| ÅK, 2, 1, 294.1 |
| aphenaṃ sannipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam / | Kontext |
| RAdhy, 1, 20.2 |
| pāṇḍurogaṃ tathā mohaṃ ca kāmalām // | Kontext |
| RArṇ, 12, 73.2 |
| naiva jānanti mūḍhāste devamohena mohitāḥ // | Kontext |
| RCint, 7, 108.1 |
| mākṣikaṃ tiktamadhuraṃ mohārśaḥkrimikuṣṭhanut / | Kontext |
| RCūM, 14, 44.1 |
| utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste / | Kontext |
| RMañj, 5, 49.2 |
| mehaśleṣmāmayaghnaṃ ca kṛmighnaṃ mohanāśanam // | Kontext |
| RMañj, 6, 105.1 |
| pradadyādrogiṇe tīvramohavismṛtiśāntaye / | Kontext |
| RMañj, 6, 157.2 |
| mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam // | Kontext |
| RRÅ, R.kh., 1, 29.1 |
| gireḥ sphoṭo hyasahyāgner doṣānmoha upajāyate / | Kontext |
| RRÅ, V.kh., 1, 20.1 |
| kurvanti yadi mohena nāśayanti svakaṃ dhanam / | Kontext |
| RRS, 5, 48.1 |
| utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste / | Kontext |
| RSK, 1, 49.2 |
| kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate // | Kontext |
| RSK, 3, 11.2 |
| mohakṛcchvāsakāsaghnaṃ sevitaṃ tyaktumakṣamam // | Kontext |