| ÅK, 1, 26, 30.2 |
| viśālavadane bhāṇḍe toyapūrṇe niveśayet // | Context |
| ÅK, 1, 26, 100.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / | Context |
| ÅK, 1, 26, 107.1 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Context |
| ÅK, 1, 26, 226.2 |
| pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // | Context |
| ÅK, 2, 1, 18.2 |
| sāgnim utpalakaiḥ pūrṇameva drāvya samuddharet // | Context |
| BhPr, 1, 8, 193.0 |
| yadgranthiḥ saktukenaiva pūrṇamadhyaḥ sa saktukaḥ // | Context |
| BhPr, 2, 3, 25.2 |
| vanopalasahasreṇa pūrṇe madhye vidhārayet // | Context |
| BhPr, 2, 3, 32.1 |
| bṛhadbhāṇḍe tuṣaiḥ pūrṇe madhye mūṣāṃ vidhārayet / | Context |
| BhPr, 2, 3, 36.1 |
| sandhānapūrṇakumbhāntaḥ svāvalambanasaṃdhitam / | Context |
| BhPr, 2, 3, 146.2 |
| mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // | Context |
| MPālNigh, 4, 68.2 |
| granthe'bhūnmadanavinodanāmni pūrṇaścitro 'yaṃ lalitapadaiḥ suvarṇavargaḥ // | Context |
| RAdhy, 1, 248.2 |
| prabhṛtīnāṃ mṛtāṅgāraiḥ pūrṇaṃ pūrṇaṃ dhamenmuhuḥ // | Context |
| RAdhy, 1, 248.2 |
| prabhṛtīnāṃ mṛtāṅgāraiḥ pūrṇaṃ pūrṇaṃ dhamenmuhuḥ // | Context |
| RAdhy, 1, 278.1 |
| chāṇakaiḥ sthāpitaiḥ pūrṇe tadgarte bījapūrakam / | Context |
| RAdhy, 1, 470.2 |
| tatpātraṃ vālukāpūrṇaṃ sthālikāntaśca vinyaset // | Context |
| RArṇ, 12, 281.1 |
| gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet / | Context |
| RArṇ, 16, 24.2 |
| tiryagūrdhvamadhovyāpitejaḥpuñjena pūritam // | Context |
| RArṇ, 17, 154.1 |
| mūṣāṃ tu gostanīṃ kṛtvā dalapūrṇāṃ tathā dṛḍhām / | Context |
| RArṇ, 4, 7.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / | Context |
| RArṇ, 4, 28.1 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Context |
| RCint, 3, 15.2 |
| mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt // | Context |
| RCint, 3, 73.3 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari kṣipet / | Context |
| RCūM, 5, 4.1 |
| saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām / | Context |
| RCūM, 5, 30.2 |
| viśālavadane bhāṇḍe toyapūrṇe niveśayet // | Context |
| RCūM, 5, 77.2 |
| pañcāḍhavālukāpūrṇe bhāṇḍe nikṣipya yatnataḥ // | Context |
| RCūM, 5, 94.1 |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / | Context |
| RCūM, 5, 148.2 |
| vanopalasahasreṇa pūrite puṭanauṣadham // | Context |
| RCūM, 5, 151.1 |
| pūrṇaṃ copalasāhasraiḥ kaṇṭhāvadhyatha nikṣipet / | Context |
| RCūM, 5, 151.2 |
| vinyaset kumudīṃ tatra puṭanadravyapūritām // | Context |
| RHT, 6, 2.2 |
| sauvīreṇārdhapūrṇe kumbhe sakṣāramūtrakairathavā // | Context |
| RHT, 6, 16.1 |
| jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam / | Context |
| RHT, 6, 17.2 |
| pūrṇaṃ tadghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ // | Context |
| RKDh, 1, 1, 22.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / | Context |
| RKDh, 1, 1, 23.2 |
| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / | Context |
| RKDh, 1, 1, 25.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca / | Context |
| RKDh, 1, 1, 28.1 |
| saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām / | Context |
| RKDh, 1, 1, 30.1 |
| pūritārdhodare bhāṇḍe dravais tanmukhapārśvayoḥ / | Context |
| RKDh, 1, 1, 60.2 |
| cullyām āropayet pātraṃ gambhīraṃ kalkapūritam / | Context |
| RKDh, 1, 1, 67.6 |
| rañjakadravapūrṇāyāṃ sthālikāyāṃ tu vinyaset / | Context |
| RKDh, 1, 1, 77.2 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Context |
| RKDh, 1, 1, 86.2 |
| pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ / | Context |
| RKDh, 1, 1, 89.2 |
| rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset // | Context |
| RKDh, 1, 1, 104.2 |
| jalapūrṇaṃ dṛḍhaṃ pātraṃ suviśālaṃ samāharet / | Context |
| RKDh, 1, 1, 107.2 |
| upariṣṭād vanotthānair aṅgāraiḥ pūrṇakharparam // | Context |
| RKDh, 1, 1, 112.1 |
| jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam / | Context |
| RKDh, 1, 1, 113.2 |
| pūrṇaṃ tadghaṭakharparam aṅgāraiḥ khadirakokilajaiḥ // | Context |
| RKDh, 1, 1, 148.7 |
| jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam / | Context |
| RKDh, 1, 2, 38.1 |
| pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset / | Context |
| RKDh, 1, 2, 41.3 |
| sthūlabhāṇḍaṃ tuṣāpūrṇaṃ madhye mūṣāṃ rasānvitām / | Context |
| RMañj, 1, 4.2 |
| anekarasapūrṇeyaṃ kriyate rasamañjarī // | Context |
| RMañj, 6, 14.2 |
| bhāṇḍe lavaṇapūrṇe ca pacedyāmacatuṣṭayam // | Context |
| RMañj, 6, 298.1 |
| bhājanaṃ śālmalīdrāvaiḥ pūrṇaṃ yāmadvayaṃ pacet / | Context |
| RPSudh, 10, 50.1 |
| garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset / | Context |
| RPSudh, 2, 97.2 |
| khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet // | Context |
| RPSudh, 2, 98.1 |
| madhye tu kācaghaṭikāṃ surāpūrṇāṃ niveśayet / | Context |
| RPSudh, 3, 24.1 |
| sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai / | Context |
| RPSudh, 7, 32.1 |
| kāsamardarasapūrṇalohaje matkuṇasya rudhirair vilepitam / | Context |
| RRÅ, R.kh., 3, 5.1 |
| tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vā vahnikharparam / | Context |
| RRÅ, R.kh., 4, 23.1 |
| tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ / | Context |
| RRÅ, V.kh., 11, 4.2 |
| mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // | Context |
| RRÅ, V.kh., 11, 34.2 |
| pūrvadrāvairghaṭe pūrṇe grāsārthī jāyate rasaḥ // | Context |
| RRÅ, V.kh., 17, 47.2 |
| udare ṭaṃkaṇaṃ pūrṇaṃ tadrakṣedbhāṃḍamadhyagam // | Context |
| RRÅ, V.kh., 18, 183.1 |
| siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam / | Context |
| RRS, 10, 53.2 |
| pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // | Context |
| RRS, 10, 54.2 |
| pūrṇacchagaṇato 'rdhāni giriṇḍāni vinikṣipet / | Context |
| RRS, 10, 60.1 |
| sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / | Context |
| RRS, 9, 10.1 |
| jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam / | Context |
| RRS, 9, 36.1 |
| pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ / | Context |
| RSK, 1, 51.2 |
| tadapatyadhanaiḥ pūrṇam ādhivyādhivivarjitam // | Context |