| BhPr, 2, 3, 159.2 | 
	|   citrakorṇāniśākṣārakanyārkakanakadravaiḥ // | Kontext | 
	| RArṇ, 12, 257.2 | 
	|   siddhakanyāśatavṛto yāvat kalpān caturdaśa // | Kontext | 
	| RArṇ, 16, 89.2 | 
	|   śivā śakralatā kanyā saptaitāstu mahālatāḥ // | Kontext | 
	| RCint, 3, 4.1 | 
	|   sampūjya śrīguruṃ kanyāṃ baṭukaṃ ca gaṇādhipam / | Kontext | 
	| RCint, 3, 9.2 | 
	|   rājavṛkṣasya mūlasya cūrṇena saha kanyayā // | Kontext | 
	| RCint, 3, 11.2 | 
	|   giridoṣaṃ trikaṭunā kanyātoyena yatnataḥ // | Kontext | 
	| RCint, 3, 12.1 | 
	|   citrakasya ca cūrṇena sakanyenāgnināśanam / | Kontext | 
	| RCint, 3, 14.2 | 
	|   dinaṃ vyoṣavarāvahnikanyākalkeṣu kāñjike / | Kontext | 
	| RCint, 6, 35.1 | 
	|   tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet / | Kontext | 
	| RCint, 8, 15.1 | 
	|   bhasmasūtaṃ dvidhā gandhaṃ śataṃ kanyāmbumarditam / | Kontext | 
	| RCint, 8, 51.2 | 
	|   raso'yaṃ hematārābhyām api sidhyati kanyayā // | Kontext | 
	| RCint, 8, 193.1 | 
	|   kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat / | Kontext | 
	| RCint, 8, 269.2 | 
	|   sarvaṃ khalvatale kṣiptvā kanyāsvarasamarditam // | Kontext | 
	| RCint, 8, 278.2 | 
	|   kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ // | Kontext | 
	| RHT, 18, 30.1 | 
	|   nirguṇḍīkākamācīkanyārasamelanaṃ kṛtvā / | Kontext | 
	| RMañj, 1, 21.1 | 
	|   palatrayaṃ citrakasarṣapāṇāṃ kumārīkanyābṛhatīkaṣāyaiḥ / | Kontext | 
	| RMañj, 1, 32.2 | 
	|   karkoṭīmusalīkanyādravaṃ dattvā vimardayet // | Kontext | 
	| RMañj, 2, 11.2 | 
	|   kanyānīreṇa saṃmardya dinamekaṃ nirantaram // | Kontext | 
	| RMañj, 5, 29.1 | 
	|   sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyāṃ vimardayet / | Kontext | 
	| RMañj, 5, 56.2 | 
	|   kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpuṭet / | Kontext | 
	| RMañj, 6, 43.1 | 
	|   kanyādrāvaiśca saṃbhāvya pratidrāvaistridhā tridhā / | Kontext | 
	| RPSudh, 3, 47.1 | 
	|   vyoṣaiḥ kanyārasairvāpi kaphāmayavināśinī / | Kontext | 
	| RPSudh, 4, 37.1 | 
	|   kṛtvā tāmrasya patrāṇi kanyāpatre niveśayet / | Kontext | 
	| RRÅ, R.kh., 2, 11.2 | 
	|   karkoṭīmūṣalīkanyādrave dattvā vimardayet / | Kontext | 
	| RRÅ, R.kh., 2, 17.1 | 
	|   kanyā caṇḍālinīkandaṃ sarpākṣī sarapuṅkhikā / | Kontext | 
	| RRÅ, R.kh., 5, 43.2 | 
	|   snuhyarkonmattakanyānāṃ dvayeṇaikena cāhnikam // | Kontext | 
	| RRÅ, V.kh., 10, 84.1 | 
	|   kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam / | Kontext | 
	| RRÅ, V.kh., 11, 12.2 | 
	|   rājikā triphalā kanyā citrakaṃ bṛhatī kaṇā // | Kontext | 
	| RRÅ, V.kh., 11, 15.1 | 
	|   kanyāgnitriphalā caiva sarpākṣī sūraṇaṃ vacā / | Kontext | 
	| RRÅ, V.kh., 11, 32.1 | 
	|   kṣīrakando jayā kanyā vijayā girikarṇikā / | Kontext | 
	| RRÅ, V.kh., 16, 113.2 | 
	|   kṣaṇaṃ kanyādravair mardyaṃ pātanāyaṃtragaṃ pacet // | Kontext | 
	| RRÅ, V.kh., 2, 44.1 | 
	|   kanyāgnitriphalābhiśca punarmardyaṃ ca pātayet / | Kontext | 
	| RRÅ, V.kh., 2, 52.1 | 
	|   kanyābhistriphalābhiśca punarmardyaṃ ca pātayet / | Kontext | 
	| RRÅ, V.kh., 20, 5.1 | 
	|   āraṇyamallikādrāvairmūṣāṃ kanyādravaiśca vā / | Kontext | 
	| RRÅ, V.kh., 20, 37.1 | 
	|   pāradaṃ gaṃdhakaṃ tulyaṃ mardyaṃ kanyādravairdinam / | Kontext | 
	| RRÅ, V.kh., 3, 8.1 | 
	|   mūrvā kāñcānanaṃ kanyā peṭārī sūryavartakaḥ / | Kontext | 
	| RRÅ, V.kh., 5, 42.1 | 
	|   kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet / | Kontext | 
	| RRÅ, V.kh., 7, 94.2 | 
	|   tanmadhye drutasūtaṃ ca punaḥ kanyāsu mardayet // | Kontext | 
	| RRS, 11, 102.2 | 
	|   aṅkolarājavṛkṣakakanyārasataśca śodhanaṃ kuryāt // | Kontext | 
	| RRS, 5, 58.1 | 
	|   sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam / | Kontext | 
	| RSK, 1, 11.2 | 
	|   mūrchayet saptadhā paścāt kanyāgnyarkavarāmbubhiḥ // | Kontext | 
	| RSK, 2, 26.1 | 
	|   kanyābhṛṅgarase vaṅganāgau śodhyau trisaptadhā / | Kontext | 
	| RSK, 2, 57.1 | 
	|   sagandhaścotthito dhāturmardyaḥ kanyārase dinam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 184.1 | 
	|   śuddhaṃ sūtaṃ dvidhā gandhaṃ mardyaṃ kanyādravairdinam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 277.1 | 
	|   tataḥ kanyādravair gharme tridinaṃ parimardayet / | Kontext |