| KaiNigh, 2, 139.1 |
| sūcīmukhaṃ ca kuliśaṃ gomedaḥ pītaraktakam / | Kontext |
| RArṇ, 11, 131.1 |
| kuliśena puṭe dagdhe karṣvagnau tena mardayet / | Kontext |
| RArṇ, 11, 131.2 |
| yāvadekādaśaguṇaṃ kuliśaṃ jārayet punaḥ // | Kontext |
| RArṇ, 6, 78.3 |
| yathā varastathā varṇaṃ kurvanti kuliśāḥ priye // | Kontext |
| RArṇ, 6, 101.2 |
| veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet // | Kontext |
| RājNigh, 13, 173.1 |
| vajramindrāyudhaṃ hīraṃ bhiduraṃ kuliśaṃ paviḥ / | Kontext |
| RājNigh, 13, 176.2 |
| sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ // | Kontext |
| RājNigh, 13, 177.2 |
| yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat // | Kontext |
| RājNigh, 13, 195.2 |
| devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ // | Kontext |
| RMañj, 3, 24.3 |
| vajrīkṣīreṇa vā siñcet kuliśaṃ vimalaṃ bhavet // | Kontext |
| RMañj, 3, 26.2 |
| evaṃ saptapuṭaṃ kṛtvā kuliśaṃ mriyate dhruvam // | Kontext |
| RMañj, 3, 28.2 |
| matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // | Kontext |
| RRÅ, R.kh., 5, 11.2 |
| ṣaḍguṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // | Kontext |
| RRÅ, R.kh., 5, 41.2 |
| kuliśaṃ bhāvitaṃ manaḥśilā // | Kontext |