| ÅK, 1, 25, 64.1 | 
	| dhametprakaṭamūṣāyāṃ vaṅkanālena śodhayet / | Kontext | 
	| ÅK, 1, 25, 65.1 | 
	| sakāñjikena saṃpeṣya puṭayogena śodhayet / | Kontext | 
	| ÅK, 1, 26, 10.1 | 
	| tattadaucityayogena khalveṣvanyeṣu śodhayet / | Kontext | 
	| ÅK, 2, 1, 13.2 | 
	| utpattilakṣaṇaṃ jātiṃ gandhakaṃ śodhayedataḥ // | Kontext | 
	| ÅK, 2, 1, 40.1 | 
	| yadvā bhāṇḍodare kṣiptvā gandhakaṃ pūrvaśodhitam / | Kontext | 
	| ÅK, 2, 1, 72.2 | 
	| tālakaṃ śodhitaṃ śreṣṭhaṃ kuṣṭhamṛtyujarāpaham // | Kontext | 
	| ÅK, 2, 1, 81.1 | 
	| agastyasya rase bhāvyā saptāhācchodhitā śilā / | Kontext | 
	| ÅK, 2, 1, 106.1 | 
	| mākṣikaṃ śodhayetprājño giridoṣanivṛttaye / | Kontext | 
	| ÅK, 2, 1, 204.1 | 
	| yuktyātha śodhitaḥ sūte vinā bījaṃ ca vā tathā / | Kontext | 
	| BhPr, 1, 8, 106.2 | 
	| hiṅgulaṃ tasya sūtaṃ tu śuddhameva na śodhayet // | Kontext | 
	| BhPr, 1, 8, 204.2 | 
	| tasmādviṣaṃ prayogeṣu śodhayitvā prayojayet // | Kontext | 
	| BhPr, 2, 3, 164.1 | 
	| svedanādikriyābhistu śodhito'sau yadā bhavet / | Kontext | 
	| BhPr, 2, 3, 183.2 | 
	| sarvāṇyetāni saṃcūrṇya vāsasā cāpi śodhayet // | Kontext | 
	| BhPr, 2, 3, 219.2 | 
	| tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext | 
	| BhPr, 2, 3, 228.2 | 
	| śodhitaṃ kurute kāntiṃ vīryavṛddhiṃ tathāyuṣam // | Kontext | 
	| BhPr, 2, 3, 248.1 | 
	| vajravat sarvaratnāni śodhayenmārayettathā / | Kontext | 
	| BhPr, 2, 3, 252.2 | 
	| tasmādviṣaṃ prayoge tu śodhayitvā prayojayet // | Kontext | 
	| RAdhy, 1, 43.1 | 
	| kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam / | Kontext | 
	| RAdhy, 1, 479.2 | 
	| yadi kvacid vyalīkaṃ syāttadā śodhyaṃ vicakṣaṇaiḥ // | Kontext | 
	| RArṇ, 12, 121.1 | 
	| anenaiva prakāreṇa niśārdhaṃ hema śodhayet / | Kontext | 
	| RArṇ, 13, 12.2 | 
	| dhmātaṃ prakāśamūṣāyāṃ śodhayet kācaṭaṅkaṇaiḥ // | Kontext | 
	| RArṇ, 14, 42.1 | 
	| dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ / | Kontext | 
	| RArṇ, 15, 3.2 | 
	| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // | Kontext | 
	| RArṇ, 15, 68.2 | 
	| śodhayet tat prayatnena yāvannirmalatāṃ vrajet // | Kontext | 
	| RArṇ, 15, 73.2 | 
	| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // | Kontext | 
	| RArṇ, 15, 87.1 | 
	| śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye / | Kontext | 
	| RArṇ, 15, 119.1 | 
	| taṃ khoṭaṃ śodhayecchvetakācaṭaṅkaṇayogataḥ / | Kontext | 
	| RArṇ, 15, 172.1 | 
	| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā khoṭaṃ tu śodhayet / | Kontext | 
	| RArṇ, 17, 34.2 | 
	| trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // | Kontext | 
	| RArṇ, 17, 35.2 | 
	| trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // | Kontext | 
	| RArṇ, 17, 56.2 | 
	| ṣaḍguṇena tu nāgena śodhayitvā tato budhaḥ // | Kontext | 
	| RArṇ, 17, 71.1 | 
	| prāg eva śodhitaṃ śulvaṃ rasakalkena rañjayet / | Kontext | 
	| RArṇ, 4, 61.2 | 
	| mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet // | Kontext | 
	| RArṇ, 4, 62.2 | 
	| dāhakaṃ jvālayettena khallaṃ tenaiva śodhayet // | Kontext | 
	| RArṇ, 6, 80.2 | 
	| śodhayettridinaṃ vajraṃ śuddhimeti sureśvari // | Kontext | 
	| RArṇ, 6, 136.3 | 
	| śodhayitvā dhamet sattvam indragopasamaṃ patet // | Kontext | 
	| RArṇ, 7, 7.2 | 
	| puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet // | Kontext | 
	| RArṇ, 7, 21.3 | 
	| lohapātre vinikṣipya śodhayettattu yatnataḥ // | Kontext | 
	| RArṇ, 7, 72.2 | 
	| gandhakaṃ śodhayet kṣīre śṛṅgaverarase tathā // | Kontext | 
	| RArṇ, 7, 73.2 | 
	| śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ // | Kontext | 
	| RArṇ, 7, 102.2 | 
	| sabhasmalavaṇā hema śodhayet puṭapākataḥ // | Kontext | 
	| RArṇ, 7, 114.2 | 
	| saptadhā parivāpena śodhayanti bhujaṃgamam // | Kontext | 
	| RArṇ, 8, 20.1 | 
	| sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ / | Kontext | 
	| RCint, 6, 12.1 | 
	| rājarītiṃ tathā ghoṣaṃ tāmravacchodhayed bhiṣak / | Kontext | 
	| RCint, 6, 18.1 | 
	| khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam / | Kontext | 
	| RCint, 7, 62.1 | 
	| vaikrāntaṃ vajravacchodhyaṃ nīlaṃ śvetaṃ ca lohitam / | Kontext | 
	| RCint, 7, 74.0 | 
	| vajravat sarvaratnāni śodhayenmārayet tathā // | Kontext | 
	| RCint, 7, 119.2 | 
	| ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ // | Kontext | 
	| RCint, 8, 58.2 | 
	| śodhayet kanakaṃ samyag anyair vā kālikāpahaiḥ / | Kontext | 
	| RCūM, 10, 15.1 | 
	| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / | Kontext | 
	| RCūM, 14, 12.3 | 
	| śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet // | Kontext | 
	| RCūM, 14, 12.3 | 
	| śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet // | Kontext | 
	| RCūM, 15, 20.1 | 
	| pātanaiḥ śodhyamānasya yasya pādo'vaśiṣyate / | Kontext | 
	| RCūM, 15, 30.1 | 
	| sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet / | Kontext | 
	| RCūM, 15, 69.2 | 
	| pātanā śodhayedyasmānmahāśuddharaso mataḥ // | Kontext | 
	| RCūM, 5, 8.2 | 
	| tattadaucityayogena khalveṣvanyeṣu śodhayet // | Kontext | 
	| RKDh, 1, 1, 83.2 | 
	| śodhitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet // | Kontext | 
	| RMañj, 3, 10.1 | 
	| gandhakaṃ śodhayed dugdhe dolāyantreṇa tattvavit / | Kontext | 
	| RMañj, 3, 12.2 | 
	| śodhito rasarājaḥ syājjarāmṛtyurujāpahaḥ / | Kontext | 
	| RMañj, 3, 69.2 | 
	| vāntisphoṭāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext | 
	| RMañj, 5, 4.2 | 
	| sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ // | Kontext | 
	| RMañj, 5, 44.2 | 
	| ābhīraṃ śodhayedādau drāvayeddhaṇḍikāntare // | Kontext | 
	| RMañj, 6, 99.2 | 
	| cavyakaṃ ca samāṃśaṃ syādbhāgārddhaṃ śodhitaṃ viṣam // | Kontext | 
	| RPSudh, 1, 22.2 | 
	| śodhito māritaścaiva krāmitaḥ sāritaḥ śubhaḥ // | Kontext | 
	| RPSudh, 4, 7.2 | 
	| hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ // | Kontext | 
	| RPSudh, 4, 24.2 | 
	| tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet // | Kontext | 
	| RPSudh, 4, 26.1 | 
	| anenaiva prakāreṇa śodhayedrajataṃ sadā / | Kontext | 
	| RPSudh, 4, 36.1 | 
	| sīsakena samaṃ tāmraṃ rajatenaiva śodhayet / | Kontext | 
	| RPSudh, 5, 45.2 | 
	| śodhanīyagaṇenaiva mūṣāmadhye tu śodhayet // | Kontext | 
	| RPSudh, 5, 46.1 | 
	| kācaṭaṃkaṇaguṃjājyasāraghaiḥ śodhayetkhalu / | Kontext | 
	| RPSudh, 7, 30.2 | 
	| vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena // | Kontext | 
	| RRÅ, R.kh., 2, 21.2 | 
	| taddravaiḥ śodhitaṃ sūtaṃ tulyaṃ gandhakasaṃyutam // | Kontext | 
	| RRÅ, R.kh., 3, 24.1 | 
	| śākavṛkṣasya pakvāni phalānyādāya śodhayet / | Kontext | 
	| RRÅ, R.kh., 5, 46.3 | 
	| vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ ca vā / | Kontext | 
	| RRÅ, R.kh., 6, 18.1 | 
	| taptaṃ taptaṃ cāranālaiḥ pācyaṃ śodhyaṃ punaḥ punaḥ / | Kontext | 
	| RRÅ, R.kh., 7, 1.2 | 
	| aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext | 
	| RRÅ, R.kh., 7, 8.2 | 
	| śodhitaḥ śītavīrye ca kurute vāyuvardhanam // | Kontext | 
	| RRÅ, R.kh., 7, 35.1 | 
	| śaṅkhaṃ nīlāñjanaṃ caiva pūrvavacchodhayeddinam / | Kontext | 
	| RRÅ, R.kh., 8, 2.2 | 
	| ete dvādaśadhā śodhyā māryā drāvyāḥ puṭādiṣu // | Kontext | 
	| RRÅ, R.kh., 8, 93.1 | 
	| nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciṃcayoḥ / | Kontext | 
	| RRÅ, V.kh., 12, 21.2 | 
	| tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman // | Kontext | 
	| RRÅ, V.kh., 12, 28.2 | 
	| gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam // | Kontext | 
	| RRÅ, V.kh., 13, 9.2 | 
	| asya piṇḍasya bhāgaikaṃ dvibhāgaṃ śodhitābhrakam // | Kontext | 
	| RRÅ, V.kh., 13, 19.2 | 
	| ṭaṃkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaikaṃ suśodhitam // | Kontext | 
	| RRÅ, V.kh., 16, 90.2 | 
	| vaikrāṃtasya prakāreṇa śodhyāḥ syū rasabandhakāḥ // | Kontext | 
	| RRÅ, V.kh., 18, 147.1 | 
	| kācaṭaṃkaṇasauvīraiḥ śodhayettaṃ dhaman dhaman / | Kontext | 
	| RRÅ, V.kh., 2, 5.2 | 
	| śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam // | Kontext | 
	| RRÅ, V.kh., 20, 7.0 | 
	| tadvatsūto bhavedbaddhastacchodhyaṃ kācaṭaṃkaṇaiḥ // | Kontext | 
	| RRÅ, V.kh., 3, 1.1 | 
	| ṣaṭkāṣṭakaṃ hyaṣṭakamaṣṭakaṃ ca śodhyaṃ vimardyaṃ ca yathoditaṃ tat / | Kontext | 
	| RRÅ, V.kh., 4, 13.1 | 
	| gandhakaṃ śodhitaṃ cūrṇyaṃ saptadhā kanakadravaiḥ / | Kontext | 
	| RRÅ, V.kh., 5, 35.2 | 
	| tāmratulyena nāgena śodhayeddhamanena ca // | Kontext | 
	| RRÅ, V.kh., 6, 1.2 | 
	| tasmiñchodhitapannagaṃ drutamataḥ saṃḍhālyaṃ vāraṃ śatam / | Kontext | 
	| RRÅ, V.kh., 6, 53.2 | 
	| marditaṃ lepayettena tāmrapātraṃ suśodhitam // | Kontext | 
	| RRÅ, V.kh., 6, 89.1 | 
	| evaṃ punaḥ punaḥ śodhyaṃ yāvadbhavati nirmalam / | Kontext | 
	| RRÅ, V.kh., 6, 95.1 | 
	| taṃ śodhayetpaścāt śvetaṭaṅkaṇakācakaiḥ / | Kontext | 
	| RRÅ, V.kh., 6, 95.2 | 
	| śodhayeddhamanenaiva khoṭo bhavati nirmalaḥ // | Kontext | 
	| RRÅ, V.kh., 6, 104.1 | 
	| pūrvaṃ yacchodhitaṃ khoṭam āvartyaṃ svarṇatulyakam / | Kontext | 
	| RRÅ, V.kh., 6, 108.2 | 
	| śodhitaṃ sūtakhoṭaṃ ca bhāgamekaṃ samāharet // | Kontext | 
	| RRÅ, V.kh., 7, 24.2 | 
	| pūrvavatkārayetpiṣṭīṃ tadvatkhoṭaṃ ca śodhayet // | Kontext | 
	| RRÅ, V.kh., 7, 55.2 | 
	| tatkhoṭaṃ śodhayetpaścāt sitakācena ṭaṅkaṇaiḥ // | Kontext | 
	| RRÅ, V.kh., 9, 12.2 | 
	| dinaikaṃ śodhitaṃ piṣṭam ekaikāṃ kārayedvaṭīm // | Kontext | 
	| RRS, 11, 66.1 | 
	| suśodhito rasaḥ samyagāroṭa iti kathyate / | Kontext | 
	| RRS, 2, 15.1 | 
	| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / | Kontext | 
	| RRS, 2, 111.2 | 
	| lohapātre vinikṣipya śodhayedatiyatnataḥ // | Kontext | 
	| RRS, 3, 75.2 | 
	| tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext | 
	| RRS, 5, 39.1 | 
	| śodhayed andhayantre ca triṃśadutpalakaiḥ pacet / | Kontext | 
	| RSK, 2, 5.1 | 
	| khanijaṃ rasavādotthaṃ supattrīkṛtya śodhitam / | Kontext | 
	| RSK, 2, 26.1 | 
	| kanyābhṛṅgarase vaṅganāgau śodhyau trisaptadhā / | Kontext | 
	| RSK, 2, 38.1 | 
	| muṇḍādisarvalohāni tāmravacchodhayet sudhīḥ / | Kontext | 
	| RSK, 2, 50.1 | 
	| gomūtre triphalākvāthe taptaṃ śodhyaṃ trisaptadhā / | Kontext | 
	| RSK, 2, 60.1 | 
	| tatsattvaṃ vidhivadgrāhyaṃ śodhyaṃ māryaṃ ca lohavat / | Kontext | 
	| ŚdhSaṃh, 2, 11, 1.2 | 
	| dhātavaḥ sapta vijñeyāstatastān śodhayedbudhaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 86.1 | 
	| vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā / | Kontext | 
	| ŚdhSaṃh, 2, 11, 92.1 | 
	| vajravat sarvaratnāni śodhayenmārayettathā / | Kontext | 
	| ŚdhSaṃh, 2, 12, 56.2 | 
	| ākārakarabho gandhaḥ kaṭutailena śodhitaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 294.2 | 
	| ajādugdhābhāvatastu gavyakṣīreṇa śodhayet // | Kontext |