| ÅK, 2, 1, 263.1 |
| sarvakuṣṭhaharaṃ proktaṃ sarvavyādhivināśanam / | Kontext |
| BhPr, 1, 8, 37.1 |
| nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti / | Kontext |
| BhPr, 1, 8, 122.0 |
| sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt // | Kontext |
| BhPr, 1, 8, 170.2 |
| kṣattriyo vyādhividhvaṃsī jarāmṛtyuharaḥ smṛtaḥ // | Kontext |
| BhPr, 1, 8, 171.2 |
| śūdro nāśayati vyādhīn vayaḥstambhaṃ karoti ca // | Kontext |
| BhPr, 2, 3, 88.1 |
| nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti / | Kontext |
| BhPr, 2, 3, 134.2 |
| vyādhivyādhitasātmyaṃ samanusaran bhāvayedayaḥpātre / | Kontext |
| BhPr, 2, 3, 189.2 |
| khādan harati phiraṅgaṃ vyādhiṃ sopadravaṃ sapadi // | Kontext |
| RArṇ, 1, 19.1 |
| mūrchito harati vyādhiṃ mṛto jīvayati svayam / | Kontext |
| RArṇ, 1, 53.2 |
| tena janmajarāvyādhīn harate sūtakaḥ priye // | Kontext |
| RArṇ, 11, 214.2 |
| tasya janma jarā vyādhirnaśyatyeva na saṃśayaḥ // | Kontext |
| RArṇ, 11, 215.2 |
| krāmaṇaṃ rasarājasya bheṣajaṃ vyādhināśanam // | Kontext |
| RArṇ, 11, 216.2 |
| kramate vyādhisaṃghāte grasate duṣṭam āmayam // | Kontext |
| RArṇ, 11, 218.2 |
| rasendro harati vyādhīn narakuñjaravājinām // | Kontext |
| RArṇ, 11, 219.1 |
| āroṭo balamādhatte mūrchito vyādhināśanaḥ / | Kontext |
| RArṇ, 11, 220.1 |
| viśeṣād vyādhiśamano gandhakena tu mūrchitaḥ / | Kontext |
| RArṇ, 12, 133.2 |
| śuklo vyādhipraśamane śreṣṭho madhyaḥ kanīyasaḥ // | Kontext |
| RArṇ, 12, 179.2 |
| sā śvetā vyādhināśe ca kṛṣṇā pītā rasāyane // | Kontext |
| RArṇ, 12, 225.2 |
| dhūmaṃ pariharettasya aṅgavyādhikaraṃ param // | Kontext |
| RArṇ, 12, 362.2 |
| yo bhakṣayet tribhirvarṣaiḥ sarvavyādhīn jayatyalam // | Kontext |
| RArṇ, 15, 49.1 |
| sa sūtaḥ śatavedhī tu sarvavyādhiharo bhavet / | Kontext |
| RArṇ, 15, 80.2 |
| sarvavyādhiharo devi palaike tasya bhakṣite // | Kontext |
| RArṇ, 6, 7.2 |
| nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagaṃdaram // | Kontext |
| RArṇ, 6, 48.1 |
| bhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate / | Kontext |
| RArṇ, 6, 76.2 |
| vyādhipraśamanaṃ śūdro vayaḥstambhaṃ karoti ca // | Kontext |
| RājNigh, 13, 110.1 |
| mūrchito harate vyādhīn baddhaḥ khecarasiddhidaḥ / | Kontext |
| RājNigh, 13, 111.1 |
| vividhavyādhibhayodayamaraṇajarāsaṃkaṭe 'pi martyānām / | Kontext |
| RājNigh, 13, 113.2 |
| śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam // | Kontext |
| RājNigh, 13, 178.2 |
| dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ // | Kontext |
| RCint, 2, 2.0 |
| avyabhicaritavyādhighātakatvaṃ mūrcchanā // | Kontext |
| RCint, 3, 220.2 |
| evaṃ caiva mahāvyādhīn rase'jīrṇe tu lakṣayet // | Kontext |
| RCint, 6, 2.2 |
| vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ // | Kontext |
| RCint, 6, 16.1 |
| tattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ / | Kontext |
| RCint, 6, 71.1 |
| āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam / | Kontext |
| RCint, 6, 74.1 |
| sarvauṣadhiprayogair ye vyādhayo na vinirjitāḥ / | Kontext |
| RCint, 7, 2.0 |
| viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati // | Kontext |
| RCint, 7, 27.2 |
| vaiśyo vyādhiṣu sarveṣu sarpadaṃṣṭre ca śūdrakaḥ // | Kontext |
| RCint, 8, 231.1 |
| jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param / | Kontext |
| RCūM, 10, 145.1 |
| bhaveddhi mṛtamākṣīkaṃ sarvavyādhivināśanam / | Kontext |
| RCūM, 12, 7.2 |
| bhūtavaitālapāpaghnaṃ karmajavyādhināśanam // | Kontext |
| RCūM, 13, 27.1 |
| pramehaṃ medaso vṛddhiṃ vātavyādhiṃ kaphāmayam / | Kontext |
| RCūM, 13, 28.1 |
| smaramandirajavyādhiṃ vandhyārogāṃs tvagāmayān / | Kontext |
| RCūM, 13, 39.1 |
| kṣayādisarvarogaghnaṃ kuṣṭhavyādhiharaṃ param / | Kontext |
| RCūM, 14, 25.3 |
| na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ // | Kontext |
| RCūM, 14, 27.2 |
| tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet // | Kontext |
| RCūM, 14, 94.2 |
| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Kontext |
| RCūM, 14, 114.2 |
| hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Kontext |
| RCūM, 15, 18.1 |
| jarāpamṛtyudaurgatyavyādhīnāṃ rasanādrasaḥ / | Kontext |
| RCūM, 15, 58.2 |
| sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca // | Kontext |
| RCūM, 16, 93.1 |
| dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena / | Kontext |
| RCūM, 16, 93.1 |
| dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena / | Kontext |
| RKDh, 1, 2, 24.3 |
| daśādistu śatāntaḥ syādvyādhināśanakarmaṇi // | Kontext |
| RKDh, 1, 2, 56.8 |
| vakṣojā vyādhināśārthe kaphajā bastikarmaṇi / | Kontext |
| RMañj, 2, 50.1 |
| mārito dehasiddhyarthaṃ mūrchito vyādhighātane / | Kontext |
| RMañj, 3, 38.1 |
| tasmādvajrābhrakaṃ grāhyaṃ vyādhivārdhakyamṛtyujit / | Kontext |
| RMañj, 4, 10.3 |
| vaiśyo vyādhiṣu sarveṣu sarpadaṣṭāya śūdrakam // | Kontext |
| RMañj, 6, 2.2 |
| sa rasaḥ procyate hyatra vyādhināśanahetave // | Kontext |
| RPSudh, 4, 78.1 |
| jarāṃ ca maraṇaṃ vyādhiṃ hanyātputrapradāyakam / | Kontext |
| RPSudh, 5, 6.2 |
| śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi / | Kontext |
| RPSudh, 5, 27.1 |
| sarvavyādhiharaṃ tridoṣaśamanaṃ vahneśca saṃdīpanam / | Kontext |
| RPSudh, 5, 76.2 |
| nāmnā mayūratutthaṃ hi sarvavyādhinivāraṇam // | Kontext |
| RPSudh, 6, 14.1 |
| vraṇaghnī kaphahā caiva netravyādhitridoṣahā / | Kontext |
| RPSudh, 6, 24.2 |
| netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai // | Kontext |
| RRÅ, R.kh., 1, 7.1 |
| hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ / | Kontext |
| RRÅ, R.kh., 1, 8.2 |
| mūrchito harate vyādhīn dehe carannapi // | Kontext |
| RRÅ, R.kh., 3, 46.0 |
| mūrchito vyādhināśāya baddhaḥ sarvatra yojayet // | Kontext |
| RRÅ, R.kh., 4, 45.1 |
| bhittvā mūṣāṃ samādāya jarāvyādhiharo rasaḥ / | Kontext |
| RRÅ, R.kh., 4, 50.1 |
| māritaṃ dehasiddhyarthaṃ mūrchitaṃ vyādhināśanam / | Kontext |
| RRÅ, R.kh., 6, 5.2 |
| sa ca dehagato nityaṃ vyādhiṃ kuryādbhagandaram // | Kontext |
| RRÅ, R.kh., 6, 6.2 |
| tasmādvajrābhrakaṃ yojyaṃ vyādhivārddhakyamṛtyujit // | Kontext |
| RRS, 11, 18.0 |
| śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ // | Kontext |
| RRS, 11, 65.2 |
| sa sevito nṛṇāṃ kuryān mṛtyuṃ vā vyādhimuddhatam // | Kontext |
| RRS, 11, 66.2 |
| sa kṣetrīkaraṇe śreṣṭhaḥ śanairvyādhivināśanaḥ // | Kontext |
| RRS, 2, 74.3 |
| tatsevanājjarāvyādhiviṣairna paribhūyate // | Kontext |
| RRS, 4, 13.2 |
| bhūtavetālapāpaghnaṃ karmajavyādhināśanam // | Kontext |
| RRS, 5, 3.1 |
| āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi / | Kontext |
| RRS, 5, 22.2 |
| tatspṛṣṭaṃ hi sakṛdvyādhināśanaṃ dehināṃ bhavet // | Kontext |
| RRS, 5, 92.1 |
| bhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate / | Kontext |
| RRS, 5, 96.2 |
| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Kontext |
| RRS, 5, 114.2 |
| yakṣmavyādhinibarhaṇaṃ garaharaṃ doṣatrayonmūlanam / | Kontext |
| RRS, 5, 114.4 |
| sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam // | Kontext |
| RRS, 5, 138.2 |
| hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Kontext |
| RSK, 1, 51.2 |
| tadapatyadhanaiḥ pūrṇam ādhivyādhivivarjitam // | Kontext |