| KaiNigh, 2, 69.2 | 
	| sauvīraṃ mecakaṃ kṛṣṇaṃ suvīraṃ raktasaṃvaram // | Kontext | 
	| KaiNigh, 2, 103.1 | 
	| kṛṣṇaṃ ca kṛṣṇalavaṇaṃ mecakaṃ tilakaṃ tathā / | Kontext | 
	| RAdhy, 1, 420.2 | 
	| tasya mastakamadhyācca gṛhītavyo hi mecakaḥ // | Kontext | 
	| RAdhy, 1, 421.2 | 
	| tanmadhyānmecakonmānaṃ cūrṇaṃ prakṣipya mecake // | Kontext | 
	| RAdhy, 1, 421.2 | 
	| tanmadhyānmecakonmānaṃ cūrṇaṃ prakṣipya mecake // | Kontext | 
	| RAdhy, 1, 424.2 | 
	| tāpe ca mecakābhāve mriyante ca bubhukṣayā // | Kontext | 
	| RājNigh, 13, 86.1 | 
	| añjanaṃ yāmunaṃ kṛṣṇaṃ nādeyaṃ mecakaṃ tathā / | Kontext |