| RCint, 3, 155.2 | 
	| śaśihelihiraṇyamūṣikā dhruvam lakṣmīm // | Kontext | 
	| RCint, 6, 46.1 | 
	| śaśihāṭakahelidalaṃ balinā / | Kontext | 
	| RHT, 12, 10.2 | 
	| raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni // | Kontext | 
	| RHT, 9, 5.2 | 
	| uparasasaṃjñakamidaṃ syāt śikhiśaśinau sāralohākhyau // | Kontext | 
	| RKDh, 1, 1, 7.7 | 
	| utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ / | Kontext | 
	| RMañj, 6, 79.1 | 
	| śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam / | Kontext | 
	| RPSudh, 1, 1.1 | 
	| śaśikalākalitaṃ hi śubhānanaṃ śivanidhānamatho ṛṣipūjitam / | Kontext | 
	| RRÅ, V.kh., 12, 19.1 | 
	| taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī / | Kontext | 
	| RRÅ, V.kh., 19, 120.1 | 
	| kramāt taraguṇaṃ kuryātkastūrī śaśikuṅkumam / | Kontext | 
	| RRÅ, V.kh., 6, 56.2 | 
	| tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam // | Kontext | 
	| RRS, 11, 89.1 | 
	| viṣṇukrāntāśaśilatākumbhīkanakamūlakaiḥ / | Kontext |