | Kontext |
| RPSudh, 5, 7.1 |
| vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet / | Kontext |
| RRĂ…, R.kh., 6, 6.1 |
| vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet / | Kontext |
| RRS, 3, 23.1 |
| iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet / | Kontext |
| RSK, 1, 49.1 |
| rasasya vikṛtau satyāṃ mūrchā hikkā jvaro'ratiḥ / | Kontext |