| ÅK, 2, 1, 341.2 | 
	| dāhadaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt // | Kontext | 
	| BhPr, 1, 8, 8.1 | 
	| dāhe raktaṃ sitaṃ chede niṣeke kuṅkumaprabham / | Kontext | 
	| BhPr, 1, 8, 9.2 | 
	| dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ laghu sphuṭam // | Kontext | 
	| BhPr, 1, 8, 18.1 | 
	| snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam / | Kontext | 
	| BhPr, 1, 8, 19.2 | 
	| dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // | Kontext | 
	| BhPr, 1, 8, 28.2 | 
	| dāhaḥ svedo'rucirmūrcchākledo rekovamir bhramaḥ // | Kontext | 
	| BhPr, 1, 8, 40.1 | 
	| gurutā dṛḍhatotkledaḥ dāhakāritā / | Kontext | 
	| BhPr, 1, 8, 97.1 | 
	| malena mūrcchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre / | Kontext | 
	| BhPr, 1, 8, 146.2 | 
	| cakṣuṣyaṃ dāhapittāsrakaphahikkāviṣāpaham // | Kontext | 
	| BhPr, 1, 8, 147.2 | 
	| khaṭī dāhāsrajicchītā madhurā viṣaśothajit // | Kontext | 
	| BhPr, 1, 8, 155.2 | 
	| kṛṣṇamṛt kṣatadāhāsrapradaraśleṣmapittanut // | Kontext | 
	| BhPr, 1, 8, 156.3 | 
	| kardamo dāhapittāsraśothaghnaḥ śītalaḥ saraḥ // | Kontext | 
	| BhPr, 1, 8, 159.3 | 
	| madhuraṃ kaṭu tiktaṃ ca dāhasvedatridoṣajit / | Kontext | 
	| BhPr, 1, 8, 194.2 | 
	| mahādāhakaraḥ pūrvaḥ kathitaḥ sa pradīpanaḥ // | Kontext | 
	| BhPr, 2, 3, 1.1 | 
	| dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham / | Kontext | 
	| BhPr, 2, 3, 2.2 | 
	| dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet // | Kontext | 
	| BhPr, 2, 3, 43.1 | 
	| guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam / | Kontext | 
	| BhPr, 2, 3, 44.2 | 
	| dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // | Kontext | 
	| BhPr, 2, 3, 57.2 | 
	| virekaḥ sveda utkledo mūrchā dāho'rucistathā // | Kontext | 
	| BhPr, 2, 3, 70.2 | 
	| dāhaḥ svedo'rucir mūrcchā kledo reko vamirbhramaḥ // | Kontext | 
	| KaiNigh, 2, 51.2 | 
	| cakṣuṣyo dāhahṛllāsakaphapittaviṣāpahaḥ // | Kontext | 
	| KaiNigh, 2, 80.2 | 
	| kṛṣṇamṛt kṣatadāhāsrapradareṣu praśasyate // | Kontext | 
	| KaiNigh, 2, 81.2 | 
	| śophadāhakṣataharo hitaḥ śodhanaropaṇe // | Kontext | 
	| KaiNigh, 2, 89.2 | 
	| nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān // | Kontext | 
	| KaiNigh, 2, 148.1 | 
	| khaṭikā madhurā śophaviṣadāhāsrajit / | Kontext | 
	| MPālNigh, 4, 29.1 | 
	| gairikaṃ dāhapittāsrakaphahikkāviṣāpaham / | Kontext | 
	| MPālNigh, 4, 60.2 | 
	| māṅgalyā dhāraṇāddāhaduṣṭagrahaviṣāpahāḥ // | Kontext | 
	| MPālNigh, 4, 64.3 | 
	| khaṭī dāhāsranucchītā gauḍagrāvāpi tadguṇaḥ // | Kontext | 
	| MPālNigh, 4, 65.2 | 
	| paṅko dāhāsrapittārttiśothaghnaḥ śītalaḥ saraḥ / | Kontext | 
	| RArṇ, 11, 105.1 | 
	| mūrchāṅgadāhaśca tato jāyate nātra saṃśayaḥ / | Kontext | 
	| RArṇ, 14, 126.2 | 
	| pattre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet // | Kontext | 
	| RArṇ, 16, 88.1 | 
	| vedhayet sarvalohāni chede dāhe na saṃśayaḥ / | Kontext | 
	| RArṇ, 17, 51.0 | 
	| pattre dāhe kaṣe chede hema taccākṣayaṃ bhavet // | Kontext | 
	| RArṇ, 6, 74.2 | 
	| āsphoṭadāhabhedaiśca nirvyaṅgā nirupadravāḥ / | Kontext | 
	| RArṇ, 7, 100.2 | 
	| dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham // | Kontext | 
	| RājNigh, 13, 12.1 | 
	| dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe / | Kontext | 
	| RājNigh, 13, 17.1 | 
	| dāhacchedanikāṣeṣu sitaṃ snigdhaṃ ca yad guru / | Kontext | 
	| RājNigh, 13, 22.2 | 
	| krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva // | Kontext | 
	| RājNigh, 13, 36.2 | 
	| kaphahṛt pittaśamanaṃ madhuraṃ dāhamehanut // | Kontext | 
	| RājNigh, 13, 61.2 | 
	| visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham // | Kontext | 
	| RājNigh, 13, 131.1 | 
	| khaṭinī madhurā tiktā śītalā pittadāhanut / | Kontext | 
	| RājNigh, 13, 201.1 | 
	| sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut / | Kontext | 
	| RājNigh, 13, 202.1 | 
	| yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri / | Kontext | 
	| RCint, 6, 81.0 | 
	| vaṅgo dāhaharaḥ pāṇḍujantumehavināśanaḥ // | Kontext | 
	| RCint, 7, 38.2 | 
	| vege tṛtīye dāhaḥ syāccaturthe patanaṃ bhuvi // | Kontext | 
	| RCint, 7, 62.2 | 
	| vajralakṣaṇasaṃyuktaṃ dāhaghātāsahiṣṇu tat // | Kontext | 
	| RCūM, 12, 10.2 | 
	| puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // | Kontext | 
	| RCūM, 12, 19.2 | 
	| dāhakuṣṭhapraśamanaṃ dīpanaṃ laghu pācanam // | Kontext | 
	| RCūM, 14, 10.1 | 
	| ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram / | Kontext | 
	| RCūM, 14, 11.1 | 
	| rūkṣaṃ vivarṇaṃ malinaṃ kaṭhoraṃ kṛṣṇaṃ ca dāhe nikaṣe ca pāṇḍu / | Kontext | 
	| RCūM, 14, 30.1 | 
	| ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru / | Kontext | 
	| RCūM, 14, 31.1 | 
	| dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / | Kontext | 
	| RCūM, 14, 44.1 | 
	| utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste / | Kontext | 
	| RCūM, 14, 174.2 | 
	| nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate // | Kontext | 
	| RCūM, 15, 23.2 | 
	| mūrcchā mṛtyuḥ sadādāho visphoṭaśca śirobhramaḥ // | Kontext | 
	| RCūM, 15, 25.1 | 
	| kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām / | Kontext | 
	| RHT, 18, 48.1 | 
	| ṣaḍguṇagandhakadāhaḥ śilayā nāgaṃ samuttārya / | Kontext | 
	| RHT, 2, 5.2 | 
	| mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca // | Kontext | 
	| RHT, 5, 26.2 | 
	| garbhe dravati hi bījaṃ mriyate tathādhike dāhe // | Kontext | 
	| RKDh, 1, 2, 26.5 | 
	| dhātuṣūpalendhanadāhaḥ puṭam / | Kontext | 
	| RMañj, 1, 18.1 | 
	| jāḍyaṃ kuṣṭhaṃ mahādāhaṃ vīryanāśaṃ ca mūrcchanām / | Kontext | 
	| RMañj, 3, 22.1 | 
	| pāṇḍurogaṃ pārśvapīḍāṃ kilāsaṃ dāhasantatim / | Kontext | 
	| RMañj, 4, 24.2 | 
	| tṛtīye ghoradāhaḥ syāccaturthe patanaṃ bhuvi // | Kontext | 
	| RMañj, 6, 74.1 | 
	| śītajvare dāhapūrve gulme śūle tridoṣaje / | Kontext | 
	| RMañj, 6, 87.1 | 
	| śītapūrve dāhapūrve viṣame satatajvare / | Kontext | 
	| RPSudh, 7, 10.2 | 
	| dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle // | Kontext | 
	| RPSudh, 7, 19.2 | 
	| dāhe kṛcchre dīpanaṃ pācanaṃ ca tasmātsevyaṃ sarvakālaṃ manuṣyaiḥ // | Kontext | 
	| RRÅ, R.kh., 1, 28.2 | 
	| vahner dāho bījanāśaścāñcalyānmaraṇaṃ viṣāt // | Kontext | 
	| RRÅ, R.kh., 8, 48.1 | 
	| vāradvādaśadāhatvaṃ lepanāttāmrasiñcanāt / | Kontext | 
	| RRÅ, V.kh., 14, 106.2 | 
	| tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt // | Kontext | 
	| RRS, 4, 17.2 | 
	| puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // | Kontext | 
	| RRS, 4, 26.2 | 
	| dāhakuṣṭhāsraśamanaṃ dīpanaṃ pācanaṃ laghu // | Kontext | 
	| RRS, 5, 25.1 | 
	| ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu / | Kontext | 
	| RRS, 5, 26.1 | 
	| dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / | Kontext | 
	| RRS, 5, 48.1 | 
	| utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste / | Kontext | 
	| RRS, 5, 81.2 | 
	| sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham // | Kontext | 
	| RRS, 5, 205.2 | 
	| nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate // | Kontext | 
	| RSK, 1, 49.2 | 
	| kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate // | Kontext | 
	| ŚdhSaṃh, 2, 12, 55.1 | 
	| dāhapūrvaṃ haratyāśu tṛtīyakacaturthakau / | Kontext |