| ÅK, 1, 25, 27.2 |
| āvāpyaṃ vāpanīyaṃ ca bhāge dṛṣṭe ca dṛṣṭavat // | Kontext |
| RArṇ, 12, 25.1 |
| tattāreṇa samaṃ vāhyaṃ tena siktaṃ tu vāpitam / | Kontext |
| RArṇ, 12, 185.1 |
| bījāni sitaguñjāyāḥ puṣpayogena vāpayet / | Kontext |
| RArṇ, 14, 125.1 |
| vāpayecca prayatnena yāvat kaṭhinatāṃ vrajet / | Kontext |
| RArṇ, 15, 63.2 |
| sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet / | Kontext |
| RArṇ, 16, 20.1 |
| śaṅkhenaivārkadugdhena puṭena śatavāpitam / | Kontext |
| RArṇ, 17, 59.0 |
| tāpyena vāpyaṃ kṛtsnaṃ tat śulvaṃ kālikayā gatam // | Kontext |
| RArṇ, 17, 90.2 |
| svalpaṭaṅkaṇavaṅgaṃ ca śuddhaśulve tu vāpayet // | Kontext |
| RArṇ, 17, 151.1 |
| vaṅgābhraṃ sitatāpyaṃ vā śailaṃ vā vāpayet site / | Kontext |
| RArṇ, 17, 160.2 |
| vāpayet siddhasūtena śalākāṃ caiva cālayet // | Kontext |
| RArṇ, 17, 161.1 |
| punaśca vāpayettāvat yāvat kaṭhinatāṃ vrajet / | Kontext |
| RArṇ, 6, 23.2 |
| abhrakaṃ vāpitaṃ devi jāyate jalasannibham // | Kontext |
| RArṇ, 6, 26.2 |
| śilayā vāpitaṃ bhūyo'pyagastyarasasaṃyutam // | Kontext |
| RArṇ, 6, 121.2 |
| vāpitaṃ sakṛd ekena mṛtaṃ jalasamaṃ bhavet // | Kontext |
| RArṇ, 8, 39.1 |
| vāpitaṃ tāpyarasakasasyakairdaradena ca / | Kontext |
| RArṇ, 8, 44.1 |
| vāpitaṃ sevitaṃ raktagaṇaiḥ snehairmṛtaṃ tataḥ / | Kontext |
| RArṇ, 8, 45.1 |
| kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca / | Kontext |
| RArṇ, 8, 52.1 |
| śataśo vāpayedetat akṣīṇaṃ sāvaśeṣitam / | Kontext |
| RArṇ, 8, 58.3 |
| rasakaṃ vāpitaṃ śaśvaccūrṇitaṃ hemni vāhayet // | Kontext |
| RArṇ, 8, 68.2 |
| vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam // | Kontext |
| RCint, 3, 116.2 |
| kevalaṃ nirmalaṃ tāmraṃ vāpitaṃ daradena tu / | Kontext |
| RCūM, 14, 178.1 |
| taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati / | Kontext |
| RCūM, 4, 29.2 |
| āvāpyaṃ vāpanīye ca bhāge diṣṭe ca diṣṭavat // | Kontext |
| RHT, 12, 2.1 |
| mākṣīkarasakasasyakadaradānyatamena vāpitaṃ loham / | Kontext |
| RHT, 13, 7.2 |
| śatavāpyaṃ yadvahnau drāvitaṃ hi bījaṃ viśuddhamidaṃ // | Kontext |
| RHT, 15, 10.1 |
| kūrmāsthiśilājatukameṣīmṛgago'sthivāpitā kāñcī / | Kontext |
| RHT, 8, 12.1 |
| athavā kevalam amalaṃ kamalaṃ daradena vāpitaṃ kurute / | Kontext |
| RHT, 8, 13.2 |
| ekena vāpitamṛtaṃ kamalaṃ rañjayati rasarājam // | Kontext |
| RRÅ, V.kh., 13, 3.1 |
| peṭārīmūlajaṃbīradrāvairvāpyaṃ pariplutam / | Kontext |
| RRÅ, V.kh., 14, 60.1 |
| tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet / | Kontext |
| RRÅ, V.kh., 14, 70.2 |
| dhmāpitaṃ vāhayetsvarṇe ṣaḍguṇaṃ vāpayecchanaiḥ // | Kontext |
| RRÅ, V.kh., 15, 10.1 |
| drutaṃ ca vāpayettaṃ tu saptavāraṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 15, 21.1 |
| tasmin drutaṃ pūrvacūrṇaṃ vāpayitvātha secayet / | Kontext |
| RRÅ, V.kh., 17, 44.1 |
| meṣaśṛṃgī sakūrmāsthiśilājatuni vāpayet / | Kontext |
| RRÅ, V.kh., 17, 55.3 |
| vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam // | Kontext |
| RRÅ, V.kh., 19, 71.1 |
| tadvāpyaṃ drutanāgasya daśamāṃśena dāpayet / | Kontext |
| RRÅ, V.kh., 19, 73.2 |
| tat ḍhālyaṃ triphalākvāthe punastadvacca vāpayet // | Kontext |
| RRÅ, V.kh., 20, 94.0 |
| bhūyo bhūyas tvayaṃ vāpyastāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 20, 95.2 |
| nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu // | Kontext |
| RRÅ, V.kh., 5, 21.2 |
| saindhavaṃ cūrṇayettulyamaśītyaṃśena vāpayet // | Kontext |
| RRÅ, V.kh., 5, 22.2 |
| trivāraṃ vāpayedevaṃ divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 5, 28.2 |
| secayet kuṅkuṇītaile raktavargeṇa vāpitam // | Kontext |
| RRÅ, V.kh., 7, 111.2 |
| gaṃdhakaṃ dāpayed gharme vāpayettāmrakhalvake // | Kontext |
| RRÅ, V.kh., 8, 136.1 |
| tadeva dāpayedvāpyaṃ ḍhālayettilatailake / | Kontext |
| RRÅ, V.kh., 9, 106.2 |
| anena pūrvakhoṭaṃ tu drutaṃ vāpyaṃ punaḥ punaḥ // | Kontext |
| RRS, 5, 31.1 |
| nāgena ṭaṃkaṇenaiva vāpitaṃ śuddhimṛcchati / | Kontext |
| RRS, 5, 209.0 |
| taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati // | Kontext |
| RSK, 2, 6.1 |
| suvarṇaṃ saptaśo vāpyaṃ kāñcanārarase śuciḥ / | Kontext |