| ÅK, 1, 26, 170.2 |
| anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // | Kontext |
| ÅK, 2, 1, 237.1 |
| kharparī rasakaṃ tutthakharparyamṛtasambhavā / | Kontext |
| ÅK, 2, 1, 237.1 |
| kharparī rasakaṃ tutthakharparyamṛtasambhavā / | Kontext |
| ÅK, 2, 1, 240.1 |
| acchaṃ kharparavat tuttham uttamaṃ rasakaḥ sarvadoṣaghnaḥ kaphapittavināśanaḥ / | Kontext |
| BhPr, 1, 8, 68.2 |
| viṣāśmakuṣṭhakaṇḍūghnaṃ kharparaṃ cāpi tadguṇam // | Kontext |
| BhPr, 1, 8, 150.1 |
| kharparī tutthakaṃ tutthād anyat tad rasakaṃ smṛtam / | Kontext |
| BhPr, 2, 3, 119.2 |
| viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kharparaṃ matam // | Kontext |
| BhPr, 2, 3, 234.1 |
| kharparaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu / | Kontext |
| RArṇ, 17, 25.1 |
| gandhapāṣāṇadaradatīkṣṇakharparasūtakaiḥ / | Kontext |
| RArṇ, 17, 36.1 |
| tālakaṃ gandhapāṣāṇaṃ mākṣikaṃ kharparaṃ viṣam / | Kontext |
| RājNigh, 13, 103.1 |
| dvitīyaṃ kharparītutthaṃ kharparī rasakaṃ tathā / | Kontext |
| RājNigh, 13, 104.1 |
| kharparī kaṭukā tiktā cakṣuṣyā ca rasāyanī / | Kontext |
| RCint, 3, 51.2 |
| tāpyakharparatālādisattve jīrṇe guṇāvahaḥ // | Kontext |
| RCint, 7, 85.1 |
| evaṃ tālaśilādhātur vimalākharparādayaḥ / | Kontext |
| RCūM, 10, 116.2 |
| pratāpya majjitaṃ samyak kharparaṃ pariśudhyati // | Kontext |
| RCūM, 10, 118.2 |
| sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam // | Kontext |
| RCūM, 5, 119.2 |
| anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // | Kontext |
| RMañj, 3, 1.2 |
| kharparaṃ śikhitutthaṃ ca vimalā hemamākṣikam // | Kontext |
| RPSudh, 10, 22.2 |
| anayā kharparādīnāṃ mṛdūnāṃ sattvam āharet // | Kontext |
| RPSudh, 5, 124.1 |
| kharparaṃ retitaṃ śuddhaṃ sthāpitaṃ naramūtrake / | Kontext |
| RPSudh, 5, 127.1 |
| pradhmāte kharpare jvālā sitā nīlā bhavedyadā / | Kontext |
| RRÅ, R.kh., 5, 1.2 |
| kharparaṃ śikhitutthaṃ ca vimalāṃ hemamākṣikam // | Kontext |
| RRS, 10, 24.2 |
| anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // | Kontext |