| RAdhy, 1, 43.1 |
| kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam / | Kontext |
| RAdhy, 1, 369.2 |
| prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ // | Kontext |
| RCūM, 14, 2.1 |
| prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam / | Kontext |
| RCūM, 14, 3.2 |
| tatprākṛtamiti proktaṃ devānāmapi durlabham // | Kontext |
| RKDh, 1, 1, 187.1 |
| prakāśā cāndhamūṣā tu prākṛtā dvividhā smṛtā / | Kontext |
| RRS, 5, 2.1 |
| prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam / | Kontext |
| RRS, 5, 4.2 |
| tatprākṛtamiti proktaṃ devānāmapi durlabham // | Kontext |
| RSK, 2, 4.1 |
| svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije / | Kontext |