| ÅK, 2, 1, 42.1 |
| gandhakasyāgnitaḥ sattvaṃ svarṇābhaṃ sarvakāryakṛt / | Kontext |
| ÅK, 2, 1, 189.2 |
| maladoṣādikaṃ nāsti sarvakāryeṣu pūjyate // | Kontext |
| BhPr, 2, 3, 133.1 |
| bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet / | Kontext |
| BhPr, 2, 3, 164.2 |
| tadā kāryāṇi kurute prayojyaḥ sarvakarmasu // | Kontext |
| BhPr, 2, 3, 233.2 |
| dolāyantreṇa śuddhaḥ syāttataḥ kāryeṣu yojayet // | Kontext |
| RAdhy, 1, 392.2 |
| satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ // | Kontext |
| RArṇ, 12, 149.2 |
| sparśavedhe tu sā jñeyā sarvakāryārthasādhinī // | Kontext |
| RArṇ, 12, 186.1 |
| namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā / | Kontext |
| RArṇ, 12, 219.0 |
| raktaṃ pītaṃ tathā kṛṣṇam uttarottarakāryakṛt // | Kontext |
| RArṇ, 6, 73.1 |
| kṣatriyāḥ sarvakāryeṣu varjyāśca rasakarmaṇi / | Kontext |
| RCint, 3, 12.4 |
| jāyate kāryakartā ca hy anyathā kāryanāśanaḥ // | Kontext |
| RCint, 3, 12.4 |
| jāyate kāryakartā ca hy anyathā kāryanāśanaḥ // | Kontext |
| RCint, 4, 10.2 |
| sārdhaṃ tatsattvarajaḥ sapāradaṃ sakalakāryakaram // | Kontext |
| RCint, 4, 31.2 |
| ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet // | Kontext |
| RCint, 5, 5.2 |
| evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet // | Kontext |
| RCint, 7, 122.2 |
| dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet // | Kontext |
| RCint, 8, 235.2 |
| āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam // | Kontext |
| RCūM, 14, 12.2 |
| svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate / | Kontext |
| RHT, 9, 11.2 |
| śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye // | Kontext |
| RMañj, 3, 76.2 |
| dolāyantrena saṃśodhya tataḥ kāryeṣu yojayet // | Kontext |
| RPSudh, 1, 21.1 |
| sarva ekīkṛtā eva sarvakāryakarāḥ sadā / | Kontext |
| RPSudh, 1, 86.1 |
| bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ / | Kontext |
| RPSudh, 1, 115.2 |
| bālaśca kathyate so'pi kiṃcitkāryakaro bhavet // | Kontext |
| RPSudh, 2, 23.0 |
| sarvasiddhikaraṃ śreṣṭhaṃ sarvakāryakaraṃ sadā // | Kontext |
| RPSudh, 2, 49.2 |
| sarvakāryakaraṃ śubhraṃ rañjitaṃ vedhakṛdbhavet // | Kontext |
| RPSudh, 4, 5.2 |
| taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param // | Kontext |
| RPSudh, 4, 7.2 |
| hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ // | Kontext |
| RPSudh, 4, 23.3 |
| tacchuddhaṃ kaladhūtaṃ hi sarvakāryakaraṃ param // | Kontext |
| RPSudh, 4, 26.2 |
| sarvakārye prayoktavyaṃ sarvasiddhividhāyakam // | Kontext |
| RPSudh, 4, 83.1 |
| svāṃgaśītaṃ samuddhṛtya sarvakāryeṣu yojayet / | Kontext |
| RPSudh, 4, 100.3 |
| raktābhaṃ jāyate cūrṇaṃ sarvakāryeṣu yojayet // | Kontext |
| RPSudh, 4, 101.1 |
| jāyate sarvakāryeṣu rogocchedakaraṃ sadā / | Kontext |
| RPSudh, 6, 9.2 |
| yāni kāryakarāṇyeva satvāni kathitāni vai // | Kontext |
| RPSudh, 6, 37.2 |
| evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet // | Kontext |
| RPSudh, 6, 80.3 |
| sakṛt saṃjāyate śuddhaḥ sarvakāryeṣu yojayet // | Kontext |
| RPSudh, 7, 11.2 |
| khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam // | Kontext |
| RRÅ, R.kh., 8, 89.2 |
| nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt // | Kontext |
| RRÅ, V.kh., 10, 34.2 |
| tattāraṃ jāyate bījaṃ sarvakāryakarakṣamam // | Kontext |
| RRÅ, V.kh., 17, 72.2 |
| tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // | Kontext |
| RRÅ, V.kh., 19, 17.2 |
| rakṣayitvā prayatnena prāpte kārye niyojayet // | Kontext |
| RRÅ, V.kh., 2, 1.1 |
| bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt / | Kontext |
| RRÅ, V.kh., 2, 53.3 |
| vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt // | Kontext |
| RRÅ, V.kh., 20, 9.2 |
| jāyate khoṭabaddho'yaṃ sarvakāryakarakṣamaḥ // | Kontext |
| RRÅ, V.kh., 20, 40.0 |
| bhavatyeṣa khoṭo vai sarvakāryakṛt // | Kontext |
| RRÅ, V.kh., 20, 49.2 |
| khoṭabaddho bhavetsūtastejasvī sarvakāryakṛt // | Kontext |
| RRÅ, V.kh., 20, 57.3 |
| jāyate bhasmasūto'yaṃ sarvakāryakarakṣamaḥ // | Kontext |
| RRÅ, V.kh., 3, 21.2 |
| sarvakāryakarā eṣā vajramūṣā mahābalā // | Kontext |
| RRÅ, V.kh., 4, 108.1 |
| jāyate kajjalī śreṣṭhā sarvakāryakarī śubhā / | Kontext |
| RRS, 11, 75.2 |
| saṃsevito'sau na karoti bhasmakāryaṃ javād rogavināśanaṃ ca // | Kontext |
| RRS, 4, 75.2 |
| tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // | Kontext |
| RSK, 1, 3.2 |
| saumyādidiktrayasthaṃ yad gaurīśāpānna kāryakṛt // | Kontext |
| RSK, 1, 4.1 |
| paścimāyāṃ vimuktaṃ tat sūto'bhūt sarvakāryakṛt / | Kontext |
| ŚdhSaṃh, 2, 11, 13.1 |
| nirutthaṃ jāyate bhasma sarvakāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 71.1 |
| dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 76.1 |
| dolāyantreṇa śuddhiḥ syāttataḥ kāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 97.2 |
| bhūyātkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 104.2 |
| iti kṣāradvayaṃ dhīmānyuktakāryeṣu yojayet // | Kontext |
| ŚdhSaṃh, 2, 12, 15.1 |
| evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 12, 17.2 |
| tataḥ śuddharasaṃ tasmānnītvā kāryeṣu yojayet // | Kontext |