| BhPr, 1, 8, 173.1 |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ / | Kontext |
| RAdhy, 1, 392.2 |
| satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ // | Kontext |
| RArṇ, 12, 71.1 |
| bhramanti paśavo mūḍhāḥ kulauṣadhivivarjitāḥ / | Kontext |
| RArṇ, 12, 188.1 |
| sahaikatra bhavettāraṃ tasya gandhavivarjitam / | Kontext |
| RArṇ, 17, 149.2 |
| jāyate hema kalyāṇaṃ sarvadoṣavivarjitam // | Kontext |
| RArṇ, 6, 69.2 |
| puruṣāste niboddhavyā rekhābinduvivarjitāḥ // | Kontext |
| RArṇ, 7, 101.1 |
| sagauravaṃ mṛdu snigdhaṃ tāraśulvavivarjitam / | Kontext |
| RCint, 3, 12.3 |
| evaṃ saṃśodhitaḥ sūtaḥ saptadoṣavivarjitaḥ / | Kontext |
| RCint, 3, 207.2 |
| strīṇām atiprasaṅgaṃ cāpyadhvānaṃ ca vivarjayet // | Kontext |
| RCint, 7, 51.2 |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ // | Kontext |
| RCint, 8, 128.2 |
| maladhūlimat sarvaṃ sarvatra vivarjayettasmāt // | Kontext |
| RCūM, 13, 14.2 |
| valīpalitanirmuktaṃ vārdhakyena vivarjitam // | Kontext |
| RCūM, 14, 57.1 |
| itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam / | Kontext |
| RCūM, 14, 76.1 |
| pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet / | Kontext |
| RCūM, 3, 1.1 |
| rasaśālāṃ prakurvīta sarvabādhāvivarjite / | Kontext |
| RCūM, 3, 27.1 |
| adeśikaḥ kṛpāmukto lubdho yuktivivarjitaḥ / | Kontext |
| RCūM, 3, 27.2 |
| kṛṣṇarekhākaro vaidyo dagdhahasto vivarjitaḥ // | Kontext |
| RKDh, 1, 1, 115.1 |
| pītā vā tadguṇairyuktā sikatādivivarjitā / | Kontext |
| RKDh, 1, 1, 204.1 |
| cikkaṇā picchilā gurvī kṛṣṇā pītā vā tadguṇair yuktā sikatādivivarjitā / | Kontext |
| RKDh, 1, 1, 266.1 |
| pidhāya bhasmanā kūpīṃ kaṇṭhanālavivarjitam / | Kontext |
| RMañj, 3, 17.2 |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ // | Kontext |
| RMañj, 3, 77.2 |
| trividhaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam // | Kontext |
| RPSudh, 3, 5.1 |
| akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ / | Kontext |
| RRÅ, R.kh., 5, 19.2 |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ // | Kontext |
| RRÅ, V.kh., 11, 36.1 |
| svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet / | Kontext |
| RRÅ, V.kh., 12, 30.2 |
| svāṃgaśītaṃ samuddhṛtya rasaṃ kiṭṭavivarjitam / | Kontext |
| RRÅ, V.kh., 3, 3.2 |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ // | Kontext |
| RRS, 11, 65.1 |
| haṭho rasaḥ sa vijñeyaḥ samyak śuddhivivarjitaḥ / | Kontext |
| RRS, 5, 132.2 |
| kāntalohaṃ bhavedbhasma sarvadoṣavivarjitam // | Kontext |
| RRS, 7, 1.1 |
| rasaśālāṃ prakurvīta sarvabādhāvivarjite / | Kontext |
| RRS, 7, 29.1 |
| adeśikaḥ kṛpāmukto lubdho guruvivarjitaḥ / | Kontext |
| RSK, 1, 51.2 |
| tadapatyadhanaiḥ pūrṇam ādhivyādhivivarjitam // | Kontext |
| ŚdhSaṃh, 2, 12, 12.2 |
| evaṃ nipātayedūrdhvaṃ raso doṣavivarjitaḥ // | Kontext |