| ÅK, 1, 25, 9.2 |
| kṛṣṭīṃ kṣiptvā suvarṇānte na varṇo hīyate tayā // | Kontext |
| ÅK, 2, 1, 78.1 |
| karoti kuṣṭhaṃ tāpaṃ ca śuddhihīnā manaḥśilā / | Kontext |
| ÅK, 2, 1, 93.2 |
| mākṣikaṃ mārayatyeva śuddhihīnaṃ surārcite // | Kontext |
| BhPr, 1, 8, 38.1 |
| pākena hīnau kila vaṅganāgau kuṣṭhāni gulmāṃśca tathātikaṣṭān / | Kontext |
| BhPr, 1, 8, 63.1 |
| anukalpatayā tasya tato hīnaguṇāḥ smṛtāḥ / | Kontext |
| BhPr, 1, 8, 100.1 |
| saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām / | Kontext |
| BhPr, 1, 8, 128.1 |
| tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param / | Kontext |
| BhPr, 1, 8, 189.2 |
| kiṃtu kiṃcittato hīnā viśeṣo'yamudāhṛtaḥ // | Kontext |
| BhPr, 1, 8, 204.1 |
| ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt / | Kontext |
| BhPr, 2, 3, 72.1 |
| vaṅgaṃ vidhatte khalu śuddhihīnamākṣepakampau ca kilāsagulmau / | Kontext |
| BhPr, 2, 3, 252.1 |
| ye guṇā garale proktāste syurhīnā viśodhanāt / | Kontext |
| BhPr, 2, 3, 256.1 |
| guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham / | Kontext |
| BhPr, 2, 3, 256.2 |
| māsadvayāttathā cūrṇaṃ labhate hīnavīryatām // | Kontext |
| BhPr, 2, 3, 257.1 |
| hīnatvaṃ guṭikālehau labhete vatsaraṃ yadi / | Kontext |
| BhPr, 2, 3, 257.2 |
| hīnāḥ syur ghṛtatailādyāś caturmāsādhikās tathā // | Kontext |
| BhPr, 2, 3, 258.1 |
| ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt / | Kontext |
| RAdhy, 1, 165.2 |
| sūtatulyaṃ tv idaṃ jāryaṃ na tu hīnaṃ na cādhikam // | Kontext |
| RAdhy, 1, 189.1 |
| jepālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam / | Kontext |
| RAdhy, 1, 463.2 |
| doṣaṃ daivasya yacchanti tapohīnā hi sādhakāḥ // | Kontext |
| RArṇ, 1, 25.1 |
| kulaśāsanahīnānāṃ saddarśanam akāṅkṣiṇām / | Kontext |
| RArṇ, 10, 23.2 |
| vasubhaṇṭādibhirdevi rasarājo na hīyate // | Kontext |
| RArṇ, 11, 134.2 |
| rase kalpenmahārāgān hīnarāgān parityajet // | Kontext |
| RArṇ, 13, 6.0 |
| grāsahīnastu yo baddho divyasiddhikaro bhavet // | Kontext |
| RArṇ, 6, 72.2 |
| napuṃsakāḥ sattvahīnāḥ kaṣṭaṃ lohe kramanti ca // | Kontext |
| RArṇ, 8, 7.2 |
| śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ // | Kontext |
| RArṇ, 8, 14.2 |
| adhikaṃ mārayellohaṃ hīnaṃ caiva prakāśayet // | Kontext |
| RājNigh, 13, 47.1 |
| viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau / | Kontext |
| RājNigh, 13, 160.2 |
| samaṃ guru sirāhīnaṃ pravālaṃ dhārayet śubham // | Kontext |
| RājNigh, 13, 166.1 |
| śarkarilakalilarūkṣaṃ malinaṃ laghu hīnakānti kalmāṣam / | Kontext |
| RājNigh, 13, 202.2 |
| pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram // | Kontext |
| RCint, 2, 5.2 |
| na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ // | Kontext |
| RCint, 3, 180.2 |
| dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa // | Kontext |
| RCint, 5, 8.2 |
| jahāti gandhako gandhaṃ nijaṃ nāstīha saṃśayaḥ // | Kontext |
| RCint, 6, 68.2 |
| adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaviṣopamam // | Kontext |
| RCint, 8, 14.2 |
| amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam // | Kontext |
| RCint, 8, 144.2 |
| kathitamapi heyam auṣadham ucitam upādeyam anyad api // | Kontext |
| RCint, 8, 175.2 |
| jahyācca divānidrāsahitaṃ cākālabhuktaṃ ca // | Kontext |
| RCūM, 4, 12.1 |
| kṛṣṭī kṣiptā suvarṇāntarna varṇo hīyate tayā / | Kontext |
| RHT, 10, 8.1 |
| hitvā mākṣikasatvaṃ nānyeṣāṃ śaktirasti lohaghnī / | Kontext |
| RHT, 8, 3.1 |
| atha varṇaṃ na jahāti yadā sa rajyate rāgaiḥ / | Kontext |
| RMañj, 1, 37.1 |
| saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām / | Kontext |
| RMañj, 5, 69.2 |
| adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaṃ viṣopamam // | Kontext |
| RPSudh, 4, 8.1 |
| hīnavarṇasya hemnaśca patrāṇyeva tu kārayet / | Kontext |
| RPSudh, 4, 53.1 |
| śītībhūtaṃ doṣahīnaṃ tadeva kṛtvā cūrṇaṃ gālitaṃ vastrakhaṇḍe / | Kontext |
| RPSudh, 4, 57.1 |
| yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak / | Kontext |
| RPSudh, 6, 55.2 |
| śyāmapītamatihīnasattvakaṃ reṇukaṃ hi kathitaṃ dvitīyakam // | Kontext |
| RPSudh, 6, 77.2 |
| carmāraḥ prathamaḥ prokto hīnasatvaḥ sa ucyate // | Kontext |
| RPSudh, 7, 15.1 |
| nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam / | Kontext |
| RPSudh, 7, 18.1 |
| rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam / | Kontext |
| RPSudh, 7, 24.2 |
| koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam // | Kontext |
| RRÅ, R.kh., 1, 12.1 |
| doṣahīno raso brahmā mūrchitastu janārdanaḥ / | Kontext |
| RRÅ, R.kh., 1, 29.2 |
| doṣahīno yadā sūtastadā mṛtyujarāpahaḥ // | Kontext |
| RRÅ, R.kh., 3, 17.1 |
| jayapālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam / | Kontext |
| RRÅ, R.kh., 8, 73.1 |
| pākahīnau nāgavaṃgau kuṣṭhagulmarujākarau / | Kontext |
| RRÅ, V.kh., 4, 155.1 |
| tacchulbaṃ kālikāhīnaṃ jāyate śukatuṇḍavat / | Kontext |
| RRÅ, V.kh., 5, 30.2 |
| tatsvarṇaṃ daśavarṇaṃ syātpuṭe datte na hīyate // | Kontext |
| RRÅ, V.kh., 8, 71.0 |
| tattāraṃ jāyate divyaṃ puṭe datte na hīyate // | Kontext |
| RRÅ, V.kh., 8, 144.2 |
| sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham // | Kontext |
| RRÅ, V.kh., 9, 91.2 |
| jāyate kanakaṃ divyaṃ puṭe datte na hīyate // | Kontext |
| RRS, 8, 11.0 |
| piṣṭīṃ kṣipet suvarṇāntar na varṇo hīyate tayā // | Kontext |
| RSK, 2, 2.2 |
| aśuddhān hīnapākāṃśca rogamṛtyupradāṃstyajet // | Kontext |
| RSK, 2, 11.2 |
| gandhakāmlakasaṃyogānnāgaṃ hitvā kṣipet trapu // | Kontext |
| ŚdhSaṃh, 2, 12, 96.2 |
| mṛgāṅko'yaṃ raso hanyātkṛśatvaṃ balahīnatām // | Kontext |