KaiNigh, 2, 69.2 |
sauvīraṃ mecakaṃ kṛṣṇaṃ suvīraṃ raktasaṃvaram // | Kontext |
KaiNigh, 2, 103.1 |
kṛṣṇaṃ ca kṛṣṇalavaṇaṃ mecakaṃ tilakaṃ tathā / | Kontext |
RAdhy, 1, 420.2 |
tasya mastakamadhyācca gṛhītavyo hi mecakaḥ // | Kontext |
RAdhy, 1, 421.2 |
tanmadhyānmecakonmānaṃ cūrṇaṃ prakṣipya mecake // | Kontext |
RAdhy, 1, 421.2 |
tanmadhyānmecakonmānaṃ cūrṇaṃ prakṣipya mecake // | Kontext |
RAdhy, 1, 424.2 |
tāpe ca mecakābhāve mriyante ca bubhukṣayā // | Kontext |
RājNigh, 13, 86.1 |
añjanaṃ yāmunaṃ kṛṣṇaṃ nādeyaṃ mecakaṃ tathā / | Kontext |