| ÅK, 1, 25, 10.1 |
| svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam / | Kontext |
| ÅK, 1, 25, 11.2 |
| tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtā // | Kontext |
| ÅK, 1, 25, 12.1 |
| nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / | Kontext |
| ÅK, 1, 25, 49.2 |
| lagettailaprataptaṃ tatsvarṇamudgirati dhruvam // | Kontext |
| ÅK, 1, 25, 94.1 |
| śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate / | Kontext |
| ÅK, 1, 25, 104.2 |
| sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat // | Kontext |
| ÅK, 1, 25, 107.1 |
| lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā / | Kontext |
| ÅK, 1, 25, 110.1 |
| svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa īritaḥ / | Kontext |
| ÅK, 1, 25, 111.1 |
| svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ / | Kontext |
| ÅK, 1, 26, 43.1 |
| sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ / | Kontext |
| ÅK, 1, 26, 79.1 |
| tanūni svarṇapatrāṇi tasyāmupari vinyaset / | Kontext |
| ÅK, 1, 26, 82.2 |
| dhūpanaṃ svarṇapatrāṇāṃ paramaṃ parikīrtitam // | Kontext |
| ÅK, 1, 26, 194.1 |
| raktavargakṛtālepā samuktā svarṇakarmasu / | Kontext |
| ÅK, 2, 1, 9.2 |
| svarṇarūpyārkakāntābhrasattvaṃ tīkṣṇaṃ ca muṇḍakam // | Kontext |
| ÅK, 2, 1, 42.1 |
| gandhakasyāgnitaḥ sattvaṃ svarṇābhaṃ sarvakāryakṛt / | Kontext |
| ÅK, 2, 1, 49.2 |
| svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram // | Kontext |
| ÅK, 2, 1, 90.2 |
| tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham // | Kontext |
| ÅK, 2, 1, 126.2 |
| kṣālayedāranālena hyadhaḥsthaṃ svarṇacūrṇavat // | Kontext |
| ÅK, 2, 1, 209.1 |
| svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / | Kontext |
| ÅK, 2, 1, 209.2 |
| svarṇagarbhagirer jātaṃ japāpuṣpanibhaṃ guru // | Kontext |
| ÅK, 2, 1, 231.1 |
| tatsattvakaṃ sitaṃ svarṇaṃ śreṣṭhaṃ rasarasāyane / | Kontext |
| ÅK, 2, 1, 324.1 |
| vājināṃ kumudaḥ padmo narāṇāṃ svarṇavarṇakaḥ / | Kontext |
| BhPr, 1, 8, 1.1 |
| svarṇaṃ rūpyaṃ ca tāmraṃ ca raṅgaṃ yaśadameva ca / | Kontext |
| BhPr, 1, 8, 5.2 |
| svarṇaṃ suvarṇaṃ kanakaṃ hiraṇyaṃ hema hāṭakam // | Kontext |
| BhPr, 1, 8, 13.1 |
| asamyaṅmāritaṃ svarṇaṃ balaṃ vīryyaṃ ca nāśayet / | Kontext |
| BhPr, 1, 8, 57.1 |
| upadhātuḥ suvarṇasya kiṃcit svarṇaguṇānvitam / | Kontext |
| BhPr, 1, 8, 58.2 |
| na kevalaṃ svarṇaguṇā vartante svarṇamākṣike // | Kontext |
| BhPr, 1, 8, 128.2 |
| svarṇavarṇaṃ guru snigdhaṃ sapatraṃ cābhrapatravat // | Kontext |
| BhPr, 2, 3, 6.1 |
| svarṇasya dviguṇaṃ sūtamamlena saha mardayet / | Kontext |
| BhPr, 2, 3, 20.1 |
| asamyaṅmāritaṃ svarṇaṃ balaṃ vīryaṃ ca nāśayet / | Kontext |
| BhPr, 2, 3, 101.3 |
| evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet // | Kontext |
| BhPr, 2, 3, 106.1 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ / | Kontext |
| BhPr, 2, 3, 114.1 |
| na kevalaṃ svarṇarūpyaguṇāstāpījayormatāḥ / | Kontext |
| KaiNigh, 2, 3.1 |
| svarṇaṃ kārtasvaraṃ bharma gāṅgeyaṃ kanakaṃ vasu / | Kontext |
| MPālNigh, 4, 28.2 |
| svarṇavarṇaṃ paraṃ svarṇamaṇḍalaṃ svarṇagairikam // | Kontext |
| RAdhy, 1, 191.2 |
| svarṇābhrasarvalohāni sattvāni grasate kṣaṇāt // | Kontext |
| RAdhy, 1, 271.1 |
| rūpyaṃ ca tilamākṣīkaṃ svarṇaṃ nāgena hanyate / | Kontext |
| RAdhy, 1, 368.1 |
| gālitā viṃśatiḥ svarṇaṃ bhaveyustithivarṇakam / | Kontext |
| RAdhy, 1, 374.1 |
| tanmadhye ṣoṭagadyāṇe kṣiptaṃ syātsvarṇamuttamam / | Kontext |
| RAdhy, 1, 439.1 |
| utkṛṣṭasvarṇagadyāṇān gālayeccaturaḥ sudhīḥ / | Kontext |
| RArṇ, 12, 245.3 |
| dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam / | Kontext |
| RājNigh, 13, 1.1 |
| trisvarṇaraupyatāmrāṇi trapu sīsaṃ dvirītikā / | Kontext |
| RājNigh, 13, 8.1 |
| svarṇaṃ suvarṇakanakojjvalakāñcanāni kalyāṇahāṭakahiraṇyamanoharāṇi / | Kontext |
| RājNigh, 13, 11.1 |
| svarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam / | Kontext |
| RājNigh, 13, 27.1 |
| svarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam / | Kontext |
| RājNigh, 13, 46.1 |
| svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam / | Kontext |
| RājNigh, 13, 61.2 |
| visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham // | Kontext |
| RCint, 3, 65.2 |
| svarṇādisarvalohāni sattvāni grasate kṣaṇāt // | Kontext |
| RCint, 3, 80.2 |
| bhāṇḍake tridinaṃ sūtaṃ jīrṇasvarṇaṃ samuddharet // | Kontext |
| RCint, 3, 161.1 |
| khoṭakaṃ svarṇasaṃtulyaṃ samāvarttaṃ tu kārayet / | Kontext |
| RCint, 3, 180.1 |
| khaṇḍākāraṃ tādṛśaṃ ṭaṅkaṇena svarṇāntaḥsthaṃ bhasmamūṣāntarāle / | Kontext |
| RCint, 6, 3.1 |
| svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet / | Kontext |
| RCint, 6, 4.2 |
| evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate // | Kontext |
| RCint, 6, 9.1 |
| piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati / | Kontext |
| RCint, 6, 20.1 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ / | Kontext |
| RCint, 6, 21.1 |
| rasamiśrāścaturyāmaṃ svarṇādyāḥ saptadhātavaḥ / | Kontext |
| RCint, 6, 23.2 |
| svarṇaṃ tatsamatāpyena puṭitaṃ bhasma jāyate // | Kontext |
| RCint, 6, 25.1 |
| śuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam / | Kontext |
| RCint, 6, 27.1 |
| svarṇam āvṛtya tolaikaṃ māṣaikaṃ śuddhagandhakam / | Kontext |
| RCint, 6, 62.2 |
| evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet // | Kontext |
| RCint, 7, 97.1 |
| kūpikādau parīpākātsvarṇasya kālimāpahā / | Kontext |
| RCint, 8, 12.0 |
| ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam // | Kontext |
| RCint, 8, 20.1 |
| palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya / | Kontext |
| RCint, 8, 38.2 |
| rasena piṣṭvā svarṇaṃ vā tāpyaṃ paścād vimiśrayet // | Kontext |
| RCūM, 10, 97.1 |
| svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / | Kontext |
| RCūM, 10, 97.2 |
| svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru // | Kontext |
| RCūM, 10, 117.2 |
| śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā // | Kontext |
| RCūM, 10, 129.2 |
| tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham // | Kontext |
| RCūM, 11, 32.2 |
| svarṇavarṇaṃ guru snigdhaṃ tanupatraṃ ca bhāsuram // | Kontext |
| RCūM, 12, 41.2 |
| tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // | Kontext |
| RCūM, 12, 43.1 |
| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Kontext |
| RCūM, 13, 9.2 |
| mauktikaṃ rasamātraṃ hi dviguṇaṃ svarṇabhasmakam // | Kontext |
| RCūM, 13, 30.2 |
| mṛtasvarṇārkakāntānāṃ niṣkadvayamitaṃ pṛthak // | Kontext |
| RCūM, 13, 41.2 |
| tataśca dviguṇaṃ svarṇaṃ svarṇatulyaṃ khasattvakam // | Kontext |
| RCūM, 13, 41.2 |
| tataśca dviguṇaṃ svarṇaṃ svarṇatulyaṃ khasattvakam // | Kontext |
| RCūM, 13, 52.2 |
| svarṇaṃ raupyaṃ ca kāntaṃ ca tāpyakaṃ nṛpavartakam // | Kontext |
| RCūM, 14, 2.2 |
| rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam // | Kontext |
| RCūM, 14, 5.2 |
| abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // | Kontext |
| RCūM, 14, 6.1 |
| etat svarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam / | Kontext |
| RCūM, 14, 9.2 |
| yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi // | Kontext |
| RCūM, 14, 10.2 |
| snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam // | Kontext |
| RCūM, 14, 10.2 |
| snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam // | Kontext |
| RCūM, 14, 12.1 |
| svarṇarūpyādisaṃyogānmiśralohaṃ prajāyate / | Kontext |
| RCūM, 14, 12.2 |
| svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate / | Kontext |
| RCūM, 14, 12.3 |
| śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet // | Kontext |
| RCūM, 14, 15.2 |
| kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet // | Kontext |
| RCūM, 14, 16.2 |
| drute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam // | Kontext |
| RCūM, 14, 17.2 |
| jāyate kuṅkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // | Kontext |
| RCūM, 14, 19.1 |
| sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake / | Kontext |
| RCūM, 14, 25.2 |
| daśābdasevitaṃ svarṇaṃ svecchāhāravihāriṇam / | Kontext |
| RCūM, 14, 55.2 |
| puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ // | Kontext |
| RCūM, 15, 62.1 |
| kalāṃśatāpyasattvena svarṇena dviguṇena ca / | Kontext |
| RCūM, 16, 32.2 |
| svarṇādilohābhrakasattvagarbhadrutiprahītyai biḍa eṣa diṣṭaḥ // | Kontext |
| RCūM, 16, 78.2 |
| svarṇena sāritasūto yuvā siddhividhāyakaḥ // | Kontext |
| RCūM, 16, 95.1 |
| śatanirvyūḍhamākṣīkasvarṇajīrṇo mahārasaḥ / | Kontext |
| RCūM, 3, 7.2 |
| svarṇāyoghoṣaśulbāśmakuṇḍyaścarmakṛtāṃ tathā // | Kontext |
| RCūM, 4, 12.2 |
| svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam // | Kontext |
| RCūM, 4, 14.1 |
| tena raktīkṛtaṃ svarṇaṃ svarṇaraktītyudāhṛtam / | Kontext |
| RCūM, 4, 14.1 |
| tena raktīkṛtaṃ svarṇaṃ svarṇaraktītyudāhṛtam / | Kontext |
| RCūM, 4, 14.2 |
| nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / | Kontext |
| RCūM, 4, 51.2 |
| kusumbhatailataptaṃ tat svarṇam udgariti dhruvam // | Kontext |
| RCūM, 4, 94.2 |
| śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate // | Kontext |
| RCūM, 4, 105.1 |
| sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat / | Kontext |
| RCūM, 4, 107.2 |
| lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā // | Kontext |
| RCūM, 4, 110.2 |
| svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate // | Kontext |
| RCūM, 4, 111.2 |
| svarṇarūpyatvajananaṃ śabdavedhaḥ prakīrtitaḥ // | Kontext |
| RCūM, 5, 43.1 |
| sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ / | Kontext |
| RCūM, 5, 80.2 |
| tanūni svarṇapattrāṇi tāsāmupari vinyaset // | Kontext |
| RCūM, 5, 84.1 |
| dhūpanaṃ svarṇapattrāṇāṃ paramaṃ parikīrtitam / | Kontext |
| RKDh, 1, 1, 7.4 |
| lohāni svarṇādyā dhātavaḥ / | Kontext |
| RKDh, 1, 1, 120.2 |
| tanūni svarṇapatrāṇi tāsāmupari vinyaset // | Kontext |
| RKDh, 1, 1, 124.1 |
| dhūpanaṃ svarṇapatrāṇāṃ prathamaṃ parikīrtitam / | Kontext |
| RKDh, 1, 2, 11.2 |
| svarṇādibījadhamanī mukhaśvāsasamīraṇaiḥ // | Kontext |
| RKDh, 1, 2, 73.1 |
| svarṇādivarṇavijñāne kathitaṃ nikaṣopalam / | Kontext |
| RMañj, 2, 10.1 |
| svarṇābhrasarvalohāni yatheṣṭāni ca jārayet / | Kontext |
| RMañj, 5, 3.1 |
| svarṇādilohaparyantaṃ śuddhirbhavati niścitam / | Kontext |
| RMañj, 5, 7.1 |
| kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet / | Kontext |
| RMañj, 5, 11.1 |
| anena vidhinā svarṇaṃ nirutthaṃ jāyate'mitam / | Kontext |
| RMañj, 6, 40.1 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ mṛtaṃ svarṇābhratāmrakam / | Kontext |
| RMañj, 6, 143.1 |
| mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ mṛtaṃ svarṇaṃ samaṃ samam / | Kontext |
| RMañj, 6, 215.1 |
| ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam / | Kontext |
| RMañj, 6, 277.2 |
| svarṇādaṣṭaguṇaṃ sūtaṃ mardayed dvitvagandhakam // | Kontext |
| RPSudh, 1, 20.2 |
| pītavarṇaḥ svarṇakartā rakto rogavināśakṛt // | Kontext |
| RPSudh, 4, 7.1 |
| rūpyādiyogena yadā miśraṃ svarṇaṃ hi jāyate / | Kontext |
| RPSudh, 4, 12.1 |
| tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet / | Kontext |
| RPSudh, 4, 18.2 |
| vidrute hemni nikṣiptaṃ svarṇabhūtiprabhaṃ bhavet / | Kontext |
| RPSudh, 4, 19.1 |
| puṭitaṃ daśavāreṇa svarṇaṃ siṃdūrasannibham / | Kontext |
| RPSudh, 4, 20.1 |
| etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā / | Kontext |
| RPSudh, 5, 79.2 |
| prathamaṃ mākṣikaṃ svarṇaṃ kānyakubjasamutthitam // | Kontext |
| RPSudh, 5, 124.2 |
| rañjayenmāsamekaṃ hi tāmraṃ svarṇaprabhaṃ varam // | Kontext |
| RPSudh, 7, 38.1 |
| vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam / | Kontext |
| RRÅ, R.kh., 2, 2.5 |
| svarṇādyaṃ sarvalohaṃ viṣamapi na mṛtaṃ tailapāto na yāvat / | Kontext |
| RRÅ, R.kh., 3, 19.1 |
| svarṇābhrakasarvalohāni yatheṣṭāni ca jārayet / | Kontext |
| RRÅ, R.kh., 8, 1.1 |
| svarṇaṃ tāraṃ tāmraṃ nāgaṃ vaṅgaṃ kāntaṃ ca tīkṣṇakam / | Kontext |
| RRÅ, R.kh., 8, 4.1 |
| svarṇādilohapatrāṇāṃ śuddhireṣā prakīrtitā / | Kontext |
| RRÅ, R.kh., 8, 6.2 |
| aśuddhaṃ svarṇaṃ sūtaṃ ca tasmācchuddhaṃ tu mārayet // | Kontext |
| RRÅ, R.kh., 8, 8.1 |
| piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati / | Kontext |
| RRÅ, R.kh., 8, 9.0 |
| saindhavaṃ bhūmibhasmāpi svarṇaṃ śudhyati pūrvavat // | Kontext |
| RRÅ, R.kh., 8, 12.1 |
| svarṇārdhaṃ pāradaṃ dattvā kuryādyatnena piṣṭikām / | Kontext |
| RRÅ, R.kh., 8, 17.2 |
| śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam // | Kontext |
| RRÅ, R.kh., 8, 19.2 |
| svarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet // | Kontext |
| RRÅ, R.kh., 8, 20.1 |
| adhaḥ ūrdhvaṃ mākṣikaṃ piṣṭvā mūṣāyāṃ svarṇatulyakam / | Kontext |
| RRÅ, R.kh., 8, 21.1 |
| deyaṃ svarṇaṃ samaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam / | Kontext |
| RRÅ, R.kh., 8, 26.2 |
| ityevaṃ mriyate svarṇaṃ nirutthaṃ nātra saṃśayaḥ // | Kontext |
| RRÅ, R.kh., 8, 27.2 |
| liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, R.kh., 9, 50.2 |
| svarṇādīn mārayedevaṃ cūrṇīkṛtya tu lohavat // | Kontext |
| RRÅ, V.kh., 1, 54.2 |
| karṇikāyāṃ nyasetkhalvaṃ lohajaṃ svarṇarekhitam // | Kontext |
| RRÅ, V.kh., 1, 60.1 |
| pūrvadvāre svarṇaraupye dakṣiṇe tāmrasīsake / | Kontext |
| RRÅ, V.kh., 10, 2.2 |
| sāmlena tāpyakalkena dhametsvarṇāvaśeṣitam // | Kontext |
| RRÅ, V.kh., 10, 3.2 |
| pakvabījamidaṃ khyātaṃ svarṇaśeṣaṃ samāharet // | Kontext |
| RRÅ, V.kh., 10, 4.1 |
| nāgābhraṃ dvaṃdvitaṃ tulyaṃ svarṇe vāhyaṃ dviṣaḍguṇam / | Kontext |
| RRÅ, V.kh., 10, 4.2 |
| pūrvavatsvarṇaśeṣaṃ tu grāhyaṃ syātpakvabījakam // | Kontext |
| RRÅ, V.kh., 10, 5.1 |
| svarṇaṃ pītābhrasattvaṃ ca tulyāṃśaṃ dvaṃdvitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 10, 5.2 |
| tāpyaṃ tālakavāpena svarṇaśeṣaṃ samāharet / | Kontext |
| RRÅ, V.kh., 10, 8.2 |
| evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet / | Kontext |
| RRÅ, V.kh., 10, 12.2 |
| tatsvarṇaṃ nāgabījaṃ syādgorocananibhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 12, 24.1 |
| tattāraṃ jāyate svarṇaṃ jāṃbūnadasamaprabham / | Kontext |
| RRÅ, V.kh., 12, 33.2 |
| svarṇādiratnajātaiśca upahāraṃ prakalpayet // | Kontext |
| RRÅ, V.kh., 13, 34.2 |
| kṣālayedāranālaistu hyadhasthaṃ svarṇacūrṇavat // | Kontext |
| RRÅ, V.kh., 13, 105.1 |
| svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam / | Kontext |
| RRÅ, V.kh., 14, 2.1 |
| svarṇe nāgaṃ samāvartya māṣamātraṃ tu gharṣayet / | Kontext |
| RRÅ, V.kh., 14, 18.1 |
| svarṇādisarvalohānāṃ bījānāṃ jāraṇāhitam / | Kontext |
| RRÅ, V.kh., 14, 23.2 |
| svarṇaśeṣaṃ bhavedyāvattāvatpācyaṃ ca tatpunaḥ // | Kontext |
| RRÅ, V.kh., 14, 24.1 |
| pūrvavacca dhamettāvadyāvatsvarṇāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 14, 25.1 |
| ṣaḍvāraṃ dhamanenaiva grāhyaṃ svarṇāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 14, 42.1 |
| tāraṃ syādaṣṭānavatibhāgāḥ svarṇasya bhāgakam / | Kontext |
| RRÅ, V.kh., 14, 52.3 |
| tatsarvaṃ jāyate svarṇaṃ devābharaṇamuttamam // | Kontext |
| RRÅ, V.kh., 14, 53.1 |
| svarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca / | Kontext |
| RRÅ, V.kh., 14, 55.2 |
| yāvatsvarṇāvaśeṣaṃ syād dāpayetpunaḥ // | Kontext |
| RRÅ, V.kh., 14, 56.1 |
| pūrvavatkramayogena dhametsvarṇāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 14, 56.2 |
| ityevaṃ ca punaḥ kuryājjāyate svarṇabījakam // | Kontext |
| RRÅ, V.kh., 14, 59.1 |
| evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe ca vāhayet / | Kontext |
| RRÅ, V.kh., 14, 60.2 |
| svarṇaśeṣaṃ samuddhṛtya syādidaṃ svarṇabījakam // | Kontext |
| RRÅ, V.kh., 14, 60.2 |
| svarṇaśeṣaṃ samuddhṛtya syādidaṃ svarṇabījakam // | Kontext |
| RRÅ, V.kh., 14, 61.1 |
| svarṇabījaṃ samaṃ sūte jārayedabhrasattvavat / | Kontext |
| RRÅ, V.kh., 14, 64.2 |
| etadvāhyaṃ drute svarṇe yāvaddaśaguṇaṃ śanaiḥ / | Kontext |
| RRÅ, V.kh., 14, 64.3 |
| svarṇaśeṣaṃ samādāya syādidaṃ svarṇabījakam // | Kontext |
| RRÅ, V.kh., 14, 64.3 |
| svarṇaśeṣaṃ samādāya syādidaṃ svarṇabījakam // | Kontext |
| RRÅ, V.kh., 14, 66.1 |
| tatkhoṭaṃ drāvite svarṇe vāhyaṃ daśaguṇaiḥ śanaiḥ / | Kontext |
| RRÅ, V.kh., 14, 66.2 |
| pūrvavattāpyacūrṇena svarṇabījamidaṃ param // | Kontext |
| RRÅ, V.kh., 14, 67.1 |
| yatheṣṭaṃ svarṇabījaikaṃ pādāṃśaṃ jārayedrase / | Kontext |
| RRÅ, V.kh., 14, 70.2 |
| dhmāpitaṃ vāhayetsvarṇe ṣaḍguṇaṃ vāpayecchanaiḥ // | Kontext |
| RRÅ, V.kh., 14, 71.1 |
| svarṇaśeṣaṃ tu tajjāryaṃ samāṃśaṃ pārade kramāt / | Kontext |
| RRÅ, V.kh., 14, 74.2 |
| tattāmraṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt // | Kontext |
| RRÅ, V.kh., 14, 75.1 |
| svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase / | Kontext |
| RRÅ, V.kh., 14, 76.3 |
| caṃdrārkaṃ jāyate svarṇaṃ devābharaṇamuttamam // | Kontext |
| RRÅ, V.kh., 14, 79.1 |
| taccūrṇaṃ vāhayetsvarṇe dhāmyamāne śanaiḥ śanaiḥ / | Kontext |
| RRÅ, V.kh., 14, 84.1 |
| svarṇe śataṃ yāvattāvatsvarṇaṃ ca jārayet / | Kontext |
| RRÅ, V.kh., 14, 84.1 |
| svarṇe śataṃ yāvattāvatsvarṇaṃ ca jārayet / | Kontext |
| RRÅ, V.kh., 14, 86.2 |
| svarṇe vāhyaṃ krameṇaiva tadbījaṃ jārayedrase // | Kontext |
| RRÅ, V.kh., 15, 2.2 |
| triguṇaṃ vāhayetsvarṇaṃ drāvitaṃ tu dhaman dhaman // | Kontext |
| RRÅ, V.kh., 15, 4.1 |
| nāgaṃ svarṇaṃ samaṃ tāpyaṃ śilācūrṇaṃ kṣipan kṣipan / | Kontext |
| RRÅ, V.kh., 15, 9.2 |
| anena svarṇapatrāṇi liptvā liptvā dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 15, 23.1 |
| svarṇanāgaṃ vyomasattvaṃ samāṃśaṃ dvaṃdvamelitam / | Kontext |
| RRÅ, V.kh., 15, 30.1 |
| ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet / | Kontext |
| RRÅ, V.kh., 15, 36.1 |
| svarṇena dvaṃdvitaṃ vajraṃ pūrvavaccābhiṣekitam / | Kontext |
| RRÅ, V.kh., 15, 37.1 |
| jāritaṃ jārayettena svarṇavajreṇa vai tridhā / | Kontext |
| RRÅ, V.kh., 15, 67.1 |
| mṛtaṃ śulbaṃ mṛtaṃ tīkṣṇaṃ svarṇe vāhyaṃ tu ṣaḍguṇam / | Kontext |
| RRÅ, V.kh., 15, 71.3 |
| drutaṃ tāmraṃ tu taddivyaṃ bhavetsvarṇaṃ na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 15, 78.2 |
| sahasrāṃśena tatsvarṇaṃ bhavejjāṃbūnadaprabham // | Kontext |
| RRÅ, V.kh., 15, 117.1 |
| svarṇena dvaṃdvitaṃ vajraṃ samāṃśena tu jārayet / | Kontext |
| RRÅ, V.kh., 15, 123.2 |
| svarṇādimuṇḍaparyantam aṣṭalohaṃ pṛthak kramāt // | Kontext |
| RRÅ, V.kh., 16, 46.1 |
| śataṃ palaṃ svarṇapatre anenaiva tu lepayet / | Kontext |
| RRÅ, V.kh., 16, 47.2 |
| etatsvarṇaṃ satvavatsamukhe rase // | Kontext |
| RRÅ, V.kh., 16, 54.2 |
| svarṇaṃ bhavati rūpāḍhyaṃ śaṃbhunā parikīrtitam // | Kontext |
| RRÅ, V.kh., 16, 57.2 |
| anena lepayetsvarṇapatraṃ śatapalaṃ punaḥ // | Kontext |
| RRÅ, V.kh., 16, 76.1 |
| anena svarṇapatrāṇi praliptāni puṭe pacet / | Kontext |
| RRÅ, V.kh., 16, 107.2 |
| tasminsvarṇaṃ palaikaṃ tu cūrṇitaṃ cābhiṣekitam // | Kontext |
| RRÅ, V.kh., 17, 42.2 |
| taccūrṇaṃ vāpamātreṇa drutiḥ syāt svarṇatārayoḥ // | Kontext |
| RRÅ, V.kh., 17, 48.2 |
| tattailaṃ drāvite svarṇe kṣiped drutimavāpnuyāt // | Kontext |
| RRÅ, V.kh., 18, 92.1 |
| pratyekaṃ jārayettulyaṃ svarṇatīkṣṇadrutistathā / | Kontext |
| RRÅ, V.kh., 18, 103.2 |
| svarṇavajrāvaśeṣaṃ tadyāvajjātaṃ samuddharet // | Kontext |
| RRÅ, V.kh., 18, 127.3 |
| tatsarvaṃ jāyate svarṇaṃ śrute śabde na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 18, 129.3 |
| medinī sā svarṇamayī bhavetsatyaṃ śivoditam // | Kontext |
| RRÅ, V.kh., 18, 149.3 |
| śabdavedhī bhavetsākṣāttāmraṃ svarṇaṃ karoti vai // | Kontext |
| RRÅ, V.kh., 18, 163.2 |
| athavā dvaṃdvitaṃ vajraṃ samaṃ svarṇena yatkṛtam // | Kontext |
| RRÅ, V.kh., 18, 166.1 |
| svarṇadvaṃdvitavajraṃ vā jārayettatpunaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 18, 177.1 |
| iṃdragopasamākāraṃ tatsvarṇaṃ jāyate śubham / | Kontext |
| RRÅ, V.kh., 18, 183.1 |
| siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam / | Kontext |
| RRÅ, V.kh., 20, 33.0 |
| tāravat svarṇapiṣṭīṃ ca gaṃdhakena ca pūrvavat // | Kontext |
| RRÅ, V.kh., 20, 62.1 |
| tatsarvaṃ jāyate svarṇaṃ vedho daśaguṇo mataḥ / | Kontext |
| RRÅ, V.kh., 20, 72.3 |
| tena śulbaṃ bhavetsvarṇaṃ sahasrāṃśena vedhitam // | Kontext |
| RRÅ, V.kh., 20, 98.2 |
| tāraṃ tajjāyate svarṇaṃ suśuddhā baddharītikā // | Kontext |
| RRÅ, V.kh., 20, 114.2 |
| svarṇaṃ vā yadi vā raupyaṃ mṛdu syātpatrayogyakam // | Kontext |
| RRÅ, V.kh., 20, 118.2 |
| bhuktaṃ tasminkṣipetsvarṇaṃ stokaṃ stokaṃ dhamandhaman // | Kontext |
| RRÅ, V.kh., 3, 105.2 |
| svarṇādilohapatrāṇi śuddhimāyānti niścitam // | Kontext |
| RRÅ, V.kh., 3, 125.2 |
| piṣṭvā tena samāṃśena svarṇapatrāṇi lepayet // | Kontext |
| RRÅ, V.kh., 4, 4.1 |
| amlena mardayedyāmaṃ khyāteyaṃ svarṇapiṣṭikā / | Kontext |
| RRÅ, V.kh., 4, 12.2 |
| deyaḥ saṃjāyate svarṇaṃ siddhayoga udāhṛtaḥ // | Kontext |
| RRÅ, V.kh., 4, 17.2 |
| śuddhasvarṇasya gulikāṃ niṣkamātrāṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 4, 19.2 |
| gandhapiṣṭiḥ pṛthaggrāhyā svarṇasya gulikāṃ vinā // | Kontext |
| RRÅ, V.kh., 4, 47.2 |
| tattāraṃ jāyate svarṇaṃ jāmbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 4, 100.2 |
| tattāraṃ jāyate svarṇaṃ samyagdvādaśavarṇakam // | Kontext |
| RRÅ, V.kh., 4, 162.2 |
| tattāraṃ jāyate svarṇaṃ mahādevena bhāṣitam // | Kontext |
| RRÅ, V.kh., 5, 4.2 |
| svarṇaṃ tāraṃ samaṃ drāvyaṃ tena patrāṇi kārayet // | Kontext |
| RRÅ, V.kh., 5, 13.1 |
| etatsvarṇaśatāṃśena sitasvarṇaṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 5, 18.1 |
| aśītyaṃśena kurute svarṇaṃ raupyaṃ ca pūrvavat / | Kontext |
| RRÅ, V.kh., 5, 19.2 |
| tenaiva śatamāṃśena svarṇatāraṃ drutaṃ samam // | Kontext |
| RRÅ, V.kh., 5, 22.1 |
| drute same svarṇatāre pūrvavat secayet kramāt / | Kontext |
| RRÅ, V.kh., 5, 27.1 |
| evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet / | Kontext |
| RRÅ, V.kh., 5, 30.2 |
| tatsvarṇaṃ daśavarṇaṃ syātpuṭe datte na hīyate // | Kontext |
| RRÅ, V.kh., 5, 32.2 |
| niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet // | Kontext |
| RRÅ, V.kh., 5, 34.1 |
| guñjāvarṇaṃ bhavetsvarṇaṃ khyāteyaṃ hemaraktikā / | Kontext |
| RRÅ, V.kh., 5, 38.1 |
| evaṃ punaḥ punaḥ pācyaṃ yāvatsvarṇāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 5, 38.2 |
| tatsvarṇaṃ tāmrasaṃyuktaṃ samāvartya tu pattrayet // | Kontext |
| RRÅ, V.kh., 5, 39.1 |
| pūrvavat puṭapākena pacetsvarṇāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 5, 39.2 |
| ityevaṃ ṣaḍguṇaṃ tāmraṃ svarṇe bāhyaṃ krameṇa tu // | Kontext |
| RRÅ, V.kh., 5, 41.1 |
| tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ / | Kontext |
| RRÅ, V.kh., 5, 43.2 |
| tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 5, 54.2 |
| taddhūmaiḥ svarṇapatrāṇi daśavarṇāni dhūpayet // | Kontext |
| RRÅ, V.kh., 6, 42.2 |
| svarṇaṃ bhavati rūpāḍhyaṃ siddhayoga udāhṛtaḥ // | Kontext |
| RRÅ, V.kh., 6, 52.1 |
| tattāmraṃ jāyate svarṇaṃ jāmbūnadasamaprabham / | Kontext |
| RRÅ, V.kh., 6, 74.2 |
| tadrasaṃ pannagaṃ svarṇaṃ candrārkair veṣṭayet kramāt // | Kontext |
| RRÅ, V.kh., 6, 100.2 |
| tataḥ svarṇaṃ ca gandhaṃ ca khoṭaṃ tulyaṃ pṛthakpṛthak // | Kontext |
| RRÅ, V.kh., 6, 101.2 |
| ityevaṃ triguṇaṃ vāhyaṃ svarṇaṃ gandhakasaṃyutam // | Kontext |
| RRÅ, V.kh., 6, 102.1 |
| punaḥ svarṇena tulyena samāvartaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 6, 104.1 |
| pūrvaṃ yacchodhitaṃ khoṭam āvartyaṃ svarṇatulyakam / | Kontext |
| RRÅ, V.kh., 6, 106.2 |
| anena śatamāṃśena sitaṃ svarṇaṃ vilepayet // | Kontext |
| RRÅ, V.kh., 6, 108.1 |
| svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param / | Kontext |
| RRÅ, V.kh., 6, 109.1 |
| svarṇaṃ ṣoḍaśabhāgaṃ syādandhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 6, 116.2 |
| tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā // | Kontext |
| RRÅ, V.kh., 7, 3.1 |
| svarṇanāgārkakāntaṃ ca tīkṣṇaṃ vaṅgaṃ ca rūpyakam / | Kontext |
| RRÅ, V.kh., 7, 25.2 |
| tatkhoṭaṃ svarṇasaṃtulyaṃ samāvartaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 7, 48.2 |
| svarṇaṃ bhavati rūpāḍhyaṃ jāmbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 7, 53.2 |
| liptvā ruddhvā dhamedgāḍhaṃ svarṇaṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 7, 56.1 |
| svarṇena ca samāvartya samena jārayettataḥ / | Kontext |
| RRÅ, V.kh., 7, 69.2 |
| samāṃśaṃ svarṇapatraṃ tu ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 7, 88.1 |
| svarṇena ca samāvartya sāraṇātrayasāritam / | Kontext |
| RRÅ, V.kh., 7, 89.1 |
| piṣṭīkhoṭasamaṃ svarṇaṃ svarṇatulyaṃ ca pannagam / | Kontext |
| RRÅ, V.kh., 7, 89.1 |
| piṣṭīkhoṭasamaṃ svarṇaṃ svarṇatulyaṃ ca pannagam / | Kontext |
| RRÅ, V.kh., 7, 90.1 |
| ekīkṛtya dhamettāvadyāvatsvarṇāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 7, 104.1 |
| taddeyaṃ drāvite svarṇe śatavāraṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 7, 109.2 |
| deyo vedho bhavetsvarṇaṃ divyābharaṇamuttamam // | Kontext |
| RRÅ, V.kh., 7, 117.1 |
| athavā stambhitaṃ golaṃ svarṇaṃ saṃpuṭavarjitam / | Kontext |
| RRÅ, V.kh., 7, 121.1 |
| pannagasya samaṃ svarṇaṃ trayāṇāṃ triguṇaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 7, 122.2 |
| jāyate pannagaṃ svarṇaṃ trayotthaṃ jāyate kramāt // | Kontext |
| RRÅ, V.kh., 8, 32.2 |
| tāreṇa dvaṃdvayedvajraṃ svarṇena dvaṃdvitaṃ yathā // | Kontext |
| RRÅ, V.kh., 8, 135.2 |
| raupye vā yadi vā svarṇe drāvite śatamāṃśataḥ // | Kontext |
| RRÅ, V.kh., 9, 16.1 |
| mṛtavajrasya bhāgaikaṃ svarṇapatreṇa veṣṭayet / | Kontext |
| RRÅ, V.kh., 9, 17.1 |
| svarṇatulyaṃ sitaṃ kācam athavā nṛkapālakam / | Kontext |
| RRÅ, V.kh., 9, 23.2 |
| yāvajjīrṇaṃ dhamettāvatpunaḥ svarṇaṃ ca dāpayet // | Kontext |
| RRÅ, V.kh., 9, 24.2 |
| evaṃ viṃśaguṇaṃ yāvattāvatsvarṇaṃ ca jārayet // | Kontext |
| RRÅ, V.kh., 9, 25.1 |
| svarṇena tu samāvartya sāraṇātrayayogataḥ / | Kontext |
| RRÅ, V.kh., 9, 40.1 |
| svarṇena ca samāvartya sāraṇātrayasāritam / | Kontext |
| RRÅ, V.kh., 9, 64.3 |
| svarṇaṃ bhavati rūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // | Kontext |
| RRÅ, V.kh., 9, 66.2 |
| tatastulyena svarṇena samāvartaṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 9, 85.2 |
| svarṇatulyaṃ tatastīkṣṇaṃ cūrṇaṃ kṛtvā niyojayet // | Kontext |
| RRÅ, V.kh., 9, 98.2 |
| caturguṇaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 9, 108.1 |
| svarṇena ca tridhā sāryaṃ śatavedhī bhavecca tat / | Kontext |
| RRÅ, V.kh., 9, 112.1 |
| tattulyaṃ svarṇacūrṇaṃ ca dattvā pittena mardayet / | Kontext |
| RRÅ, V.kh., 9, 131.1 |
| ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti / | Kontext |
| RRS, 2, 75.2 |
| tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasaṃnibham // | Kontext |
| RRS, 2, 103.2 |
| svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret // | Kontext |
| RRS, 2, 104.1 |
| svarṇagarbhagirerjāto japāpuṣpanibho guruḥ / | Kontext |
| RRS, 2, 149.2 |
| śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā // | Kontext |
| RRS, 3, 71.1 |
| svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram / | Kontext |
| RRS, 4, 45.3 |
| tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // | Kontext |
| RRS, 4, 47.1 |
| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Kontext |
| RRS, 5, 2.2 |
| raseṃdravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam // | Kontext |
| RRS, 5, 7.1 |
| etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam / | Kontext |
| RRS, 5, 11.2 |
| aśuddhamamṛtaṃ svarṇaṃ tasmācchuddhaṃ ca mārayet // | Kontext |
| RRS, 5, 14.1 |
| kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet / | Kontext |
| RRS, 5, 15.1 |
| drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam / | Kontext |
| RRS, 5, 15.3 |
| jāyate kuṃkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // | Kontext |
| RRS, 5, 29.3 |
| svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate // | Kontext |
| RRS, 5, 40.2 |
| taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ // | Kontext |
| RRS, 5, 136.1 |
| svarṇādīnmārayedevaṃ cūrṇaṃ kṛtvā ca lohavat / | Kontext |
| RRS, 7, 7.1 |
| svarṇāyoghoṣaśulvāśmakuṇḍyaś carmakṛtāṃ tathā / | Kontext |
| RRS, 8, 12.0 |
| svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam // | Kontext |
| RRS, 8, 14.0 |
| tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtam // | Kontext |
| RRS, 8, 15.1 |
| nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / | Kontext |
| RRS, 8, 76.0 |
| śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate // | Kontext |
| RRS, 8, 88.1 |
| sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat / | Kontext |
| RRS, 8, 91.1 |
| lepanaṃ kurute lohaṃ svarṇaṃ vā rajataṃ tathā / | Kontext |
| RRS, 8, 94.2 |
| svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate // | Kontext |
| RRS, 8, 95.2 |
| svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ // | Kontext |
| RRS, 9, 68.2 |
| tanūni svarṇapattrāṇi tāsāmupari vinyaset // | Kontext |
| RRS, 9, 72.1 |
| dhūpanaṃ svarṇapattrāṇāṃ prathamaṃ parikīrtitam / | Kontext |
| RSK, 2, 3.2 |
| ataḥ svarṇādilohāni vinā sūtaṃ na mārayet // | Kontext |
| RSK, 2, 4.1 |
| svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije / | Kontext |
| RSK, 2, 4.2 |
| etat svarṇatrayaṃ devabhojyaṃ ṣoḍaśavarṇakam // | Kontext |
| RSK, 2, 11.1 |
| śvetāgastirase rūpyaṃ svarṇavacchuci māraṇam / | Kontext |
| RSK, 2, 50.2 |
| svarṇādi sarvalohānāṃ kiṭṭaṃ tattadguṇāvaham // | Kontext |
| ŚdhSaṃh, 2, 11, 1.1 |
| svarṇatārāratāmrāṇi nāgavaṅgau ca tīkṣṇakam / | Kontext |
| ŚdhSaṃh, 2, 11, 2.1 |
| svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet / | Kontext |
| ŚdhSaṃh, 2, 11, 3.2 |
| evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate // | Kontext |
| ŚdhSaṃh, 2, 11, 5.1 |
| svarṇācca dviguṇaṃ sūtamamlena saha mardayet / | Kontext |
| ŚdhSaṃh, 2, 11, 52.1 |
| evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet / | Kontext |
| ŚdhSaṃh, 2, 11, 52.2 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 159.2 |
| svarṇādīnmārayedevaṃ cūrṇīkṛtya tu lohavat // | Kontext |
| ŚdhSaṃh, 2, 12, 215.2 |
| ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam // | Kontext |