| BhPr, 2, 3, 134.1 | 
	| no preview | Kontext | 
	| RCint, 3, 114.0 | 
	| tanmate catuḥṣaṣṭicatvāriṃśattriṃśadviṃśatiṣoḍaśāṃśāḥ pañca grāsāḥ // | Kontext | 
	| RCint, 3, 154.0 | 
	| itīdaṃ lauhabhekitāratālakīti siddhamate bījadvayam // | Kontext | 
	| RCint, 8, 3.1 | 
	| sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham / | Kontext | 
	| RMañj, 1, 36.1 | 
	| sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param / | Kontext | 
	| RRÅ, R.kh., 7, 42.0 | 
	| muñcanti drutasattvāṃśca mataṃ sādhāraṇaṃ smṛtam // | Kontext | 
	| RRÅ, V.kh., 13, 100.3 | 
	| abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram // | Kontext | 
	| RRÅ, V.kh., 4, 1.1 | 
	| samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt / | Kontext | 
	| RRÅ, V.kh., 7, 6.2 | 
	| piṣṭigolamidaṃ khyātaṃ tathānyamatamucyate // | Kontext |