| Ã…K, 1, 25, 1.2 |
| ardhaṃ siddharasaṃ devi triṣvekaṃ hemabhasma ca // | Context |
| Ã…K, 1, 25, 9.1 |
| samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ / | Context |
| Ã…K, 1, 25, 11.2 |
| tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtā // | Context |
| Ã…K, 1, 25, 72.2 |
| pataṅgīkalkato jātā lohe tāratvahematā // | Context |
| Ã…K, 1, 26, 124.1 |
| sthālyāṃ sūtādikānkṣiptvā hemarūpyādi khorikām / | Context |
| Ã…K, 2, 1, 2.2 |
| gandhādyuparasānāṃ ca lohānāṃ hemapūrviṇām // | Context |
| Ã…K, 2, 1, 87.2 |
| tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet // | Context |
| Ã…K, 2, 1, 185.1 |
| hematārakriyāmārge yojayetparameśvari / | Context |
| Ã…K, 2, 1, 186.2 |
| hemakiṭṭasya sadṛśastadrūpas tīkṣṇamārakaḥ // | Context |
| Ã…K, 2, 1, 195.2 |
| tāpajvaraharaṃ śreṣṭhaṃ hemaghnaṃ raktagairikam // | Context |
| Ã…K, 2, 1, 254.1 |
| kaṃkuṣṭhaṃ ca dvidhā proktaṃ hematārātmakaṃ tathā / | Context |
| BhPr, 1, 8, 4.2 |
| patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt // | Context |
| BhPr, 1, 8, 5.2 |
| svarṇaṃ suvarṇaṃ kanakaṃ hiraṇyaṃ hema hāṭakam // | Context |
| BhPr, 1, 8, 8.2 |
| tāraṃ śulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat // | Context |
| BhPr, 1, 8, 110.1 |
| rakto hemakriyāsūktaḥ pītaścaiva rasāyane / | Context |
| BhPr, 1, 8, 117.2 |
| pītaṃ hemani kṛṣṇaṃ tu gadeṣu drutaye'pi ca // | Context |
| BhPr, 2, 3, 1.2 |
| tāraśulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat // | Context |
| BhPr, 2, 3, 3.1 |
| pattalīkṛtapatrāṇi hemno vahnau pratāpayet / | Context |
| BhPr, 2, 3, 4.2 |
| evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet // | Context |
| BhPr, 2, 3, 10.2 |
| evaṃ saptapuṭair hema nirutthaṃ bhasma jāyate // | Context |
| BhPr, 2, 3, 11.2 |
| kajjalīṃ hemapatrāṇi lepayetsamayā tayā // | Context |
| BhPr, 2, 3, 17.1 |
| tatastu galite hemni kalko'yaṃ dīyate samaḥ / | Context |
| BhPr, 2, 3, 17.3 |
| evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet // | Context |
| KaiNigh, 2, 1.1 |
| hiraṇyaṃ hāṭakaṃ rukmaṃ suvarṇaṃ hema kāñcanam / | Context |
| MPālNigh, 4, 2.1 |
| suvarṇaṃ kāñcanaṃ hema hāṭakaṃ taptakāñcanam / | Context |
| RAdhy, 1, 126.2 |
| hemakriyā hemamukhe tāre tāramukhaṃ kṛtam // | Context |
| RAdhy, 1, 126.2 |
| hemakriyā hemamukhe tāre tāramukhaṃ kṛtam // | Context |
| RAdhy, 1, 137.2 |
| daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ // | Context |
| RAdhy, 1, 154.2 |
| pāradaṃ hemarājeśca catuḥṣaṣṭyaṃśacūrṇakam // | Context |
| RAdhy, 1, 155.2 |
| sūtādaṣṭaguṇā jāryā hemarājiśca kovidaiḥ // | Context |
| RAdhy, 1, 156.1 |
| jīrṇāyāṃ hemarājau ca raktatā jāyate dhruvam / | Context |
| RAdhy, 1, 157.1 |
| jīrṇahemākhyarājiśca sūtaṃ yantre ca bhūdhare / | Context |
| RAdhy, 1, 166.2 |
| hema śudhyati // | Context |
| RAdhy, 1, 183.1 |
| ṣoḍaśāṃśaṃ śuddhahemapattraṃ sūteṣu jārayet / | Context |
| RAdhy, 1, 184.2 |
| piṣyo jambīranīreṇa hemapattraṃ pralepayet / | Context |
| RAdhy, 1, 207.2 |
| hemarājicatuḥṣaṣṭipalāny āvartayet pṛthak // | Context |
| RAdhy, 1, 208.1 |
| ḍhālayeddhemarājiṃ tāṃ baddhasūtadravopari / | Context |
| RAdhy, 1, 209.2 |
| hemapiṣṭānusaṃpiṣṭaṃ kumārīrasamarditam // | Context |
| RAdhy, 1, 216.1 |
| māritaṃ mṛtanāgena hema tasyāpi cūrṇakam / | Context |
| RAdhy, 1, 224.1 |
| jīvaśulvasya bhāgaikaṃ dvau bhāgau śuddhahemajau / | Context |
| RAdhy, 1, 230.1 |
| madhyaphāḍyāśca cūrṇena hemarājir bhaved dhruvam / | Context |
| RAdhy, 1, 259.1 |
| na bandho jāyate hemno jātaṃ taddravarūpitam / | Context |
| RAdhy, 1, 259.2 |
| iyaṃ hemadrutir jātā tajjñairniṣpāditā kila // | Context |
| RAdhy, 1, 260.1 |
| hemāntarnihite valle yathā syātkāñcanī drutiḥ / | Context |
| RAdhy, 1, 266.1 |
| gālite caikagadyāṇe tithivarṇe ca hemaje / | Context |
| RAdhy, 1, 267.2 |
| itthaṃ hemadrutirjātā sarvaloheṣvayaṃ vidhiḥ // | Context |
| RAdhy, 1, 333.2 |
| tithivarṇaṃ bhaveddhema niścitaṃ naiṣa saṃśayaḥ // | Context |
| RAdhy, 1, 334.2 |
| hemakartÂṝṇi karmāṇi jāyante saṃgatāni vai // | Context |
| RAdhy, 1, 343.2 |
| hemarājestato vallyā daśa kṣepyāḥ puṭe puṭe // | Context |
| RAdhy, 1, 344.2 |
| hemarājeśca sūtena karṣo jīrṇaścatuḥpuṭaḥ // | Context |
| RAdhy, 1, 346.2 |
| tithivarṇaṃ bhaveddhema kartavyā naiva saṃśayaḥ // | Context |
| RAdhy, 1, 348.2 |
| ekāṅgulāni saṃlipya jīrṇahemākhyarājinā // | Context |
| RAdhy, 1, 350.1 |
| prakāreṇa dvitīyena hemasyāttithivarṇakam / | Context |
| RAdhy, 1, 351.1 |
| kaukkuṭena puṭenaiva hema syāttithivarṇakam / | Context |
| RAdhy, 1, 351.2 |
| evaṃ gandhakatailena tridhā hema prajāyate // | Context |
| RAdhy, 1, 353.1 |
| daśaghnaṃ gandhakaṃ tailaṃ hemarājeśca karṣakaḥ / | Context |
| RAdhy, 1, 355.1 |
| yāvattolyo hi sūtaḥ syāttattolyāṃ hemarājikām / | Context |
| RAdhy, 1, 357.2 |
| gadyāṇaikapṛthak kṣepyo hema syāduttamaṃ pṛthak // | Context |
| RAdhy, 1, 367.2 |
| utkṛṣṭahemagadyāṇaiḥ sūryasaṃkhyaiḥ samanvitāḥ // | Context |
| RAdhy, 1, 442.1 |
| hemapatrāṇi tenaiva lepayet sudṛḍhāni ca / | Context |
| RAdhy, 1, 443.1 |
| hemapatrāṇi tatraiva kṣiptvā mūṣāṃ yadṛcchayā / | Context |
| RAdhy, 1, 444.2 |
| hemavajrātmakaḥ ṣoṭo bhaved bhūnāgasatvajaḥ // | Context |
| RAdhy, 1, 455.1 |
| triṣu dhātuṣu hema syānniścitaṃ tithivarṇakam / | Context |
| RAdhy, 1, 458.1 |
| hemavajrādibhūnāgasatvairniṣpāditastribhiḥ / | Context |
| RAdhy, 1, 465.2 |
| śuddharūpyasya catvāro vallaiko hemarājikāḥ // | Context |
| RArṇ, 10, 6.2 |
| śarīre hemni kartā ca jāraṇe sāraṇāsu ca // | Context |
| RArṇ, 10, 7.4 |
| tathā hema śarīraṃ ca pāradena vinaśyati // | Context |
| RArṇ, 10, 19.1 |
| hema dattvā tataḥ śuddhaṃ tattu stambhen niyāmake / | Context |
| RArṇ, 10, 27.1 |
| jīrṇaṃ jīrṇaṃ tu saṃraktaṃ samahemnā tu sārayet / | Context |
| RArṇ, 11, 17.0 |
| hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet // | Context |
| RArṇ, 11, 17.0 |
| hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet // | Context |
| RArṇ, 11, 56.1 |
| hema tāraṃ ca saṃghṛṣya khalle tatra rasaṃ nyaset / | Context |
| RArṇ, 11, 57.1 |
| hema sīsaṃ tu saṃghṛṣya rasaṃ tatra pradāpayet / | Context |
| RArṇ, 11, 57.2 |
| nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet / | Context |
| RArṇ, 11, 58.2 |
| nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet / | Context |
| RArṇ, 11, 82.1 |
| eko'pi hemasaṃyuktaścāmīkarakaraḥ kṣaṇāt / | Context |
| RArṇ, 11, 85.1 |
| hemapāvakayoḥ sakhyaṃ tathā kāñcanasūtayoḥ / | Context |
| RArṇ, 11, 86.2 |
| dolāsvedena tat pakvaṃ hemajāraṇamuttamam // | Context |
| RArṇ, 11, 93.1 |
| hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa / | Context |
| RArṇ, 11, 93.3 |
| hemni jīrṇe tato'rdhena mṛtalohena rañjayet // | Context |
| RArṇ, 11, 94.2 |
| puṭena mārayecchuddhaṃ hema dadyāt tu ṣaḍguṇam // | Context |
| RArṇ, 11, 95.1 |
| sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam / | Context |
| RArṇ, 11, 95.2 |
| baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ // | Context |
| RArṇ, 11, 138.1 |
| śuddhāni hemapattrāṇi śatāṃśena tu lepayet / | Context |
| RArṇ, 11, 139.1 |
| saṃsparśādvedhayetsarvamidaṃ hema mṛtaṃ priye / | Context |
| RArṇ, 11, 145.1 |
| samajīrṇena vajreṇa hemnā ca sahitena ca / | Context |
| RArṇ, 11, 153.2 |
| samaṃ hema daśāṃśena vajraratnāni jārayet // | Context |
| RArṇ, 11, 162.1 |
| hema śulvaṃ tathā tīkṣṇaṃ vājaraṃ paḍālakam / | Context |
| RArṇ, 11, 184.2 |
| taṃ nāgaṃ dhamayedevaṃ saptadhā hemavadbhavet // | Context |
| RArṇ, 11, 186.0 |
| pātayetpūrvavidhinā tat sattvaṃ hemabhāsuram // | Context |
| RArṇ, 11, 193.1 |
| hemāvaśeṣaṃ tadbījaṃ pādāṃśaṃ mātulāmbhasā / | Context |
| RArṇ, 12, 11.1 |
| hemārdhe militaṃ hema mātṛkāsamatāṃ vrajet / | Context |
| RArṇ, 12, 11.1 |
| hemārdhe militaṃ hema mātṛkāsamatāṃ vrajet / | Context |
| RArṇ, 12, 46.1 |
| tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam / | Context |
| RArṇ, 12, 46.2 |
| aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham // | Context |
| RArṇ, 12, 46.2 |
| aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham // | Context |
| RArṇ, 12, 49.1 |
| tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam / | Context |
| RArṇ, 12, 49.2 |
| tārahema samāṃśaṃ tu dviguṇaṃ pittalaṃ bhavet // | Context |
| RArṇ, 12, 51.2 |
| samastaṃ jāyate hema kūṣmāṇḍakusumaprabham // | Context |
| RArṇ, 12, 56.1 |
| taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru / | Context |
| RArṇ, 12, 57.1 |
| candrahema varārohe samaṃ jārayate yadi / | Context |
| RArṇ, 12, 85.2 |
| vajrabhasma hemabhasma tadvai ekatra bandhayet // | Context |
| RArṇ, 12, 92.1 |
| mṛtagolakamāṣaikaṃ māṣaikaṃ hemagolakam / | Context |
| RArṇ, 12, 110.2 |
| śulbapattraṃ viliptaṃ tu bhaveddhema puṭatrayāt // | Context |
| RArṇ, 12, 120.1 |
| snuhīkṣīraṃ samādāya niśārdhaṃ hema cobhayam / | Context |
| RArṇ, 12, 121.1 |
| anenaiva prakāreṇa niśārdhaṃ hema śodhayet / | Context |
| RArṇ, 12, 140.2 |
| candrārkapattraṃ deveśi jāyate hema śobhanam // | Context |
| RArṇ, 12, 144.2 |
| vallīvitānabahulā hemavarṇaphalā śubhā // | Context |
| RArṇ, 12, 147.1 |
| taṃ tu hemamayaṃ kṛtvā tailamākṣikamiśritam / | Context |
| RArṇ, 12, 147.2 |
| prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet // | Context |
| RArṇ, 12, 155.1 |
| tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ / | Context |
| RArṇ, 12, 168.2 |
| pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ / | Context |
| RArṇ, 12, 169.2 |
| dhameddhavāgninā caiva jāyate hema śobhanam // | Context |
| RArṇ, 12, 181.2 |
| mūrchayed bandhayet kṣipraṃ śulvaṃ hema karoti ca // | Context |
| RArṇ, 12, 188.3 |
| devānāṃ bhūṣaṇaṃ devi jāyate hema śobhanam // | Context |
| RArṇ, 12, 197.1 |
| candrodakena gaganaṃ rasaṃ hema ca mardayet / | Context |
| RArṇ, 12, 231.2 |
| niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam // | Context |
| RArṇ, 12, 268.2 |
| śulvaṃ ca jāyate hema taruṇādityavarcasam // | Context |
| RArṇ, 12, 269.1 |
| tajjalena niṣiktaṃ ca hema bījārthasaṃyutam / | Context |
| RArṇ, 12, 269.2 |
| tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet // | Context |
| RArṇ, 12, 273.1 |
| ekaikaṃ hematārāṃśaṃ dvaṃdvaṃ kāntābhrayoḥ pṛthak / | Context |
| RArṇ, 12, 304.1 |
| athavā taṃ rasaṃ hemnā hemabhasma tato balī / | Context |
| RArṇ, 12, 304.1 |
| athavā taṃ rasaṃ hemnā hemabhasma tato balī / | Context |
| RArṇ, 12, 306.1 |
| kunaṭī cābhramākṣīkaṃ hema tāraṃ tathaiva ca / | Context |
| RArṇ, 12, 322.2 |
| hematvaṃ labhate nāgo bālārkasadṛśaprabham // | Context |
| RArṇ, 12, 324.2 |
| śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam // | Context |
| RArṇ, 12, 329.2 |
| pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet // | Context |
| RArṇ, 12, 339.2 |
| triguṇe gandhake jīrṇe tena hema tu kārayet // | Context |
| RArṇ, 12, 348.1 |
| hema tāraṃ tathā bhānuṃ samabhāgāni kārayet / | Context |
| RArṇ, 12, 352.2 |
| trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ // | Context |
| RArṇ, 12, 369.1 |
| kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale / | Context |
| RArṇ, 12, 370.1 |
| kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam / | Context |
| RArṇ, 12, 371.1 |
| tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam / | Context |
| RArṇ, 13, 21.1 |
| abhraṃ hemadrutiṃ sūtaṃ trayamekatra melayet / | Context |
| RArṇ, 13, 22.2 |
| tasya madhye tathā deyā abhrahemadrutiḥ punaḥ // | Context |
| RArṇ, 13, 27.1 |
| hemābhraśulbadrutibhiḥ pāradastu samanvitaḥ / | Context |
| RArṇ, 13, 28.1 |
| ārābhrahemadrutayaḥ pāradena samanvitāḥ / | Context |
| RArṇ, 13, 29.1 |
| tīkṣṇamāraṃ tathā hema pāradena samanvitam / | Context |
| RArṇ, 14, 7.2 |
| ajīrṇe milite hemnā samāvartastu jāyate // | Context |
| RArṇ, 14, 38.1 |
| samāṃśaṃ bhakṣaṇaṃ hema śuddhasūtena kārayet / | Context |
| RArṇ, 14, 43.1 |
| vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet / | Context |
| RArṇ, 14, 47.1 |
| hemnā ca sārayitvādau candrārkaṃ lepayettataḥ / | Context |
| RArṇ, 14, 47.2 |
| dvātriṃśāṃśena hemārdhaṃ mātrikābhyadhikaṃ bhavet // | Context |
| RArṇ, 14, 49.1 |
| vajreṇa dvaṃdvitaṃ hema kāntaśulvakayojitam / | Context |
| RArṇ, 14, 65.1 |
| hemnā saha samāvartya sāraṇātrayasāritam / | Context |
| RArṇ, 14, 67.2 |
| hemnā saha samāvartya sāraṇātrayasāritam // | Context |
| RArṇ, 14, 75.1 |
| hemnā saha samāvartya sāraṇātrayasāritam / | Context |
| RArṇ, 14, 75.2 |
| śatāṃśe vedhayet śulvaṃ divyaṃ hema prajāyate // | Context |
| RArṇ, 14, 89.1 |
| tadbhasmabhāgamekaṃ tu bhāgaikaṃ hemagolakam / | Context |
| RArṇ, 14, 138.1 |
| hemnā saha samāvartya sāraṇātrayasāritam / | Context |
| RArṇ, 14, 142.1 |
| hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam / | Context |
| RArṇ, 14, 144.1 |
| tattulyaṃ mārayeddhema kāñcanārarase puṭet / | Context |
| RArṇ, 14, 148.1 |
| vajreṇa dvaṃdvayeddhema hemnā ca dvaṃdvayedrasam / | Context |
| RArṇ, 14, 148.1 |
| vajreṇa dvaṃdvayeddhema hemnā ca dvaṃdvayedrasam / | Context |
| RArṇ, 14, 151.0 |
| vajramūṣāgataṃ dhmātaṃ hemadvaṃdvaṃ tu kārayet // | Context |
| RArṇ, 14, 157.3 |
| milate tatkṣaṇaṃ vajraṃ hemnā tu salilaṃ yathā // | Context |
| RArṇ, 14, 158.2 |
| andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt // | Context |
| RArṇ, 14, 160.1 |
| mūṣālepaṃ tataḥ kṛtvā vajre hema ca dāpayet / | Context |
| RArṇ, 14, 163.2 |
| hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet // | Context |
| RArṇ, 15, 4.1 |
| samahemni samāvartya sūtaṃ mūṣāgataṃ tataḥ / | Context |
| RArṇ, 15, 7.2 |
| jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet // | Context |
| RArṇ, 15, 18.1 |
| palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca / | Context |
| RArṇ, 15, 18.2 |
| śuddhaṃ bhasma bhavet sarvaṃ punarhemaśataṃ kṣipet / | Context |
| RArṇ, 15, 18.3 |
| tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham // | Context |
| RArṇ, 15, 19.1 |
| tadbhasma rasarāje tu punarhemnā ca melayet / | Context |
| RArṇ, 15, 21.1 |
| raktavaikrāntasattvaṃ ca hemnā tu saha melayet / | Context |
| RArṇ, 15, 23.1 |
| asya cūrṇasya bhāgaikaṃ hemabhāgasahasrakam / | Context |
| RArṇ, 15, 28.1 |
| vedhayet sarvalohāni sparśamātreṇa hematā / | Context |
| RArṇ, 15, 31.1 |
| pītavaikrāntacūrṇaṃ tu hemacūrṇasamanvitam / | Context |
| RArṇ, 15, 43.1 |
| kṛṣṇābhrakasya sattvaṃ ca rasaṃ hemasamaṃ bhavet / | Context |
| RArṇ, 15, 50.1 |
| pītavarṇamayaskāntaṃ bhinnaṃ hemasamaprabham / | Context |
| RArṇ, 15, 60.1 |
| hemābhaṃ capalaṃ devi pādārdhena tu saṃyutam / | Context |
| RArṇ, 15, 64.2 |
| sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet // | Context |
| RArṇ, 15, 71.1 |
| punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru / | Context |
| RArṇ, 15, 72.1 |
| rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam / | Context |
| RArṇ, 15, 74.1 |
| akṣīṇo milate hemni samāvartastu jāyate / | Context |
| RArṇ, 15, 74.2 |
| samāṃśaṃ bhakṣaṇaṃ hemni śuddhasūtena kārayet // | Context |
| RArṇ, 15, 76.2 |
| hemārdhaṃ militaṃ tattu mātṛkāsamatāṃ vrajet // | Context |
| RArṇ, 15, 77.2 |
| yathā hemni tathā tāre'pyādibījāni yojayet // | Context |
| RArṇ, 15, 95.2 |
| hemasampuṭamadhye tu samāvartaṃ tu kārayet // | Context |
| RArṇ, 15, 98.0 |
| tattāraṃ jāyate hema siddhayogeśvarīmatam // | Context |
| RArṇ, 15, 113.1 |
| hemapiṣṭipalaikaṃ tu palaikaṃ gandhakasya ca / | Context |
| RArṇ, 15, 119.2 |
| hemnā saha samāvartya sāraṇātrayasāritam // | Context |
| RArṇ, 15, 125.1 |
| pūrvaśuddhena sūtena saha hemnā ca pārvati / | Context |
| RArṇ, 15, 128.2 |
| samāvartaṃ tu taṃ sūtaṃ samahemnā niyojitam / | Context |
| RArṇ, 15, 129.2 |
| sārayitvā tato hemnā vedhayecca sahasrakam // | Context |
| RArṇ, 15, 134.1 |
| nāgaṃ vaṅgaṃ samaṃ sūtaṃ hema tāramathāpi vā / | Context |
| RArṇ, 15, 142.1 |
| same hemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ / | Context |
| RArṇ, 15, 144.3 |
| khoṭastu jāyate hemni saha hemnā tu sārayet / | Context |
| RArṇ, 15, 144.3 |
| khoṭastu jāyate hemni saha hemnā tu sārayet / | Context |
| RArṇ, 15, 144.4 |
| akṣīṇo milate hemni samāvartaśca jāyate // | Context |
| RArṇ, 15, 149.0 |
| samahemni samaṃ sūtaṃ piṣṭikāṃ kārayed budhaḥ // | Context |
| RArṇ, 15, 154.1 |
| samena hemnā saṃyuktāṃ piṣṭikāṃ kārayed budhaḥ / | Context |
| RArṇ, 15, 160.2 |
| hemnā tāreṇa śulvena tīkṣṇavaṅgoragaistathā // | Context |
| RArṇ, 15, 172.2 |
| akṣīṇo milate hemni samāvartastu jāyate // | Context |
| RArṇ, 16, 13.2 |
| ṣaḍguṇaṃ hema jāryaṃ tu sārayet sāraṇātrayam // | Context |
| RArṇ, 16, 22.1 |
| mūṣālepādisaṃyogāt baddhahemno hi jāraṇam / | Context |
| RArṇ, 16, 23.0 |
| paścāddhema pradātavyaṃ ṣaṭtriṃśāṃśadraveṇa ca // | Context |
| RArṇ, 16, 33.2 |
| rañjayet trīṇi vārāṇi śobhanaṃ hema jāyate // | Context |
| RArṇ, 16, 40.2 |
| saśulvāpyathavā hema vimalaṃ ca bhujaṃgamaḥ // | Context |
| RArṇ, 16, 44.1 |
| tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ / | Context |
| RArṇ, 16, 46.2 |
| rañjayet saha hemnā tu bhavet kuṅkumasannibham // | Context |
| RArṇ, 16, 48.2 |
| rañjayet sarvalohāni tāraṃ hema viśeṣataḥ // | Context |
| RArṇ, 16, 49.1 |
| rañjayet trīṇi vārāṇi jāyate hema śobhanam / | Context |
| RArṇ, 16, 49.2 |
| tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ // | Context |
| RArṇ, 16, 51.3 |
| tenaiva rañjayeddhema saptavārāṇi pārvati // | Context |
| RArṇ, 16, 55.0 |
| ūrdhvādhastvandhamūṣāyāṃ śubhraṃ hemadalaṃ bhavet // | Context |
| RArṇ, 16, 56.3 |
| andhamūṣāgataṃ dhmātaṃ hema rañjayati kṣaṇāt // | Context |
| RArṇ, 16, 59.3 |
| andhamūṣāgataṃ dhmātaṃ śobhanaṃ hema jāyate // | Context |
| RArṇ, 16, 64.1 |
| yena kena rasaṃ baddhvā hemagandhaśiloragaiḥ / | Context |
| RArṇ, 16, 67.2 |
| tāraṃ catuḥṣaṣṭiraviṃ karoti hemāpi tadvat phaṇihemayogāt // | Context |
| RArṇ, 16, 67.2 |
| tāraṃ catuḥṣaṣṭiraviṃ karoti hemāpi tadvat phaṇihemayogāt // | Context |
| RArṇ, 16, 74.1 |
| mṛtanāgapalaikaṃ tu hemapattraṃ tu tatsamam / | Context |
| RArṇ, 16, 74.2 |
| mārayet puṭayogena mriyate hema tatkṣaṇāt // | Context |
| RArṇ, 16, 75.1 |
| tadbhasma nāgaikayutaṃ hemapattraṃ tu tatsamam / | Context |
| RArṇ, 16, 75.2 |
| mārayet puṭayogena mriyate hema tatkṣaṇāt // | Context |
| RArṇ, 16, 79.1 |
| same hemni samaṃ sūtaṃ tāraṃ tāmramathāpi vā / | Context |
| RArṇ, 16, 84.1 |
| hemnā tu baddhaṃ guñjaikaṃ tāreṇa dve sureśvari / | Context |
| RArṇ, 16, 87.2 |
| taptahemanibhākāro bālārkasadṛśaprabhaḥ // | Context |
| RArṇ, 16, 90.2 |
| same hemni samaṃ sūtaṃ tāre tāmre 'thavā priye // | Context |
| RArṇ, 17, 4.1 |
| dviguṇena tato hemnā jāyate pratisāritam / | Context |
| RArṇ, 17, 4.2 |
| tatastriguṇahemnā tu jāyate cānusāritam // | Context |
| RArṇ, 17, 17.0 |
| ataḥ paraṃ pravakṣyāmi hematāradalāni tu // | Context |
| RArṇ, 17, 21.2 |
| hemabhāgaikasaṃyuktaṃ drutaṃ hemāṣṭakaṃ bhavet // | Context |
| RArṇ, 17, 21.2 |
| hemabhāgaikasaṃyuktaṃ drutaṃ hemāṣṭakaṃ bhavet // | Context |
| RArṇ, 17, 34.2 |
| trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // | Context |
| RArṇ, 17, 35.2 |
| trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // | Context |
| RArṇ, 17, 39.0 |
| sarvaṃ hemadale vāhyaṃ hema baddhena vedhayet // | Context |
| RArṇ, 17, 39.0 |
| sarvaṃ hemadale vāhyaṃ hema baddhena vedhayet // | Context |
| RArṇ, 17, 40.1 |
| tulyāṃśau hemakariṇau tīkṣṇaṃ dviguṇam eva ca / | Context |
| RArṇ, 17, 41.2 |
| taṃ nāgaṃ vāhayettāre yāvaddhemadalaṃ bhavet // | Context |
| RArṇ, 17, 45.1 |
| kanakasya tu bhāgaikaṃ hematārāvaśeṣitam / | Context |
| RArṇ, 17, 45.2 |
| mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet // | Context |
| RArṇ, 17, 51.0 |
| pattre dāhe kaṣe chede hema taccākṣayaṃ bhavet // | Context |
| RArṇ, 17, 53.2 |
| taccūrṇaṃ vāhayettāre hemākṛṣṭiriyaṃ bhavet // | Context |
| RArṇ, 17, 61.2 |
| śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet // | Context |
| RArṇ, 17, 71.2 |
| rañjayet trīṇi vārāṇi jāyate hema śobhanam // | Context |
| RArṇ, 17, 72.3 |
| andhamūṣāgataṃ dhmātaṃ jāyate hema śobhanam // | Context |
| RArṇ, 17, 88.2 |
| bhujago hematāṃ yāti nātra kāryā vicāraṇā // | Context |
| RArṇ, 17, 89.0 |
| uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu // | Context |
| RArṇ, 17, 117.2 |
| niṣekāt kurute hema bālārkasadṛśaprabham // | Context |
| RArṇ, 17, 119.1 |
| plutaṃ citrarasenaiva lepayeddhema pāṇḍuram / | Context |
| RArṇ, 17, 119.2 |
| paktvā pañcamṛdā devi hemotkarṣaṇamuttamam // | Context |
| RArṇ, 17, 120.1 |
| hema śulvaṃ tathā tīkṣṇaṃ samabhāgāni kārayet / | Context |
| RArṇ, 17, 121.1 |
| khoṭasya bhāgamekaṃ tu rasahemasamanvitam / | Context |
| RArṇ, 17, 122.1 |
| śatāṃśena tu tenaiva vedhayeddhema pāṇḍuram / | Context |
| RArṇ, 17, 123.2 |
| raktataile niṣektavyaṃ jāyate hema śobhanam // | Context |
| RArṇ, 17, 127.1 |
| śataśaḥ kaṅguṇītaile tāmraṃ hemnā samaṃ drutam / | Context |
| RArṇ, 17, 139.2 |
| nikṣipedandhamūṣāyāṃ nityaṃ hemadalaṃ bhavet // | Context |
| RArṇ, 17, 145.1 |
| prakṛṣṭaṃ tu tato hema pacellavaṇagairikaiḥ / | Context |
| RArṇ, 17, 149.2 |
| jāyate hema kalyāṇaṃ sarvadoṣavivarjitam // | Context |
| RArṇ, 17, 150.1 |
| hemārdhena samāyuktaṃ rasocchiṣṭaṃ praśasyate / | Context |
| RArṇ, 17, 153.1 |
| ekaiko rasahemāṃśaḥ śatavedha iti smṛtaḥ / | Context |
| RArṇ, 17, 163.3 |
| sarvadoṣavinirmuktaṃ jāyate hema śobhanam // | Context |
| RArṇ, 6, 9.1 |
| raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ / | Context |
| RArṇ, 6, 9.1 |
| raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ / | Context |
| RArṇ, 6, 89.0 |
| tenaiva militaṃ vajraṃ tārahemni na saṃśayaḥ // | Context |
| RArṇ, 6, 112.2 |
| tatkṣaṇānmriyate vajraṃ tāre hemni na saṃśayaḥ // | Context |
| RArṇ, 6, 113.3 |
| tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt // | Context |
| RArṇ, 7, 83.1 |
| gairikaṃ trividhaṃ raktahemakevalabhedataḥ / | Context |
| RArṇ, 7, 99.2 |
| trividhaṃ jāyate hema caturthaṃ nopalabhyate // | Context |
| RArṇ, 7, 101.2 |
| hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ // | Context |
| RArṇ, 7, 102.2 |
| sabhasmalavaṇā hema śodhayet puṭapākataḥ // | Context |
| RArṇ, 8, 8.2 |
| raktapītāśca śuklāśca hemni rāgāśca ṣoḍaśa // | Context |
| RArṇ, 8, 16.2 |
| hematāravaśādbījaṃ dvividhaṃ tāvadīśvari // | Context |
| RArṇ, 8, 17.1 |
| pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet / | Context |
| RArṇ, 8, 47.1 |
| tāpyena vā mṛtaṃ hema triguṇena nivāpitam / | Context |
| RArṇ, 8, 48.2 |
| drutaṃ hemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ // | Context |
| RArṇ, 8, 49.1 |
| abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca / | Context |
| RArṇ, 8, 55.1 |
| nirvyūḍhaṃ nāgavaṅgābhyāṃ kriyāyāṃ hematārayoḥ / | Context |
| RArṇ, 8, 58.3 |
| rasakaṃ vāpitaṃ śaśvaccūrṇitaṃ hemni vāhayet // | Context |
| RArṇ, 8, 60.3 |
| ekaikamuttame hemni vāhayet suravandite // | Context |
| RArṇ, 8, 61.1 |
| nirutthe pannage hemni nirvyūḍhe śataśo gaṇe / | Context |
| RArṇ, 8, 63.1 |
| vyūḍhe śataguṇe hemni tadbījaṃ jārayet samam / | Context |
| RArṇ, 8, 64.1 |
| ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet / | Context |
| RArṇ, 8, 66.1 |
| dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyaṃ hataṃ vahet / | Context |
| RArṇ, 8, 69.0 |
| hemabījamiti proktaṃ tārabījamataḥ śṛṇu // | Context |
| RArṇ, 9, 16.3 |
| bhāvayedamlavargeṇa viḍo'yaṃ hemajāraṇaḥ // | Context |
| RArṇ, 9, 17.2 |
| gandhakaḥ śataśo bhāvyo viḍo'yaṃ hemajāraṇe // | Context |
| RArṇ, 9, 18.2 |
| haṃsapākavipakvo'yaṃ viḍaḥ syāddhemajāraṇe // | Context |
| RājNigh, 13, 8.2 |
| gāṅgeyagairikamahārajatāgnivīryarukmāgnihematapanīyakabhāskarāṇi // | Context |
| RājNigh, 13, 10.2 |
| āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritanāma hema // | Context |
| RājNigh, 13, 31.2 |
| hemopamā śubhā svacchā janyā rītiḥ prakīrtitā // | Context |
| RājNigh, 13, 84.1 |
| mākṣikaṃ dvividhaṃ proktaṃ hemāhvaṃ tāramākṣikam / | Context |
| RājNigh, 13, 85.2 |
| dehe hemādikaṃ śastaṃ rogahṛd balapuṣṭidam // | Context |
| RājNigh, 13, 138.1 |
| kaṅkuṣṭhaṃ ca dvidhā proktaṃ tārahemābhrakaṃ tathā / | Context |
| RājNigh, 13, 139.2 |
| bāṇasaṃkhyābhidhaṃ proktaṃ tārahema dvidhā matam // | Context |
| RājNigh, 13, 187.2 |
| hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ // | Context |
| RCint, 2, 18.1 |
| kācamṛttikayoḥ kūpī hemno'yastārayoḥ kvacit / | Context |
| RCint, 2, 19.1 |
| anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti / | Context |
| RCint, 3, 40.0 |
| jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam // | Context |
| RCint, 3, 41.0 |
| kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam // | Context |
| RCint, 3, 46.2 |
| ajārayantaḥ pavihemagandhaṃ vāñchanti sūtātphalam apyudāram / | Context |
| RCint, 3, 52.1 |
| hemni jīrṇe sahasraikaguṇasaṃghapradāyakaḥ / | Context |
| RCint, 3, 56.2 |
| grasate gandhahemādi vajrasattvādikaṃ kṣaṇāt // | Context |
| RCint, 3, 57.1 |
| mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ / | Context |
| RCint, 3, 66.3 |
| śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe // | Context |
| RCint, 3, 79.1 |
| catuḥṣaṣṭyaṃśakaṃ hemapattraṃ māyūramāyunā / | Context |
| RCint, 3, 92.1 |
| raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ / | Context |
| RCint, 3, 92.1 |
| raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ / | Context |
| RCint, 3, 96.1 |
| truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi / | Context |
| RCint, 3, 97.1 |
| abhrakajāraṇam ādau garbhadrutijāraṇaṃ ca hemno'nte / | Context |
| RCint, 3, 124.2 |
| daradanihatāsinā vā trir vyūḍhaṃ hema tadbījam // | Context |
| RCint, 3, 125.2 |
| nāgābhraṃ vāhayeddhemni dvādaśaiva guṇāni ca / | Context |
| RCint, 3, 140.2 |
| hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // | Context |
| RCint, 3, 147.1 |
| ardhena miśrayitvā hemnā śreṣṭhena taddalaṃ puṭitam / | Context |
| RCint, 3, 149.3 |
| pakvaṃ taddhemapatrasthaṃ hematāṃ pratipadyate // | Context |
| RCint, 3, 149.3 |
| pakvaṃ taddhemapatrasthaṃ hematāṃ pratipadyate // | Context |
| RCint, 3, 168.2 |
| puṭamṛtaśulbaṃ tāre trirvyūḍhaṃ hemakṛṣṭiriyam // | Context |
| RCint, 3, 192.1 |
| yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca / | Context |
| RCint, 3, 194.1 |
| guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet / | Context |
| RCint, 3, 199.1 |
| bhasmano hemajīrṇasya lakṣāyuḥ palabhakṣaṇāt / | Context |
| RCint, 3, 200.1 |
| guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam / | Context |
| RCint, 6, 24.1 |
| hemapatrāṇi sūkṣmāṇi jambhāmbho nāgabhasmataḥ / | Context |
| RCint, 6, 45.2 |
| āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam // | Context |
| RCint, 6, 67.1 |
| yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ / | Context |
| RCint, 6, 75.2 |
| anyai rasāyanaiścāpi prayogo hemna uttamaḥ // | Context |
| RCint, 8, 18.1 |
| mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet / | Context |
| RCint, 8, 41.2 |
| baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu // | Context |
| RCint, 8, 51.2 |
| raso'yaṃ hematārābhyām api sidhyati kanyayā // | Context |
| RCint, 8, 57.2 |
| hemno 'ntaryojito hyeṣo hematāṃ pratipadyate // | Context |
| RCint, 8, 57.2 |
| hemno 'ntaryojito hyeṣo hematāṃ pratipadyate // | Context |
| RCint, 8, 218.1 |
| hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ / | Context |
| RCint, 8, 219.3 |
| hemno'tha rajatāttāmrādvarātkṛṣṇāyasādapi // | Context |
| RCint, 8, 224.2 |
| viśeṣeṇa praśasyante malā hemādidhātujāḥ // | Context |
| RCint, 8, 269.1 |
| rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca / | Context |
| RCint, 8, 277.1 |
| aṣṭāṃśahemni haraje śikhimūṣikāyāṃ saṃjārya ṣaḍguṇabaliṃ kramaśo 'dhikaṃ ca / | Context |
| RCūM, 10, 67.1 |
| bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ / | Context |
| RCūM, 10, 85.1 |
| vimalastrividhaḥ prokto hemādyastārapūrvakaḥ / | Context |
| RCūM, 10, 87.1 |
| pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ / | Context |
| RCūM, 13, 65.2 |
| tadbhasmanāṣṭaśāṇena tadardhaṃ mṛtahema ca // | Context |
| RCūM, 14, 21.1 |
| puṭitaṃ daśavāreṇa nirjīvaṃ hema jāyate / | Context |
| RCūM, 14, 122.1 |
| kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam / | Context |
| RCūM, 15, 61.1 |
| svedito'ṣṭādaśāṃśena hemayukto hi pāradaḥ / | Context |
| RCūM, 16, 96.2 |
| śatabhāvitagandhāśma biḍaṃ hemādijāraṇam // | Context |
| RCūM, 4, 11.2 |
| samutthitaṃ hi bahuśaḥ sā kṛṣṭī hematārayoḥ // | Context |
| RCūM, 4, 74.2 |
| pataṃgikalkato jātā lohe tāratvahematā // | Context |
| RHT, 10, 6.1 |
| rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā / | Context |
| RHT, 11, 2.2 |
| hemakriyāsu kariṇā trapuṇā tārakriyāsu nirvyūḍham // | Context |
| RHT, 12, 5.1 |
| rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā / | Context |
| RHT, 12, 9.1 |
| rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā / | Context |
| RHT, 12, 10.1 |
| kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām / | Context |
| RHT, 13, 5.2 |
| hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi // | Context |
| RHT, 13, 5.2 |
| hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi // | Context |
| RHT, 14, 1.2 |
| kartavyaṃ tatkaraṇaṃ yasmātkhalu jāyate hema // | Context |
| RHT, 14, 8.1 |
| paścāddhemnā yojyaṃ rasabījaṃ sūtabandhakaram / | Context |
| RHT, 14, 10.2 |
| nirvyūḍhaṃ ghanasatvahemayutaṃ tadrasāyane yojyam // | Context |
| RHT, 14, 12.2 |
| dhmātaṃ gacchati khoṭaṃ hemayutaṃ sūtabandhakaram // | Context |
| RHT, 14, 18.2 |
| triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam // | Context |
| RHT, 16, 15.2 |
| tadanu bṛhattamayā hema pradrāvya hemakoṣṭhikayā // | Context |
| RHT, 16, 15.2 |
| tadanu bṛhattamayā hema pradrāvya hemakoṣṭhikayā // | Context |
| RHT, 18, 2.2 |
| puṭamṛtaśulbaṃ tāre nirvyūḍhaṃ hemakṛṣṭiriyam // | Context |
| RHT, 18, 11.1 |
| ardhena miśrayitvā hemnā jyeṣṭhena taddalaṃ puṭitam / | Context |
| RHT, 18, 14.2 |
| karoti puṭapākena hema sindūrasannibham // | Context |
| RHT, 18, 20.2 |
| mākṣikasattvaṃ hemnā karoti jīrṇo rasaḥ śatāṃśena // | Context |
| RHT, 18, 30.2 |
| vārān sapta ca vidhinā tadapi ca nirvāpayeddhemni // | Context |
| RHT, 18, 48.2 |
| tāre hemākṛṣṭirmilitā syāt ṣoḍaśāṃśena // | Context |
| RHT, 18, 50.2 |
| tāre triguṇaṃ vyūḍhaṃ hemākṛṣṭirbhaveddivyā // | Context |
| RHT, 18, 52.2 |
| liptaṃ rasena puṭitaṃ hemārdhena mātrayā tulyam // | Context |
| RHT, 18, 55.2 |
| hemasamena ca militaṃ mātrātulyaṃ bhavetkanakam // | Context |
| RHT, 18, 57.1 |
| hemnā militaṃ vidhinā mātrātulyaṃ bhavatyeva / | Context |
| RHT, 18, 57.2 |
| pādādijīrṇasūte lihyāt patrāṇi hemakṛṣṭīnām // | Context |
| RHT, 18, 58.2 |
| paścāddhemnā sahitaṃ dhmātaṃ mūṣodare samāvartya // | Context |
| RHT, 18, 63.2 |
| krāmaṇayogairliptvā puṭitā sā hemni nirdhmātā // | Context |
| RHT, 3, 10.1 |
| ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati / | Context |
| RHT, 3, 11.1 |
| truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi / | Context |
| RHT, 3, 16.2 |
| carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam // | Context |
| RHT, 3, 24.1 |
| bhasmākāraś ca raso hemnā saha yujyate sa ca dvaṃdve / | Context |
| RHT, 3, 25.1 |
| sā cāpi hemapiṣṭirvipacyate gandhake bhūyaḥ / | Context |
| RHT, 3, 25.2 |
| itthaṃ hemnā sūto milati dvaṃdve tathā kṣaṇānmriyate // | Context |
| RHT, 4, 25.1 |
| abhrakacāraṇamādau garbhadruticāraṇaṃ ca hemno'nte / | Context |
| RHT, 5, 4.1 |
| samamākṣikakṛtavāpaṃ samamākṣikasatvasaṃyutaṃ hema / | Context |
| RHT, 5, 5.1 |
| mākṣikasatvaṃ hemnā pādādikajāritaṃ drutaṃ sūte / | Context |
| RHT, 5, 10.2 |
| lohaśalākā yojyāstatrāpi ca hemapatrāṇi // | Context |
| RHT, 5, 11.2 |
| dhūmopalepamātrādbhavanti kṛṣṇāni hemapatrāṇi // | Context |
| RHT, 5, 12.2 |
| pācitahemavidhānāccarati rasendro dravati garbhe ca // | Context |
| RHT, 5, 14.2 |
| hemāhvaṃ tāraṃ vā dravati ca garbhe na sandehaḥ // | Context |
| RHT, 5, 16.1 |
| vyūḍho'tha gandhakāśmā śataguṇasaṃkhyaṃ tathottame hemni / | Context |
| RHT, 5, 17.1 |
| athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam / | Context |
| RHT, 5, 18.1 |
| athavā tālakasatvaṃ śilayā vā tacca hemni nirvyūḍham / | Context |
| RHT, 5, 22.2 |
| ekaikaṃ hemavare śatanirvyūḍhaṃ dravati garbhe ca // | Context |
| RHT, 5, 23.1 |
| samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam / | Context |
| RHT, 5, 50.1 |
| āvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam / | Context |
| RHT, 5, 51.1 |
| vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena / | Context |
| RHT, 5, 52.2 |
| phaṇihemaguṇātkuṭilo rasāṅkuśo nāma vikhyātaḥ // | Context |
| RHT, 7, 3.2 |
| śatabhāvyaṃ balivasayā tatkṣaṇato jāryate hema // | Context |
| RHT, 8, 5.2 |
| hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // | Context |
| RHT, 8, 15.2 |
| triguṇaṃ cīrṇo jīrṇo hemābho jāyate sūtaḥ // | Context |
| RHT, 8, 16.2 |
| triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ // | Context |
| RHT, 8, 18.2 |
| drutahemanibhaḥ sūto rañjati lohāni sarvāṇi // | Context |
| RKDh, 1, 1, 82.3 |
| kūpī ca tatraiva kācamṛttikayoḥ kūpī hemno 'yastārayorapi iti kvacit // | Context |
| RMañj, 2, 55.1 |
| bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam / | Context |
| RMañj, 3, 6.1 |
| rakto hemakriyāsūktaḥ pītaścaiva rasāyane / | Context |
| RMañj, 5, 1.1 |
| hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam / | Context |
| RMañj, 5, 4.2 |
| sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ // | Context |
| RMañj, 5, 5.1 |
| śuddhasūtasamaṃ hema khalve kuryācca golakam / | Context |
| RMañj, 5, 14.1 |
| evaṃ munipuṭairhema notthānaṃ labhate punaḥ / | Context |
| RMañj, 5, 15.1 |
| hemapatraṃ ca tenaiva mriyate kṣaṇamātrataḥ / | Context |
| RMañj, 6, 6.1 |
| rasaṃ vajraṃ hema tāraṃ nāgaṃ lohaṃ ca tāmrakam / | Context |
| RMañj, 6, 13.1 |
| syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet / | Context |
| RMañj, 6, 28.1 |
| rasasya bhasmanā hema pādāṃśena prakalpayet / | Context |
| RMañj, 6, 36.1 |
| rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam / | Context |
| RMañj, 6, 148.1 |
| tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ / | Context |
| RMañj, 6, 307.2 |
| mṛtahemnastu karṣaikaṃ palaikaṃ mṛtatāmrakam // | Context |
| RPSudh, 1, 73.1 |
| tāpyasatvaṃ kalāṃśena hemnā tad dviguṇena ca / | Context |
| RPSudh, 1, 148.1 |
| dhūmasparśena jāyante dhātavo hemarūpyakau / | Context |
| RPSudh, 2, 36.2 |
| rasapādasamaṃ hema trayamekatra mardayet // | Context |
| RPSudh, 2, 65.2 |
| hemadrutiṃ rasendreṇa mardayetsaptavāsarān // | Context |
| RPSudh, 2, 70.1 |
| hemadrutau baddharaso dehalohaprasādhakaḥ / | Context |
| RPSudh, 2, 102.2 |
| abhrasatvaṃ tathā tāpyasatvaṃ hemasamanvitam // | Context |
| RPSudh, 3, 26.2 |
| śataguṇaṃ hi yadā parijīryate rasavaraḥ khalu hemakaro bhavet // | Context |
| RPSudh, 4, 5.1 |
| rasajaṃ rasavedhena jāyate hema sundaraṃ / | Context |
| RPSudh, 4, 7.2 |
| hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ // | Context |
| RPSudh, 4, 8.1 |
| hīnavarṇasya hemnaśca patrāṇyeva tu kārayet / | Context |
| RPSudh, 4, 10.2 |
| evaṃ puṭatrayaṃ dattvā śuddhaṃ hema samuddharet // | Context |
| RPSudh, 4, 11.1 |
| na tu śuddhasya hemnaśca śodhanaṃ kārayedbhiṣak / | Context |
| RPSudh, 4, 14.1 |
| hemnaḥ patrāṇi sūkṣmāṇi sūcivedhyāni kārayet / | Context |
| RPSudh, 4, 16.1 |
| hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai / | Context |
| RPSudh, 4, 17.2 |
| pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam // | Context |
| RPSudh, 4, 18.2 |
| vidrute hemni nikṣiptaṃ svarṇabhūtiprabhaṃ bhavet / | Context |
| RPSudh, 4, 91.1 |
| hemaprabhaṃ mṛtaṃ baṃgaṃ jāyate rasavaṅgakam / | Context |
| RPSudh, 4, 106.1 |
| pītābhā mṛdu cedgurvī sārāṅgī hemavarṇikā / | Context |
| RPSudh, 5, 92.1 |
| prathamo hemavimalo hemavadvarṇasaṃyutaḥ / | Context |
| RPSudh, 5, 104.2 |
| hematārārkagarbhebhyaḥ śilājatu viniḥsaret // | Context |
| RPSudh, 6, 2.2 |
| sūkṣmapatraṃ hemavarṇaṃ guru snigdhaṃ ca bhāsuram // | Context |
| RPSudh, 7, 36.1 |
| bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā / | Context |
| RRÃ…, R.kh., 3, 8.2 |
| ṣoḍaśāṃśaṃ śuddhahemapatraṃ sūteṣu nikṣipet // | Context |
| RRÃ…, R.kh., 3, 12.1 |
| piṣṭvā jambīranīreṇa hemapatraṃ pralepayet / | Context |
| RRÃ…, R.kh., 8, 4.2 |
| hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit // | Context |
| RRÃ…, R.kh., 8, 11.2 |
| hemapatraṃ puṭenaiva mriyate kṣaṇamātrataḥ // | Context |
| RRÃ…, R.kh., 8, 17.1 |
| aṣṭābhiśca puṭairhemno mriyate pūrvavatkriyām / | Context |
| RRÃ…, R.kh., 8, 20.2 |
| tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe hemamākṣikam // | Context |
| RRÃ…, V.kh., 1, 28.2 |
| niṣkatrayaṃ hemapattraṃ rasendro navaniṣkakam // | Context |
| RRÃ…, V.kh., 1, 35.2 |
| dadhantīṃ taptahemābhāṃ pītavastrāṃ vicintayet // | Context |
| RRÃ…, V.kh., 1, 40.2 |
| kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam // | Context |
| RRÃ…, V.kh., 10, 12.1 |
| evaṃ śataguṇaṃ vāhyaṃ śuddhahemni dhaman dhaman / | Context |
| RRÃ…, V.kh., 10, 79.2 |
| tīvrānalo nāma biḍo vihito hemajāraṇe // | Context |
| RRÃ…, V.kh., 10, 81.0 |
| śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe // | Context |
| RRÃ…, V.kh., 10, 82.2 |
| dinaikamamlavargeṇa pakvaṃ syāddhemajāraṇe // | Context |
| RRÃ…, V.kh., 10, 83.2 |
| śatavāraṃ khare gharme biḍo'yaṃ hemajāraṇe // | Context |
| RRÃ…, V.kh., 10, 89.2 |
| ayaṃ siddhaviḍo yojyo jāraṇe hemakarmaṇi // | Context |
| RRÃ…, V.kh., 12, 82.2 |
| kṛṣṇābhrakaṃ suvarṇaṃ ca jāryaṃ syāddhemakarmaṇi // | Context |
| RRÃ…, V.kh., 12, 85.1 |
| proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca / | Context |
| RRÃ…, V.kh., 13, 37.2 |
| tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet / | Context |
| RRÃ…, V.kh., 13, 85.3 |
| anena pūrvavallepāddhemābhraṃ milati kṣaṇāt // | Context |
| RRÃ…, V.kh., 14, 21.2 |
| tāpyasattvaṃ ghoṣatāmraṃ śuddhahema samaṃ samam // | Context |
| RRÃ…, V.kh., 14, 106.2 |
| tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt // | Context |
| RRÃ…, V.kh., 15, 7.1 |
| kṣiptvā sāmlena tatpacyātpuṭe hemāvaśeṣitam / | Context |
| RRÃ…, V.kh., 15, 64.2 |
| tannāgaṃ hemasaṃtulyamaṃdhamūṣāgataṃ dhamet // | Context |
| RRÃ…, V.kh., 16, 81.1 |
| raktavaikrāṃtasatvaṃ tu saha hemnā tu cūrṇayet / | Context |
| RRÃ…, V.kh., 17, 40.2 |
| bhāvitaṃ caikaviṃśāhād drute hemni pravāpayet // | Context |
| RRÃ…, V.kh., 17, 49.2 |
| asthīni ca samaṃ piṣṭvā drute hemni pravāpayet // | Context |
| RRÃ…, V.kh., 17, 52.1 |
| anena drāvite hemni vāpo deyaḥ punaḥ punaḥ / | Context |
| RRÃ…, V.kh., 18, 58.1 |
| hemakāṃtadrutiṃ tulyāṃ melayetsamukhe rase / | Context |
| RRÃ…, V.kh., 18, 63.1 |
| hemābhraśulbadrutayo dviguṇaṃ jārayedrase / | Context |
| RRÃ…, V.kh., 18, 68.1 |
| kāṃtahemābhradrutayo yāvatpañcaguṇaṃ kramāt / | Context |
| RRÃ…, V.kh., 18, 71.1 |
| ratnahemadrutayaḥ ṣaḍguṇaṃ jāryate rase / | Context |
| RRÃ…, V.kh., 18, 73.1 |
| pratyekaṃ sūtatulyāṃśamabhrahemadrutidvayam / | Context |
| RRÃ…, V.kh., 18, 91.2 |
| pūrvavatkramayogena kāṃtahemno drutiḥ punaḥ // | Context |
| RRÃ…, V.kh., 18, 99.1 |
| vajrabhasma śuddhahema vyomasatvamayorajaḥ / | Context |
| RRÃ…, V.kh., 18, 101.2 |
| hemavajrāvaśeṣaṃ tu yāvatsyāduddharettataḥ // | Context |
| RRÃ…, V.kh., 18, 135.1 |
| tenaiva pādabhāgena hemapatrāṇi lepayet / | Context |
| RRÃ…, V.kh., 19, 134.1 |
| kṛkalāsasya vāmākṣi hemnāveṣṭyābhimantritam / | Context |
| RRÃ…, V.kh., 19, 135.1 |
| tasyaiva dakṣiṇaṃ netraṃ hemnāveṣṭya tataḥ kṣipet / | Context |
| RRÃ…, V.kh., 20, 127.1 |
| pāradaṃ śuddhahemātha satvaṃ bhūnāgasaṃbhavam / | Context |
| RRÃ…, V.kh., 20, 136.1 |
| rasātpādāṃśakaṃ hemapiṣṭiṃ kuryācca sundarām / | Context |
| RRÃ…, V.kh., 20, 138.2 |
| rañjito gandharāgeṇa samahemnā ca sārayet / | Context |
| RRÃ…, V.kh., 4, 4.2 |
| gandhapiṣṭiṃ hemapiṣṭyā samayā veṣṭayedbahiḥ // | Context |
| RRÃ…, V.kh., 4, 9.1 |
| tattulye saṃpuṭe hemni ruddhvā bāhye ca veṣṭayet / | Context |
| RRÃ…, V.kh., 4, 91.2 |
| dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam // | Context |
| RRÃ…, V.kh., 5, 1.1 |
| mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā / | Context |
| RRÃ…, V.kh., 5, 2.2 |
| kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi vā // | Context |
| RRÃ…, V.kh., 5, 34.1 |
| guñjāvarṇaṃ bhavetsvarṇaṃ khyāteyaṃ hemaraktikā / | Context |
| RRÃ…, V.kh., 5, 36.1 |
| tāmratulyaṃ śuddhahema samāvartya tu pattrayet / | Context |
| RRÃ…, V.kh., 6, 69.2 |
| aṣṭavarṇaṃ bhaveddhema nātra kāryā vicāraṇā // | Context |
| RRÃ…, V.kh., 6, 102.2 |
| punardviguṇahemnā tu triguṇena tataḥ punaḥ // | Context |
| RRÃ…, V.kh., 7, 27.2 |
| evaṃ daśaguṇaṃ hema jārayettatkrameṇa tu // | Context |
| RRÃ…, V.kh., 7, 70.2 |
| anena mṛtahemnā tu drutaṃ tāraṃ tu vedhayet // | Context |
| RRÃ…, V.kh., 7, 115.2 |
| tulyāṃśe saṃpuṭe hemni liptvā mūṣāndhitaṃ dhamet // | Context |
| RRÃ…, V.kh., 7, 123.1 |
| sārayecca tridhā hema candrārkaṃ vedhayettataḥ / | Context |
| RRÃ…, V.kh., 7, 124.1 |
| hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham / | Context |
| RRÃ…, V.kh., 7, 127.1 |
| baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ / | Context |
| RRÃ…, V.kh., 8, 35.1 |
| svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat / | Context |
| RRÃ…, V.kh., 8, 42.1 |
| hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam / | Context |
| RRÃ…, V.kh., 9, 1.1 |
| vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena / | Context |
| RRÃ…, V.kh., 9, 1.1 |
| vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena / | Context |
| RRÃ…, V.kh., 9, 19.1 |
| hemnā milati tadvajram ityevaṃ melayetpunaḥ / | Context |
| RRÃ…, V.kh., 9, 22.1 |
| svedādimelanāntaṃ ca kārayeddhemapiṣṭivat / | Context |
| RRÃ…, V.kh., 9, 32.2 |
| tadvadvadhyaṃ sitaṃ hema lakṣāṃśātkāṃcanaṃ bhavet // | Context |
| RRÃ…, V.kh., 9, 36.1 |
| svedādidhamanāntaṃ ca kārayeddhemapiṣṭivat / | Context |
| RRÃ…, V.kh., 9, 80.1 |
| khoṭatulyaṃ śuddhahema sarvamekatra drāvayet / | Context |
| RRÃ…, V.kh., 9, 94.1 |
| bhāgatrayaṃ hemapatram anenaiva pralepayet / | Context |
| RRS, 11, 78.1 |
| piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ / | Context |
| RRS, 11, 92.1 |
| hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ / | Context |
| RRS, 2, 70.1 |
| bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ / | Context |
| RRS, 2, 89.1 |
| vimalastrividhaḥ prokto hemādyastārapūrvakaḥ / | Context |
| RRS, 2, 91.1 |
| pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ / | Context |
| RRS, 2, 135.2 |
| hemābhaścaiva tārābho viśeṣādrasabandhanaḥ // | Context |
| RRS, 5, 16.1 |
| hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit / | Context |
| RRS, 5, 18.2 |
| bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam // | Context |
| RRS, 5, 20.2 |
| asaukhyakāraṃ ca sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti // | Context |
| RRS, 8, 10.2 |
| samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ // | Context |
| RRS, 8, 14.0 |
| tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtam // | Context |
| RRS, 8, 52.1 |
| pataṅgīkalkato jātā lohe tāre ca hematā / | Context |
| RSK, 2, 1.1 |
| hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ / | Context |
| RSK, 3, 9.1 |
| lāṅgalīvajrihemārkahayāriviṣamuṣṭikāḥ / | Context |
| ŚdhSaṃh, 2, 11, 9.2 |
| evaṃ saptapuṭairhema nirutthaṃ bhasma jāyate // | Context |
| ŚdhSaṃh, 2, 11, 10.2 |
| kajjalyā hemapatrāṇi lepayetsamamātrayā // | Context |
| ŚdhSaṃh, 2, 11, 15.2 |
| tatastu gālite hemni kalko'yaṃ dīyate samaḥ // | Context |
| ŚdhSaṃh, 2, 11, 16.2 |
| evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet // | Context |
| ŚdhSaṃh, 2, 11, 17.2 |
| hemapatrāṇi teṣāṃ ca pradadyādantarāntaram // | Context |
| ŚdhSaṃh, 2, 11, 19.2 |
| triṃśadvanopalairdeyaṃ jāyate hemabhasmakam // | Context |
| ŚdhSaṃh, 2, 12, 3.1 |
| tāmratārāranāgāśca hemavaṅgau ca tīkṣṇakam / | Context |
| ŚdhSaṃh, 2, 12, 86.2 |
| bhūrjavat tanupattrāṇi hemnaḥ sūkṣmāṇi kārayet // | Context |
| ŚdhSaṃh, 2, 12, 88.2 |
| tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ tatra nikṣipet // | Context |
| ŚdhSaṃh, 2, 12, 89.1 |
| piṣṭamauktikacūrṇaṃ ca hemadviguṇamāvapet / | Context |
| ŚdhSaṃh, 2, 12, 97.1 |
| sūtātpādapramāṇena hemnaḥ piṣṭaṃ prakalpayet / | Context |
| ŚdhSaṃh, 2, 12, 143.1 |
| dvau bhāgau hemabhūteśca gaganaṃ cāpi tatsamam / | Context |
| ŚdhSaṃh, 2, 12, 148.2 |
| sūtabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam // | Context |
| ŚdhSaṃh, 2, 12, 248.1 |
| tāramauktikahemāni sāraścaikaikabhāgikāḥ / | Context |
| ŚdhSaṃh, 2, 12, 267.2 |
| sūto vajram ahir muktā tāraṃ hemāsitābhrakam // | Context |