| BhPr, 2, 3, 63.2 | 
	| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Kontext | 
	| BhPr, 2, 3, 214.1 | 
	| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / | Kontext | 
	| BhPr, 2, 3, 241.1 | 
	| kulatthakodravakvāthe dolāyantre vipācayet / | Kontext | 
	| BhPr, 2, 3, 242.2 | 
	| mahiṣīviṣṭhayā liptvā kārīṣāgnau vipācayet // | Kontext | 
	| RArṇ, 10, 19.2 | 
	| niyāmakagaṇauṣadhyā rasaṃ dattvā vipācayet // | Kontext | 
	| RArṇ, 12, 176.1 | 
	| pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet / | Kontext | 
	| RArṇ, 15, 143.2 | 
	| piṣṭikāṃ bandhayitvā tu gandhataile vipācayet // | Kontext | 
	| RArṇ, 7, 78.1 | 
	| raktā śilā tu gomāṃse luṅgāmlena vipācitā / | Kontext | 
	| RArṇ, 8, 81.2 | 
	| tailaṃ vipācayeddevi tena bījāni rañjayet // | Kontext | 
	| RCint, 2, 20.1 | 
	| antardhūmavipācitaśataguṇagandhena rañjitaḥ sūtaḥ / | Kontext | 
	| RCint, 3, 129.2 | 
	| tilaṃ vipācayettena kuryād bījādirañjanam // | Kontext | 
	| RCint, 4, 31.1 | 
	| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / | Kontext | 
	| RCint, 7, 70.1 | 
	| amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā / | Kontext | 
	| RMañj, 2, 21.1 | 
	| sthāpayedvālukāyantre kācakūpyāṃ vipācayet / | Kontext | 
	| RMañj, 2, 23.2 | 
	| nimbunīreṇa saṃmardya kācakupyāṃ vipācayet // | Kontext | 
	| RMañj, 3, 23.1 | 
	| vyāghrīkandagataṃ vajraṃ dolāyantre vipācitam / | Kontext | 
	| RPSudh, 2, 14.2 | 
	| gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet // | Kontext | 
	| RPSudh, 3, 4.1 | 
	| niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet / | Kontext | 
	| RPSudh, 7, 28.2 | 
	| chucchuṃdarīsthaṃ hi vipācitaṃ puṭe puṭedvarāheṇa ca triṃśadevam // | Kontext | 
	| RRÅ, R.kh., 5, 24.2 | 
	| mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet // | Kontext | 
	| RRÅ, R.kh., 5, 28.1 | 
	| dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet / | Kontext | 
	| RRÅ, R.kh., 8, 63.1 | 
	| tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet / | Kontext | 
	| RRÅ, V.kh., 11, 18.1 | 
	| sarvadrāvair yathāpūrvaṃ ruddhvā ruddhvā vipācayet / | Kontext | 
	| RRÅ, V.kh., 6, 34.2 | 
	| bhūdhare dinamekaṃ tu karīṣāgnau vipācayet // | Kontext | 
	| RRÅ, V.kh., 6, 77.1 | 
	| yāvatkuṅkumavarṇaṃ syāttāvaccullyāṃ vipācayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 32.2 | 
	| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 64.2 | 
	| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 79.1 | 
	| kulatthakodravakvāthair dolāyantre vipācayet / | Kontext |