| ÅK, 2, 1, 316.1 |
| ākhupāṣāṇanāmāyaṃ lohasaṅkarakārakaḥ / | Kontext |
| RArṇ, 7, 99.1 |
| rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā / | Kontext |
| RArṇ, 8, 23.1 |
| saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam / | Kontext |
| RArṇ, 8, 38.2 |
| andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt // | Kontext |
| RājNigh, 13, 13.1 |
| tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / | Kontext |
| RājNigh, 13, 141.2 |
| ākhupāṣāṇanāmāyaṃ lohasaṃkarakārakaḥ // | Kontext |
| RCint, 3, 193.1 |
| ghanasattvakāntatāmrasaṅkaratīkṣṇādijīrṇasya / | Kontext |
| RHT, 11, 8.1 |
| āyasaśalākikābhyām advandvākhyaiśca saṅkarākhyaiśca / | Kontext |
| RHT, 4, 24.2 |
| saṃyojya sarvabījaṃ nirvāhya dvandvasaṃkarataḥ // | Kontext |
| RHT, 8, 1.2 |
| kṛṣṇāṃ raktāṃ pītāṃ sitāṃ tathā saṃkarairmiśrām // | Kontext |
| RHT, 8, 7.2 |
| ekatamaṃ sarvaṃ vā rasaraṃjane saṃkaro'bhīṣṭaḥ // | Kontext |
| RRÅ, V.kh., 9, 131.1 |
| ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti / | Kontext |