| RAdhy, 1, 224.2 |
| bhāgatrayaṃ samāvartapattraṃ kuryāt sujadukam // | Kontext |
| RArṇ, 14, 7.2 |
| ajīrṇe milite hemnā samāvartastu jāyate // | Kontext |
| RArṇ, 15, 74.1 |
| akṣīṇo milate hemni samāvartastu jāyate / | Kontext |
| RArṇ, 15, 95.2 |
| hemasampuṭamadhye tu samāvartaṃ tu kārayet // | Kontext |
| RArṇ, 15, 128.2 |
| samāvartaṃ tu taṃ sūtaṃ samahemnā niyojitam / | Kontext |
| RArṇ, 15, 144.4 |
| akṣīṇo milate hemni samāvartaśca jāyate // | Kontext |
| RArṇ, 15, 172.2 |
| akṣīṇo milate hemni samāvartastu jāyate // | Kontext |
| RArṇ, 17, 3.2 |
| viṃśāṃśanāgasaṃyuktaṃ samāvartaṃ ca khoṭakam / | Kontext |
| RArṇ, 6, 86.1 |
| lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet / | Kontext |
| RCint, 3, 161.1 |
| khoṭakaṃ svarṇasaṃtulyaṃ samāvarttaṃ tu kārayet / | Kontext |
| RHT, 16, 29.2 |
| samasāritaḥ subaddho mūṣāyāṃ syātsamāvartaḥ // | Kontext |
| RRÅ, V.kh., 20, 85.1 |
| tattāmraṃ hāṭakaṃ tulyaṃ samāvartaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 6, 102.1 |
| punaḥ svarṇena tulyena samāvartaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 7, 25.2 |
| tatkhoṭaṃ svarṇasaṃtulyaṃ samāvartaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 9, 66.2 |
| tatastulyena svarṇena samāvartaṃ tu kārayet // | Kontext |