| RCint, 2, 6.0 | 
	| tannimittakaṃ sikatāyantradvayaṃ kathyate // | Kontext | 
	| RCint, 2, 9.0 | 
	| asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ // | Kontext | 
	| RCint, 2, 13.1 | 
	| kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / | Kontext | 
	| RCint, 3, 156.2 | 
	| racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati // | Kontext | 
	| RCint, 6, 21.2 | 
	| mriyante sikatāyantre gandhakairamṛtādhikāḥ // | Kontext | 
	| RCint, 8, 37.2 | 
	| rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet // | Kontext | 
	| RCint, 8, 56.2 | 
	| mārayet sikatāyantre śilāhiṅgulagandhakaiḥ // | Kontext | 
	| RKDh, 1, 2, 41.2 | 
	| asamaśakaladvayātmakalohasaṃpuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ / | Kontext | 
	| RPSudh, 3, 11.1 | 
	| rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam / | Kontext | 
	| RPSudh, 3, 16.1 | 
	| tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ / | Kontext |