| RCint, 3, 159.2 | 
	| no preview | Kontext | 
	| RHT, 18, 61.1 | 
	| tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare / | Kontext | 
	| RHT, 5, 35.1 | 
	| sūtavaraṃ lakṣayate bījaṃ nopekṣatāṃ yathā yāti / | Kontext | 
	| RHT, 8, 18.1 | 
	| taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu / | Kontext | 
	| RPSudh, 1, 15.0 | 
	| pradhāvitaḥ sūtavaraścaturṣu kakupsu bhūmau patito hi nūnam // | Kontext | 
	| RPSudh, 1, 161.1 | 
	| samyak sūtavaraḥ śuddho dehalohakaraḥ sadā / | Kontext | 
	| RPSudh, 2, 17.3 | 
	| vaṃgastaṃbhakaro'pyevaṃ baddhaḥ sūtavaro'pyalam // | Kontext | 
	| RPSudh, 2, 99.1 | 
	| baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham / | Kontext | 
	| RPSudh, 3, 6.1 | 
	| vimalasūtavaro hi palāṣṭakaṃ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ / | Kontext | 
	| RPSudh, 3, 9.2 | 
	| yuvatikāmavilāsavidhāyako bhavati sūtavaraḥ sukhadaḥ sadā / | Kontext | 
	| RPSudh, 3, 20.2 | 
	| tadanu sūtavarasya tu kajjalīṃ rucirakācaghaṭe viniveśaya // | Kontext | 
	| RPSudh, 3, 65.1 | 
	| yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param / | Kontext | 
	| RRÅ, V.kh., 13, 105.2 | 
	| taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam // | Kontext | 
	| RRÅ, V.kh., 3, 1.2 | 
	| vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai // | Kontext |