| RArṇ, 15, 81.2 | 
	| catuḥpale tu rudratvam īśaḥ pañcapale bhavet // | Kontext | 
	| RCint, 3, 151.1 | 
	| śilācatuṣkaṃ gandheśau kācakūpyāṃ suvarṇakṛt / | Kontext | 
	| RCūM, 3, 5.1 | 
	| sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake / | Kontext | 
	| RMañj, 1, 3.2 | 
	| tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ / | Kontext | 
	| RRÅ, V.kh., 1, 1.2 | 
	| īśo rudramurāridhātṛvibudhāś so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ // | Kontext | 
	| RRÅ, V.kh., 1, 58.1 | 
	| pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt / | Kontext | 
	| RRS, 7, 4.3 | 
	| sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake // | Kontext | 
	| RSK, 1, 1.1 | 
	| śivaṃ natvā raseśaṃ cāmuṇḍaḥ kāyasthavaṃśabhūḥ / | Kontext |