| RArṇ, 1, 39.2 |
| mūrchitaḥ śivapūjāyāṃ śivasāṃnidhyasiddhaye // | Kontext |
| RArṇ, 11, 4.2 |
| mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate // | Kontext |
| RCint, 3, 44.1 |
| mardanaṃ vandanaṃ caiva grāsaḥ pūjā vidhīyate / | Kontext |
| RCint, 3, 219.2 |
| ātmajñānaṃ kathā pūjā śivasya ca viśeṣataḥ // | Kontext |
| RCint, 8, 46.1 |
| ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt / | Kontext |
| RMañj, 6, 3.1 |
| muktvaikaṃ rasavaidyaṃ ca lābhapūjāyaśasvinam / | Kontext |
| RMañj, 6, 125.2 |
| kastena na kṛto dharmaḥ kāṃ ca pūjāṃ na so'rhati / | Kontext |
| RRÅ, V.kh., 1, 42.1 |
| pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe / | Kontext |
| RRÅ, V.kh., 12, 34.2 |
| vedhanaṃ dehaloheṣu samyakpūjāvidheḥ phalam // | Kontext |
| RRÅ, V.kh., 2, 1.1 |
| bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt / | Kontext |
| RRÅ, V.kh., 20, 96.2 |
| mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai // | Kontext |
| RRÅ, V.kh., 6, 41.2 |
| svāṅgaśītaṃ samuddhṛtya baliṃ pūjāṃ ca kārayet // | Kontext |