| KaiNigh, 2, 61.2 | 
	| atiraktaṃ vālukitaṃ saikataṃ krauñcalohitam // | Kontext | 
	| MPālNigh, 4, 34.1 | 
	| hiṃgulaṃ daradaṃ mlecchaṃ saikataṃ cūrṇapāradam / | Kontext | 
	| RCint, 7, 3.2 | 
	| yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti // | Kontext | 
	| RCint, 7, 7.0 | 
	| jvarādisarvarogaghnaḥ kandaḥ saikatamucyate // | Kontext | 
	| RKDh, 1, 1, 75.1 | 
	| tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni / | Kontext | 
	| RKDh, 1, 1, 76.4 | 
	| bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet // | Kontext | 
	| RPSudh, 6, 63.1 | 
	| kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā / | Kontext | 
	| RPSudh, 6, 64.1 | 
	| śvitraghnaṃ mukhakeśaraṃjanakaraṃ tatsaikataṃ pūrvakaṃ / | Kontext |