| ÅK, 1, 26, 74.1 |
| pidhānalagnadhūmo'sau galitvā nipatedrase / | Context |
| ÅK, 2, 1, 205.2 |
| dhūmato vedhayellohān rasajīrṇaḥ svayaṃ galet // | Context |
| BhPr, 2, 3, 8.1 |
| kāñcane galite nāgaṃ ṣoḍaśāṃśena nikṣipet / | Context |
| BhPr, 2, 3, 17.1 |
| tatastu galite hemni kalko'yaṃ dīyate samaḥ / | Context |
| BhPr, 2, 3, 74.1 |
| vaṅganāgau prataptau ca galitau tau niṣecayet / | Context |
| BhPr, 2, 3, 216.1 |
| kambalādgalitaṃ sūkṣmaṃ vālukārahitaṃ ca yat / | Context |
| RAdhy, 1, 113.1 |
| itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt / | Context |
| RAdhy, 1, 253.1 |
| kumpodaraṃ bhavedriktaṃ sattvaṃ galati kaṇṭhake / | Context |
| RCint, 8, 64.2 |
| tato vijñāya galitaṃ śaṅkunordhvaṃ samutkṣipet // | Context |
| RCint, 8, 65.2 |
| na samyaggalitaṃ yattu tenaiva vidhinā punaḥ // | Context |
| RCint, 8, 129.2 |
| galati yathāyathamagre tathaiva mṛdu vardhayennipuṇaḥ // | Context |
| RCint, 8, 162.1 |
| bhūyo dṛṣadi ca piṣṭaṃ vāsaḥ sūkṣmāvakāśatalagalitam / | Context |
| RCint, 8, 225.2 |
| tṛṇātyagre kṛtaṃ śreṣṭhamadho galati tantuvat // | Context |
| RCūM, 11, 14.2 |
| dugdhe nipatito gandho galitvā pariśudhyati // | Context |
| RCūM, 5, 75.2 |
| pidhānalagnadhūmo 'sau galitvā nipatedrase // | Context |
| RHT, 14, 7.1 |
| śikhigalatām ekaraso'tidhmātaḥ kācaṭaṃkaṇataḥ / | Context |
| RHT, 15, 9.1 |
| suradālībhasma galitaṃ triḥsaptakṛtvātha gojalaṃ śuṣkam / | Context |
| RHT, 18, 29.2 |
| vārāṃśca viṃśatirapi galitaṃ secayettadanu // | Context |
| RHT, 5, 6.1 |
| samarasatāṃ yadi yāto vastrādgalito'dhikaśca tulanāyām / | Context |
| RHT, 8, 13.1 |
| raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām / | Context |
| RHT, 9, 15.1 |
| raktagaṇagalitapaśujalabhāvitapuṭitaṃ hi rajyate tīkṣṇam / | Context |
| RKDh, 1, 1, 267.2 |
| kācakūpīkaṇṭhagataṃ yāvadbhirgalitaṃ bhavet // | Context |
| RKDh, 1, 1, 268.2 |
| mudrāṃ galitakācasya kuryādgorakṣanirmitām // | Context |
| RMañj, 1, 1.1 |
| yadgaṇḍamaṇḍalagalanmadhuvāri binduḥ pānālasāti nibhṛtāṃ lalitālimālā / | Context |
| RMañj, 3, 41.1 |
| kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat / | Context |
| RMañj, 5, 12.1 |
| galitasya suvarṇasya ṣoḍaśāṃśena sīsakam / | Context |
| RMañj, 5, 38.1 |
| nāgavaṅgau ca galitau ravidugdhena secayet / | Context |
| RMañj, 5, 54.2 |
| rajastadvastragalitaṃ nīre tarati haṃsavat // | Context |
| RMañj, 6, 319.1 |
| galite sphuṭite caiva viṣūcyāṃ maṇḍale tathā / | Context |
| RPSudh, 3, 24.1 |
| sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai / | Context |
| RPSudh, 7, 53.0 |
| ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak // | Context |
| RRÅ, V.kh., 8, 134.2 |
| tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape // | Context |
| RRS, 3, 27.1 |
| dugdhe nipatito gandho galitaḥ pariśudhyati / | Context |
| RRS, 5, 143.1 |
| suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojale śuṣkam / | Context |
| RSK, 2, 6.2 |
| suvarṇe galite nāgaṃ prakṣipet ṣoḍaśāṃśakam // | Context |