| BhPr, 2, 3, 116.2 |
| arśaḥ śophaṃ kṣayaṃ kaṇḍūṃ tridoṣaṃ ca niyacchati // | Kontext |
| KaiNigh, 2, 79.2 |
| saurāṣṭrī kaṭukā tiktā kaṣāyoṣṇā niyacchati // | Kontext |
| RAdhy, 1, 111.2 |
| niyamyo 'sau tataḥ samyak capalatvaṃ nivartayet // | Kontext |
| RAdhy, 1, 115.1 |
| tenaiva madhyagaṃ kṛtvā niyamyo'sau punaḥ punaḥ / | Kontext |
| RAdhy, 1, 456.1 |
| ādatte niyataṃ velaṃ valistasya na jāyate / | Kontext |
| RArṇ, 10, 20.0 |
| niyamito na prayāti tathā dhūmagatiṃ śive // | Kontext |
| RArṇ, 10, 21.2 |
| niyamito bhavatyeṣa cullikāgnisahastathā // | Kontext |
| RCint, 3, 91.2 |
| tena niruddhaprasaro niyamyate badhyate ca sukham // | Kontext |
| RCint, 5, 16.2 |
| tajjātadadhijaṃ sarpirgandhatailaṃ niyacchati // | Kontext |
| RCint, 8, 77.1 |
| sadyo vahṇikaraṃ caiva bhasmakaṃ ca niyacchati / | Kontext |
| RCint, 8, 115.1 |
| triphalātrikaṭuviḍaṅgā niyatā anye yathāprakṛti bodhyāḥ / | Kontext |
| RHT, 4, 3.2 |
| tena niruddhaprasaro niyamyate badhyate ca sukham // | Kontext |
| RKDh, 1, 2, 55.0 |
| triphalātrikaṭuviḍaṃgāni niyatā yathāprakṛti // | Kontext |
| RPSudh, 3, 2.2 |
| niyatayāmacatuṣṭayamamlake ghanarase samabhāgaviloḍitaḥ // | Kontext |
| RPSudh, 3, 4.1 |
| niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet / | Kontext |
| RRS, 11, 49.1 |
| niyamyo'sau tataḥ samyak capalatvanivṛttaye / | Kontext |
| ŚdhSaṃh, 2, 12, 55.2 |
| dvyāhikaṃ satataṃ caiva vaivarṇyaṃ ca niyacchati // | Kontext |
| ŚdhSaṃh, 2, 12, 106.1 |
| agniṃ ca kurute dīptaṃ kaphavātaṃ niyacchati / | Kontext |
| ŚdhSaṃh, 2, 12, 130.1 |
| jalabandhuraso nāma saṃnipātaṃ niyacchati / | Kontext |