| BhPr, 2, 3, 111.2 | 
	| atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate // | Kontext | 
	| RAdhy, 1, 10.2 | 
	| śrībhāratīṃ ca vighneśaṃ vande pratyūhaśāntaye // | Kontext | 
	| RCint, 6, 41.2 | 
	| pacetpañcāmṛtairvāpi tridhāvāntyādiśāntaye // | Kontext | 
	| RCint, 6, 42.3 | 
	| puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim // | Kontext | 
	| RCint, 8, 100.1 | 
	| āragvadhasya majjābhī recanaṃ kiṭṭaśāntaye / | Kontext | 
	| RCint, 8, 167.1 | 
	| nānāvidharukśāntyai puṣṭyai kāntyai śivaṃ samabhyarcya / | Kontext | 
	| RCūM, 11, 52.2 | 
	| śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca // | Kontext | 
	| RCūM, 14, 206.1 | 
	| takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye / | Kontext | 
	| RCūM, 15, 3.2 | 
	| māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ // | Kontext | 
	| RCūM, 15, 37.2 | 
	| mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye // | Kontext | 
	| RMañj, 5, 68.2 | 
	| tasmāt sarvatra maṇḍūraṃ rogaśāntyai niyojayet // | Kontext | 
	| RMañj, 6, 20.1 | 
	| kaṭukatrayasaṃyuktaṃ pāyayetkāsaśāntaye / | Kontext | 
	| RMañj, 6, 105.1 | 
	| pradadyādrogiṇe tīvramohavismṛtiśāntaye / | Kontext | 
	| RMañj, 6, 108.2 | 
	| evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca // | Kontext | 
	| RRĂ…, R.kh., 2, 5.1 | 
	| kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣasya śāntaye / | Kontext | 
	| RRS, 3, 66.2 | 
	| śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca // | Kontext | 
	| RRS, 5, 152.2 | 
	| tasmātsarvatra maṇḍūraṃ rogaśāntyai prayojayet // | Kontext | 
	| RSK, 1, 50.1 | 
	| tacchāntyai bījapūrasya rasaṃ śuṇṭhīṃ ca saindhavam / | Kontext |