| ÅK, 1, 26, 237.2 |
| puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ // | Kontext |
| ÅK, 2, 1, 134.1 |
| puṭanaṃ chagaṇenaiva tāvatkuryādvicakṣaṇaḥ / | Kontext |
| RAdhy, 1, 125.2 |
| samūlapattrāṃ saṃkuṭya vicakṣaṇaḥ // | Kontext |
| RAdhy, 1, 132.2 |
| viḍaṃ dadyāc ca vidhivaj jārayet taṃ vicakṣaṇaḥ // | Kontext |
| RAdhy, 1, 258.2 |
| tanmadhye bhekacūrṇasya vallaḥ kṣepyo vicakṣaṇaiḥ // | Kontext |
| RAdhy, 1, 283.1 |
| tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ / | Kontext |
| RAdhy, 1, 352.2 |
| vartulāṃ vajramūṣāṃ ca pūrvaṃ kuryādvicakṣaṇaḥ // | Kontext |
| RAdhy, 1, 479.2 |
| yadi kvacid vyalīkaṃ syāttadā śodhyaṃ vicakṣaṇaiḥ // | Kontext |
| RArṇ, 11, 20.1 |
| etaccābhiṣavād divyaṃ kārayitvā vicakṣaṇaḥ / | Kontext |
| RArṇ, 11, 100.1 |
| mahājāraṇamityuktaṃ kalkaṃ kuryādvicakṣaṇaḥ / | Kontext |
| RArṇ, 11, 120.1 |
| samajīrṇaṃ tato yāvat dolāyantre vicakṣaṇaḥ / | Kontext |
| RArṇ, 11, 121.2 |
| paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ // | Kontext |
| RArṇ, 11, 212.2 |
| krāmaṇaṃ ca tato deyaṃ sūtakasya vicakṣaṇaiḥ // | Kontext |
| RArṇ, 12, 193.2 |
| caturdaśyāṃ ca tatkṣetraṃ pūjayitvā vicakṣaṇaḥ / | Kontext |
| RArṇ, 12, 245.4 |
| mardayettena toyena pibettattu vicakṣaṇaḥ // | Kontext |
| RArṇ, 13, 21.2 |
| krāmaṇena tu mūṣāyāṃ lepaṃ dattvā vicakṣaṇaḥ / | Kontext |
| RArṇ, 13, 25.1 |
| śarīrārthaṃ yadā bhakṣet guñjāmātraṃ vicakṣaṇaḥ / | Kontext |
| RArṇ, 15, 13.2 |
| tadbhasma melayet sūte samabhāge vicakṣaṇaḥ // | Kontext |
| RArṇ, 15, 15.1 |
| krāmaṇena samāyuktaṃ mūṣāmadhye vicakṣaṇaḥ / | Kontext |
| RArṇ, 15, 165.2 |
| saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ // | Kontext |
| RArṇ, 15, 194.1 |
| tailaṃ saindhavasaṃyuktaṃ mardayet tadvicakṣaṇaḥ / | Kontext |
| RArṇ, 16, 81.1 |
| prāguktavālukāyantre tailaṃ dattvā vicakṣaṇaḥ / | Kontext |
| RArṇ, 17, 111.2 |
| niṣekaḥ śasyate'tyarthaṃ kanakasya vicakṣaṇaiḥ // | Kontext |
| RArṇ, 17, 139.1 |
| nāgāsthibhasmakalkena mūṣāṃ liptvā vicakṣaṇaḥ / | Kontext |
| RArṇ, 17, 140.1 |
| tatastanmṛdubhirghoṭaiḥ samprasārya vicakṣaṇaḥ / | Kontext |
| RArṇ, 17, 141.1 |
| sāmudradhātukalkena lepayitvā vicakṣaṇaḥ / | Kontext |
| RArṇ, 17, 145.2 |
| karṣakeṇa tu saṃśodhya bhūyo bhūyo vicakṣaṇaḥ // | Kontext |
| RArṇ, 7, 33.1 |
| rasakaṃ cūrṇayitvā tu baddhvā vastre vicakṣaṇaḥ / | Kontext |
| RCint, 2, 19.2 |
| yathecchamacchaiḥ sumanovicārair vicakṣaṇāḥ pallavayantu bhūyaḥ // | Kontext |
| RCint, 3, 23.1 |
| yantrapramāṇaṃ vadanādgurorjñeyaṃ vicakṣaṇaiḥ / | Kontext |
| RCint, 3, 175.2 |
| tata ānīya nagare vikrīṇīta vicakṣaṇaḥ // | Kontext |
| RCint, 3, 190.1 |
| mṛtābhraṃ bhakṣayenmāsam ekam ādau vicakṣaṇaḥ / | Kontext |
| RCūM, 5, 162.2 |
| puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ // | Kontext |
| RKDh, 1, 1, 40.2 |
| svāṅgaśītaṃ tato jñātvā rasatantravicakṣaṇaḥ // | Kontext |
| RKDh, 1, 1, 101.2 |
| pālikā yantramuddiṣṭaṃ rasatantravicakṣaṇaiḥ // | Kontext |
| RKDh, 1, 1, 151.2 |
| pātraṃ nirmāpayed yuktyā dakṣatantravicakṣaṇaḥ // | Kontext |
| RKDh, 1, 1, 156.1 |
| nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ / | Kontext |
| RKDh, 1, 1, 240.1 |
| saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ / | Kontext |
| RKDh, 1, 2, 42.3 |
| puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ // | Kontext |
| RMañj, 3, 33.2 |
| hitaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ // | Kontext |
| RRS, 10, 64.2 |
| puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ // | Kontext |