| Ã…K, 2, 1, 72.2 |
| tālakaṃ śodhitaṃ śreṣṭhaṃ kuṣṭhamṛtyujarāpaham // | Kontext |
| Ã…K, 2, 1, 217.2 |
| vasanti te śilādhātau jarāmṛtyujigīṣayā // | Kontext |
| Ã…K, 2, 1, 220.1 |
| sattvaṃ bhūnāgajaṃ kṣvelayakṣarākṣasamṛtyujit / | Kontext |
| Ã…K, 2, 1, 293.1 |
| jāraṇaṃ jarayedannaṃ māraṇaṃ mṛtyudāyakam / | Kontext |
| BhPr, 1, 8, 13.2 |
| karoti rogānmṛtyuṃ ca taddhanyādyatnatastataḥ // | Kontext |
| BhPr, 1, 8, 37.2 |
| vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ // | Kontext |
| BhPr, 1, 8, 43.1 |
| ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca / | Kontext |
| BhPr, 1, 8, 120.1 |
| golakān bahuśaḥ kṛtvā sa syānmṛtyupradāyakaḥ / | Kontext |
| BhPr, 1, 8, 122.0 |
| sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt // | Kontext |
| BhPr, 1, 8, 125.2 |
| dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram // | Kontext |
| BhPr, 1, 8, 170.2 |
| kṣattriyo vyādhividhvaṃsī jarāmṛtyuharaḥ smṛtaḥ // | Kontext |
| BhPr, 2, 3, 20.2 |
| karoti rogān mṛtyuṃ ca taddhanyādyatnatastataḥ // | Kontext |
| BhPr, 2, 3, 88.2 |
| vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ // | Kontext |
| BhPr, 2, 3, 89.1 |
| khañjatvakuṣṭhāmayamṛtyukārī hṛdrogaśūlau kurute 'śmarīṃ ca / | Kontext |
| BhPr, 2, 3, 94.3 |
| evaṃ saptapuṭair mṛtyuṃ lauhacūrṇamavāpnuyāt // | Kontext |
| BhPr, 2, 3, 196.2 |
| mṛtyuhṛcca mahāvīryo yogavāhī jvarāpahaḥ // | Kontext |
| BhPr, 2, 3, 218.2 |
| dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram // | Kontext |
| BhPr, 2, 3, 228.1 |
| tālakaṃ harate rogānkuṣṭhamṛtyujvarāpaham / | Kontext |
| RArṇ, 12, 351.3 |
| rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ // | Kontext |
| RArṇ, 12, 378.2 |
| tasmāttu coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam // | Kontext |
| RArṇ, 6, 75.2 |
| kṣatriyo mṛtyunāśārtho valīpalitarogahā // | Kontext |
| RArṇ, 6, 116.2 |
| sarvamṛtyupraśamanāḥ sarvasiddhikarāś ca te // | Kontext |
| RājNigh, 13, 178.1 |
| vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā / | Kontext |
| RCint, 5, 23.1 |
| śuddhagandho haredrogānkuṣṭhamṛtyujvarādikān / | Kontext |
| RCint, 7, 77.0 |
| sa śuddhaḥ kāntivīrye ca kurute mṛtyunāśanaḥ // | Kontext |
| RCint, 8, 11.2 |
| bhavetpañcaguṇe siddhaḥ ṣaḍguṇe mṛtyujidbhavet // | Kontext |
| RCint, 8, 16.1 |
| niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ / | Kontext |
| RCint, 8, 17.2 |
| palaikaṃ bhakṣayeccānu varṣānmṛtyujarāpaham // | Kontext |
| RCint, 8, 19.1 |
| māṣaṣaṭkaṃ tu jarāmṛtyuvināśanam / | Kontext |
| RCint, 8, 27.1 |
| yathāmṛtyuñjayo 'bhyāsānmṛtyuṃ jayati dehinām / | Kontext |
| RCint, 8, 54.2 |
| niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam // | Kontext |
| RCint, 8, 240.1 |
| abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ / | Kontext |
| RCint, 8, 258.2 |
| saṃvatsarājjarāmṛtyurogajālaṃ nivārayet // | Kontext |
| RCint, 8, 266.3 |
| varṣaikena jarāṃ hatvā mṛtyuṃ jayati mānavaḥ // | Kontext |
| RCūM, 10, 102.2 |
| vasanti te śilādhātau jarāmṛtyujigīṣayā // | Kontext |
| RCūM, 11, 4.2 |
| durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ // | Kontext |
| RCūM, 12, 26.2 |
| sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram // | Kontext |
| RCūM, 14, 76.2 |
| etatsātmyīkṛtaṃ yena tena mṛtyur vinirjitaḥ // | Kontext |
| RCūM, 15, 11.2 |
| sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā // | Kontext |
| RCūM, 15, 21.1 |
| itthaṃ bhūtasya sūtasya martyamṛtyugadacchidaḥ / | Kontext |
| RCūM, 15, 23.2 |
| mūrcchā mṛtyuḥ sadādāho visphoṭaśca śirobhramaḥ // | Kontext |
| RCūM, 16, 8.2 |
| etayor melanān nÂṝṇāṃ kva mṛtyuḥ kva daridratā // | Kontext |
| RCūM, 16, 91.2 |
| karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram // | Kontext |
| RCūM, 16, 93.2 |
| valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ // | Kontext |
| RHT, 2, 5.2 |
| mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca // | Kontext |
| RMañj, 1, 16.1 |
| doṣamukto yadā sūtastadā mṛtyurujāpahaḥ / | Kontext |
| RMañj, 1, 18.2 |
| mṛtyuṃ sphoṭaṃ rogapuñjaṃ kurvantyete kramānnṛṇām // | Kontext |
| RMañj, 3, 12.2 |
| śodhito rasarājaḥ syājjarāmṛtyurujāpahaḥ / | Kontext |
| RMañj, 3, 30.2 |
| rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam // | Kontext |
| RMañj, 3, 38.1 |
| tasmādvajrābhrakaṃ grāhyaṃ vyādhivārdhakyamṛtyujit / | Kontext |
| RMañj, 3, 57.2 |
| kurute nāśayenmṛtyuṃ jarārogakadambakam // | Kontext |
| RMañj, 3, 71.1 |
| tālako harate rogānkuṣṭhaṃ mṛtyurujādikān / | Kontext |
| RMañj, 6, 287.1 |
| mṛtyuñjayo yathābhyāsānmṛtyuṃ jayati dehinām / | Kontext |
| RMañj, 6, 314.1 |
| abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ / | Kontext |
| RPSudh, 1, 26.3 |
| mūrcchāṃ mṛtyuṃ madaṃ caiva sphoṭaṃ kuryuḥ śirobhramam // | Kontext |
| RPSudh, 2, 106.2 |
| vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ // | Kontext |
| RPSudh, 4, 50.1 |
| lehitaṃ vallamātraṃ hi jarāmṛtyuvināśanam / | Kontext |
| RPSudh, 4, 56.2 |
| vṛddhiśvasanakāsaghnaṃ jarāmṛtyuvināśanam // | Kontext |
| RPSudh, 5, 51.1 |
| mṛtaṃ satvaṃ harenmṛtyuṃ sarvarogavināśanam / | Kontext |
| RPSudh, 7, 31.2 |
| śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak // | Kontext |
| RRÃ…, R.kh., 1, 7.1 |
| hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ / | Kontext |
| RRÃ…, R.kh., 1, 26.2 |
| yama eva sa vijñeyaḥ martyānāṃ mṛtyurūpadhṛk // | Kontext |
| RRÃ…, R.kh., 1, 29.2 |
| doṣahīno yadā sūtastadā mṛtyujarāpahaḥ // | Kontext |
| RRÃ…, R.kh., 4, 48.1 |
| sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī / | Kontext |
| RRÃ…, R.kh., 5, 9.1 |
| śuddho gandho haredrogān kuṣṭhamṛtyujvarādikān / | Kontext |
| RRÃ…, R.kh., 5, 14.0 |
| mṛtyureva bhavedasya vajrākhyasya na saṃśayaḥ // | Kontext |
| RRÃ…, R.kh., 5, 17.1 |
| kṣatriyo mṛtyujid rakto valīpalitarogahā / | Kontext |
| RRÃ…, R.kh., 6, 6.2 |
| tasmādvajrābhrakaṃ yojyaṃ vyādhivārddhakyamṛtyujit // | Kontext |
| RRÃ…, R.kh., 6, 15.1 |
| niścandraṃ jāyate hyabhraṃ jarāmṛtyurujāpaham / | Kontext |
| RRÃ…, R.kh., 6, 42.2 |
| anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham // | Kontext |
| RRÃ…, R.kh., 6, 43.2 |
| mṛtaṃ cābhraṃ hared rogān jarāmṛtyumanekadhā // | Kontext |
| RRÃ…, R.kh., 7, 8.1 |
| tālako harate rogān kuṣṭhamṛtyujvarāpahaḥ / | Kontext |
| RRÃ…, R.kh., 7, 19.2 |
| kurute mākṣiko mṛtyum aśuddho nātra saṃśayaḥ // | Kontext |
| RRÃ…, R.kh., 7, 34.0 |
| ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt // | Kontext |
| RRÃ…, R.kh., 8, 73.2 |
| mehapāṇḍūdaravātakaphamṛtyukarau kila // | Kontext |
| RRÃ…, R.kh., 9, 53.4 |
| kurvanti ruṅmṛtyujarāvināśam // | Kontext |
| RRÃ…, V.kh., 9, 117.1 |
| drutaṃ tu pāradaṃ divyaṃ mṛtyudāridryanāśanam / | Kontext |
| RRS, 11, 65.2 |
| sa sevito nṛṇāṃ kuryān mṛtyuṃ vā vyādhimuddhatam // | Kontext |
| RRS, 11, 87.2 |
| sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ // | Kontext |
| RRS, 2, 109.2 |
| vasanti te śilādhātau jarāmṛtyujigīṣayā // | Kontext |
| RRS, 3, 16.2 |
| durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ // | Kontext |
| RRS, 3, 45.1 |
| śuddhagandho haredrogānkuṣṭhamṛtyujarādikān / | Kontext |
| RRS, 5, 148.3 |
| tasmāt kāntaṃ sadā sevyaṃ jarāmṛtyuharaṃ nṛṇām // | Kontext |
| RSK, 2, 2.2 |
| aśuddhān hīnapākāṃśca rogamṛtyupradāṃstyajet // | Kontext |
| RSK, 2, 62.2 |
| sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat // | Kontext |
| RSK, 2, 64.1 |
| vayaḥstambhakārī jarāmṛtyuhārī balārogyadhārī mahākuṣṭhahārī / | Kontext |
| ŚdhSaṃh, 2, 11, 47.1 |
| evaṃ saptapuṭairmṛtyuṃ lohacūrṇamavāpnuyāt / | Kontext |
| ŚdhSaṃh, 2, 11, 65.2 |
| mṛtaṃ tvabhraṃ harenmṛtyuṃ jarāpalitanāśanam // | Kontext |