| RArṇ, 10, 15.1 |
| catuṣṭayī gatistasya nipuṇena tu labhyate / | Kontext |
| RCint, 3, 113.3 |
| garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // | Kontext |
| RCint, 8, 111.1 |
| tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ / | Kontext |
| RCint, 8, 129.2 |
| galati yathāyathamagre tathaiva mṛdu vardhayennipuṇaḥ // | Kontext |
| RHT, 18, 76.2 |
| jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena // | Kontext |
| RHT, 6, 13.2 |
| garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // | Kontext |
| RKDh, 1, 2, 51.1 |
| tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ / | Kontext |
| RRS, 11, 26.1 |
| tasmāt sūtavidhānārthaṃ sahāyairnipuṇairyutaḥ / | Kontext |