Ã…K, 1, 25, 26.1 |
dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ / | Kontext |
Ã…K, 1, 25, 109.2 |
vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ // | Kontext |
Ã…K, 1, 26, 26.1 |
itarasmin ghaṭe toyaṃ prakṣipetsvāduśītalam / | Kontext |
BhPr, 2, 3, 135.2 |
tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam // | Kontext |
BhPr, 2, 3, 136.1 |
tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ / | Kontext |
BhPr, 2, 3, 141.1 |
śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam / | Kontext |
BhPr, 2, 3, 155.2 |
paṭṭāvṛteṣu caiteṣu sūtaṃ prakṣipya kāñjike // | Kontext |
RAdhy, 1, 33.1 |
khalve prakṣipya saṃmelya mardayed yāmamātrataḥ / | Kontext |
RAdhy, 1, 51.1 |
palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa / | Kontext |
RAdhy, 1, 75.1 |
naṣṭaṃ naṣṭaṃ cāranālaṃ prakṣipen nūtanaṃ muhuḥ / | Kontext |
RAdhy, 1, 84.2 |
rasaṃ prakṣipya dātavyastādṛk saindhavakhoṭakaḥ // | Kontext |
RAdhy, 1, 88.2 |
pūṣā dattvā ca pratyekaṃ prakṣipen naimbukaṃ rasam // | Kontext |
RAdhy, 1, 163.1 |
prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam / | Kontext |
RAdhy, 1, 171.1 |
prakṣipya lohasattve tau catuṣpāda ubhāv api / | Kontext |
RAdhy, 1, 233.2 |
triṃśatpalāni mūṣāyāḥ prakṣipyāvartayet sudhīḥ // | Kontext |
RAdhy, 1, 236.2 |
prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam // | Kontext |
RAdhy, 1, 239.1 |
palāṣṭānāṃ kṛtaṃ cūrṇaṃ stoke stokena prakṣipet / | Kontext |
RAdhy, 1, 241.1 |
piṣṭvā cūrṇīkṛte śulbe stokastokena prakṣipet / | Kontext |
RAdhy, 1, 257.2 |
kharale prakṣipya tatsarvaṃ peṣṭavyaṃ cātisūkṣmakam // | Kontext |
RAdhy, 1, 262.1 |
gadyāṇe vastramātraṃ ca prakṣiped bhekacūrṇakam / | Kontext |
RAdhy, 1, 266.2 |
prakṣipte bhasmano vallaṃ vallaṃ ca prakṣipet punaḥ // | Kontext |
RAdhy, 1, 266.2 |
prakṣipte bhasmano vallaṃ vallaṃ ca prakṣipet punaḥ // | Kontext |
RAdhy, 1, 273.2 |
tasya pūpādvayasyāntaḥ prakṣipet tāmrapattrakam // | Kontext |
RAdhy, 1, 303.2 |
bhasmībhūtāstatasteṣāṃ prakṣepyaṃ bhasma kumpake // | Kontext |
RAdhy, 1, 308.2 |
cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ // | Kontext |
RAdhy, 1, 318.1 |
vajramūṣāṃ taraṃgagarbhe prakṣipyo jātyahīrakaḥ / | Kontext |
RAdhy, 1, 320.1 |
tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ / | Kontext |
RAdhy, 1, 332.1 |
svāṅgaśītīkṛtaṃ cūrṇaṃ prakṣipetkumpake sudhīḥ / | Kontext |
RAdhy, 1, 342.1 |
prakṣipettailagadyāṇaṃ gandhakaṃ ca puṭe puṭe / | Kontext |
RAdhy, 1, 353.2 |
yena jīrṇaśca tatsarvaṃ mūṣāyāṃ prakṣipedrasam // | Kontext |
RAdhy, 1, 359.1 |
prātastyaktvā rasaṃ tyaktvā bhūyo'pi prakṣipenmaṇam / | Kontext |
RAdhy, 1, 361.1 |
taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ / | Kontext |
RAdhy, 1, 386.2 |
kaṃṭhaṃ saptadhāveṣṭyaṃ cullyantaḥ prakṣipecca tam // | Kontext |
RAdhy, 1, 394.1 |
vāraṃ vāraṃ ca prakṣepyo mardane naimbuko rasaḥ / | Kontext |
RAdhy, 1, 395.2 |
niṃbukāni ca khaṇḍāni prakṣipya svedayeddinam // | Kontext |
RAdhy, 1, 407.1 |
prakṣipyolūkhale kuṭṭayan yāmadhānyābhrakaṃ bhavet / | Kontext |
RAdhy, 1, 412.1 |
ekasyāṃ gālitāyāṃ ca dvitīyāṃ prakṣipetsudhīḥ / | Kontext |
RAdhy, 1, 421.2 |
tanmadhyānmecakonmānaṃ cūrṇaṃ prakṣipya mecake // | Kontext |
RAdhy, 1, 434.1 |
śuddharūpyasya gadyāṇānmadhye prakṣipya viṃśatim / | Kontext |
RAdhy, 1, 467.1 |
khalve prakṣipya sarvāstānmardayeddinasaptakam / | Kontext |
RArṇ, 11, 134.1 |
nīlotpalāni liptāni prakṣiptāni tu sūtake / | Kontext |
RArṇ, 12, 60.1 |
tasya tailasya madhye tu prakṣipet khecarīrasam / | Kontext |
RArṇ, 12, 228.1 |
viṣapānīyam ādāya prakṣipecca rasottame / | Kontext |
RArṇ, 12, 343.1 |
trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ / | Kontext |
RArṇ, 17, 3.3 |
dīrghasaṃdaṃśanenaiva prakṣipet sāritaṃ bhavet // | Kontext |
RArṇ, 17, 144.2 |
taptaṃ tapanatastatra lavaṇe prakṣiped budhaḥ // | Kontext |
RArṇ, 6, 82.1 |
vajrakaṃ cāpi vaikrāntaṃ tanmadhye prakṣipet priye / | Kontext |
RCint, 8, 152.2 |
viśrāmya tatra lauhe triphalādeḥ prakṣipeccūrṇam // | Kontext |
RCint, 8, 159.1 |
prakṣipyāyaḥ prāgvatpacedubhābhyāṃ bhavedrajo yāvat / | Kontext |
RCint, 8, 193.1 |
kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat / | Kontext |
RCint, 8, 228.1 |
punastatprakṣipedrase / | Kontext |
RCint, 8, 229.2 |
tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam / | Kontext |
RCint, 8, 229.3 |
tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ // | Kontext |
RCūM, 10, 123.2 |
mūṣopari śikhitrāṃśca prakṣipya pradhamed dṛḍham // | Kontext |
RCūM, 11, 18.2 |
tāṃ drutiṃ prakṣipetpatre nāgavallyāstribindukām // | Kontext |
RCūM, 12, 59.2 |
golaṃ vidhāya tanmadhye prakṣipettadanantaram // | Kontext |
RCūM, 14, 217.1 |
bhāṇḍasthite tataḥ kṣāre prakṣipetsalile khalu / | Kontext |
RCūM, 4, 28.1 |
sādhyalohe'nyalohaṃ cet prakṣiptaṃ vaṅkanālataḥ / | Kontext |
RCūM, 4, 110.1 |
vahnau dhūmāyamāne'ntaḥ prakṣiptarasadhūmataḥ / | Kontext |
RCūM, 5, 26.1 |
itarasmin ghaṭe toyaṃ prakṣipet svādu śītalam / | Kontext |
RHT, 16, 7.2 |
tailārdrapaṭena tato bījaṃ prakṣipya samakālam // | Kontext |
RHT, 16, 12.1 |
tasminprakṣipya rasaṃ sāraṇatailānvitaṃ tapte / | Kontext |
RHT, 16, 18.1 |
niruddhatāṃ ca kṛtvā sūtaṃ prakṣipya tailasaṃyuktam / | Kontext |
RHT, 3, 18.2 |
prakṣipya lohapātre svedāntaścarati kṛṣṇābhram // | Kontext |
RKDh, 1, 1, 36.1 |
kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam / | Kontext |
RKDh, 1, 1, 136.1 |
itarasmin ghaṭe toyaṃ prakṣipet svāduśītalam / | Kontext |
RMañj, 2, 3.1 |
prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam / | Kontext |
RPSudh, 6, 50.2 |
tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām // | Kontext |
RRÃ…, V.kh., 8, 77.1 |
cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ / | Kontext |
RRS, 2, 16.2 |
nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale // | Kontext |
RRS, 2, 158.1 |
mūṣopari śikhitrāṃśca prakṣipya pradhameddṛḍham / | Kontext |
RRS, 2, 159.1 |
tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare / | Kontext |
RRS, 3, 31.1 |
tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām / | Kontext |
RRS, 4, 65.2 |
golaṃ vidhāya tanmadhye prakṣipettadanantaram // | Kontext |
RRS, 8, 25.1 |
sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ / | Kontext |
RRS, 8, 94.1 |
vahnau dhūmāyamāne 'ntaḥ prakṣiptarasadhūmataḥ / | Kontext |
RRS, 9, 49.1 |
itarasminghaṭe toyaṃ prakṣipetsvādu śītalam / | Kontext |
RSK, 2, 6.2 |
suvarṇe galite nāgaṃ prakṣipet ṣoḍaśāṃśakam // | Kontext |