| BhPr, 1, 8, 67.2 |
| tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu // | Kontext |
| BhPr, 1, 8, 150.1 |
| kharparī tutthakaṃ tutthād anyat tad rasakaṃ smṛtam / | Kontext |
| BhPr, 1, 8, 150.2 |
| ye guṇāstutthake proktāste guṇā rasake smṛtāḥ // | Kontext |
| BhPr, 2, 3, 118.0 |
| tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu // | Kontext |
| KaiNigh, 2, 54.1 |
| tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ viśadaṃ laghu / | Kontext |
| MPālNigh, 4, 30.2 |
| mayūragrīvakaṃ cānyacchikhikaṇṭhaṃ ca tutthakam // | Kontext |
| MPālNigh, 4, 31.1 |
| tutthakaṃ lekhanaṃ bhedi kaṇḍūkuṣṭhaviṣāpaham / | Kontext |
| RArṇ, 15, 202.2 |
| rājāvartaṃ pravālaṃ ca kaṅkuṣṭhaṃ tutthakaṃ tathā // | Kontext |
| RājNigh, 13, 101.1 |
| tutthaṃ nīlāśmajaṃ nīlaṃ haritāśmaṃ ca tutthakam / | Kontext |
| RCint, 7, 83.0 |
| tulyaṃ ṭaṅkaṇakaṃ grāhyaṃ dhmāte sattvaṃ ca tutthake // | Kontext |
| RMañj, 3, 78.1 |
| tutthakaṃ kaṭu sakṣāraṃ kaṣāyaṃ viśadaṃ laghu / | Kontext |
| RMañj, 5, 64.1 |
| gandhakaṃ tutthakaṃ lohaṃ tulyaṃ khalve vimardayet / | Kontext |
| RPSudh, 2, 85.1 |
| lohapātre suvistīrṇe tutthakasyālavālakam / | Kontext |
| RRÅ, V.kh., 13, 51.2 |
| niśāṭaṃkaṇamadhvājyānyebhistulyaṃ ca tutthakam // | Kontext |
| RRÅ, V.kh., 4, 63.3 |
| tīkṣṇaṃ śulbaṃ nāgavaṅgau drutaṃ nāgaṃ tu tutthakam / | Kontext |
| RRÅ, V.kh., 4, 131.1 |
| tīkṣṇaṃ śulbaṃ nāgavaṅgaṃ mṛtaṃ nāgaṃ tu tutthakam / | Kontext |
| ŚdhSaṃh, 2, 11, 53.2 |
| mākṣikaṃ tutthakābhre ca nīlāñjanaśilālakāḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 50.2 |
| tālakaṃ tutthakaṃ tāmraṃ rasaṃ gandhaṃ manaḥśilām // | Kontext |