| ÅK, 1, 26, 161.2 |
| dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā // | Kontext |
| ÅK, 1, 26, 211.1 |
| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet / | Kontext |
| ÅK, 2, 1, 75.2 |
| śyāmā raktā kharāṅgā ca bhārāḍhyā śyāmikā matā // | Kontext |
| ÅK, 2, 1, 259.2 |
| iṣṭacūrṇasya saṅkāśaścandrikāḍhyo'tirekaḥ // | Kontext |
| ÅK, 2, 1, 338.2 |
| rasavīryavipākeṣu guṇāḍhyaṃ sitam // | Kontext |
| BhPr, 1, 8, 18.2 |
| varṇāḍhyaṃ candravat svacchaṃ rūpyaṃ navaguṇaṃ śubham // | Kontext |
| BhPr, 1, 8, 125.1 |
| rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva / | Kontext |
| BhPr, 1, 8, 129.1 |
| patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam / | Kontext |
| BhPr, 2, 3, 21.1 |
| lohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā / | Kontext |
| BhPr, 2, 3, 43.2 |
| varṇāḍhyaṃ candravatsvacchaṃ tāraṃ navaguṇaṃ śubham // | Kontext |
| BhPr, 2, 3, 218.1 |
| rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva / | Kontext |
| RArṇ, 12, 213.2 |
| sitapītādivarṇāḍhyaṃ tacca devi rasottamam // | Kontext |
| RArṇ, 12, 364.2 |
| ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ lohajīrṇaṃ mṛtaṃ ca // | Kontext |
| RArṇ, 7, 101.2 |
| hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ // | Kontext |
| RājNigh, 13, 17.2 |
| sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam // | Kontext |
| RājNigh, 13, 34.1 |
| śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam / | Kontext |
| RājNigh, 13, 113.2 |
| śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam // | Kontext |
| RājNigh, 13, 199.2 |
| nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ // | Kontext |
| RCint, 7, 16.3 |
| kañcukāḍhyaḥ snigdhaparvā hāridraḥ syācca kandakaḥ // | Kontext |
| RCūM, 10, 73.1 |
| mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate / | Kontext |
| RCūM, 11, 7.1 |
| vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ / | Kontext |
| RCūM, 11, 55.1 |
| śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā / | Kontext |
| RCūM, 11, 92.1 |
| iṣṭikācūrṇasaṃkāśaścandrikāḍhyo'tirecanaḥ / | Kontext |
| RCūM, 13, 33.1 |
| evaṃ siddhaṃ prabhāvāḍhyaṃ tārkṣyaṃ nāma rasāyanam / | Kontext |
| RCūM, 13, 55.2 |
| iti siddhaṃ prabhāvāḍhyaṃ ramyaṃ nīlarasāyanam // | Kontext |
| RCūM, 14, 7.2 |
| taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // | Kontext |
| RCūM, 14, 10.2 |
| snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam // | Kontext |
| RCūM, 16, 48.2 |
| pramattadvipadarpāḍhyaṃ kandarpa iva rūpiṇam // | Kontext |
| RCūM, 16, 63.1 |
| koṭikandarparūpāḍhyaṃ śakratulyaparākramam / | Kontext |
| RCūM, 16, 68.1 |
| saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ / | Kontext |
| RCūM, 3, 9.2 |
| sūkṣmachidrasahasrāḍhyā dravyacālanahetave // | Kontext |
| RCūM, 5, 108.1 |
| dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā / | Kontext |
| RCūM, 5, 136.2 |
| mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet // | Kontext |
| RPSudh, 4, 5.2 |
| taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param // | Kontext |
| RPSudh, 6, 16.2 |
| śyāmā raktā miśravarṇā bhārāḍhyā śyāmikā bhavet // | Kontext |
| RPSudh, 6, 78.1 |
| pravālābhaḥ śalākāḍhyaḥ uttamo haṃsapākakaḥ / | Kontext |
| RRÅ, V.kh., 1, 26.2 |
| dhvajachattravitānāḍhyaṃ puṣpamālāvilambitam // | Kontext |
| RRÅ, V.kh., 1, 76.1 |
| samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ / | Kontext |
| RRÅ, V.kh., 16, 54.2 |
| svarṇaṃ bhavati rūpāḍhyaṃ śaṃbhunā parikīrtitam // | Kontext |
| RRÅ, V.kh., 6, 9.1 |
| jāyate divyarūpāḍhyaṃ devābharaṇamuttamam / | Kontext |
| RRÅ, V.kh., 6, 42.2 |
| svarṇaṃ bhavati rūpāḍhyaṃ siddhayoga udāhṛtaḥ // | Kontext |
| RRÅ, V.kh., 6, 108.1 |
| svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param / | Kontext |
| RRÅ, V.kh., 7, 48.2 |
| svarṇaṃ bhavati rūpāḍhyaṃ jāmbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 7, 64.1 |
| jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam / | Kontext |
| RRÅ, V.kh., 8, 25.2 |
| tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 8, 27.1 |
| tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham / | Kontext |
| RRÅ, V.kh., 8, 49.2 |
| jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham // | Kontext |
| RRÅ, V.kh., 9, 25.3 |
| jāyate divyarūpāḍhyaṃ jāṃbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 9, 64.3 |
| svarṇaṃ bhavati rūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // | Kontext |
| RRÅ, V.kh., 9, 130.2 |
| jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // | Kontext |
| RRS, 10, 41.2 |
| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet // | Kontext |
| RRS, 11, 25.2 |
| vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ // | Kontext |
| RRS, 2, 120.0 |
| mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate // | Kontext |
| RRS, 3, 19.2 |
| vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ // | Kontext |
| RRS, 3, 92.1 |
| śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā / | Kontext |
| RRS, 3, 128.1 |
| iṣṭikācūrṇasaṃkāśaścandrikāḍhyo 'tirecanaḥ / | Kontext |
| RRS, 5, 8.2 |
| taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // | Kontext |
| RRS, 7, 9.1 |
| sūkṣmacchidrasahasrāḍhyā dravyagālanahetave / | Kontext |
| RSK, 2, 5.2 |
| taccaturdaśavarṇāḍhyaṃ manujārhaṃ rujāpaham // | Kontext |
| ŚdhSaṃh, 2, 12, 290.0 |
| no preview | Kontext |