| ÅK, 1, 26, 74.1 | 
	| pidhānalagnadhūmo'sau galitvā nipatedrase / | Kontext | 
	| ÅK, 2, 1, 205.2 | 
	| dhūmato vedhayellohān rasajīrṇaḥ svayaṃ galet // | Kontext | 
	| BhPr, 2, 3, 8.1 | 
	| kāñcane galite nāgaṃ ṣoḍaśāṃśena nikṣipet / | Kontext | 
	| BhPr, 2, 3, 17.1 | 
	| tatastu galite hemni kalko'yaṃ dīyate samaḥ / | Kontext | 
	| BhPr, 2, 3, 74.1 | 
	| vaṅganāgau prataptau ca galitau tau niṣecayet / | Kontext | 
	| BhPr, 2, 3, 216.1 | 
	| kambalādgalitaṃ sūkṣmaṃ vālukārahitaṃ ca yat / | Kontext | 
	| RAdhy, 1, 113.1 | 
	| itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt / | Kontext | 
	| RAdhy, 1, 253.1 | 
	| kumpodaraṃ bhavedriktaṃ sattvaṃ galati kaṇṭhake / | Kontext | 
	| RCint, 8, 64.2 | 
	| tato vijñāya galitaṃ śaṅkunordhvaṃ samutkṣipet // | Kontext | 
	| RCint, 8, 65.2 | 
	| na samyaggalitaṃ yattu tenaiva vidhinā punaḥ // | Kontext | 
	| RCint, 8, 129.2 | 
	| galati yathāyathamagre tathaiva mṛdu vardhayennipuṇaḥ // | Kontext | 
	| RCint, 8, 162.1 | 
	| bhūyo dṛṣadi ca piṣṭaṃ vāsaḥ sūkṣmāvakāśatalagalitam / | Kontext | 
	| RCint, 8, 225.2 | 
	| tṛṇātyagre kṛtaṃ śreṣṭhamadho galati tantuvat // | Kontext | 
	| RCūM, 11, 14.2 | 
	| dugdhe nipatito gandho galitvā pariśudhyati // | Kontext | 
	| RCūM, 5, 75.2 | 
	| pidhānalagnadhūmo 'sau galitvā nipatedrase // | Kontext | 
	| RHT, 14, 7.1 | 
	| śikhigalatām ekaraso'tidhmātaḥ kācaṭaṃkaṇataḥ / | Kontext | 
	| RHT, 15, 9.1 | 
	| suradālībhasma galitaṃ triḥsaptakṛtvātha gojalaṃ śuṣkam / | Kontext | 
	| RHT, 18, 29.2 | 
	| vārāṃśca viṃśatirapi galitaṃ secayettadanu // | Kontext | 
	| RHT, 5, 6.1 | 
	| samarasatāṃ yadi yāto vastrādgalito'dhikaśca tulanāyām / | Kontext | 
	| RHT, 8, 13.1 | 
	| raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām / | Kontext | 
	| RHT, 9, 15.1 | 
	| raktagaṇagalitapaśujalabhāvitapuṭitaṃ hi rajyate tīkṣṇam / | Kontext | 
	| RKDh, 1, 1, 267.2 | 
	| kācakūpīkaṇṭhagataṃ yāvadbhirgalitaṃ bhavet // | Kontext | 
	| RKDh, 1, 1, 268.2 | 
	| mudrāṃ galitakācasya kuryādgorakṣanirmitām // | Kontext | 
	| RMañj, 1, 1.1 | 
	| yadgaṇḍamaṇḍalagalanmadhuvāri binduḥ pānālasāti nibhṛtāṃ lalitālimālā / | Kontext | 
	| RMañj, 3, 41.1 | 
	| kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat / | Kontext | 
	| RMañj, 5, 12.1 | 
	| galitasya suvarṇasya ṣoḍaśāṃśena sīsakam / | Kontext | 
	| RMañj, 5, 38.1 | 
	| nāgavaṅgau ca galitau ravidugdhena secayet / | Kontext | 
	| RMañj, 5, 54.2 | 
	| rajastadvastragalitaṃ nīre tarati haṃsavat // | Kontext | 
	| RMañj, 6, 319.1 | 
	| galite sphuṭite caiva viṣūcyāṃ maṇḍale tathā / | Kontext | 
	| RPSudh, 3, 24.1 | 
	| sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai / | Kontext | 
	| RPSudh, 7, 53.0 | 
	| ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak // | Kontext | 
	| RRÅ, V.kh., 8, 134.2 | 
	| tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape // | Kontext | 
	| RRS, 3, 27.1 | 
	| dugdhe nipatito gandho galitaḥ pariśudhyati / | Kontext | 
	| RRS, 5, 143.1 | 
	| suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojale śuṣkam / | Kontext | 
	| RSK, 2, 6.2 | 
	| suvarṇe galite nāgaṃ prakṣipet ṣoḍaśāṃśakam // | Kontext |