| ÅK, 1, 25, 69.1 |
| sukhaṃ prakaṭamūṣāyāṃ bhavec cātiguṇottaraḥ / | Kontext |
| ÅK, 1, 26, 205.1 |
| prādeśapramitā bhittiruttarāṅgasya cordhvataḥ / | Kontext |
| ÅK, 2, 1, 77.1 |
| uttaroktā guṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā / | Kontext |
| ÅK, 2, 1, 140.2 |
| durmelalohadvayamelakaśca guṇottaraḥ pūrvarasāyanāgryaḥ // | Kontext |
| ÅK, 2, 1, 319.1 |
| nānāvarṇaśca vijñeyaḥ kṛṣṇasteṣu guṇottaraḥ / | Kontext |
| BhPr, 1, 8, 123.1 |
| abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam / | Kontext |
| BhPr, 2, 3, 6.2 |
| tadgolakasamaṃ gandhaṃ nidadhyādadharottaram // | Kontext |
| BhPr, 2, 3, 9.0 |
| golakena samaṃ gandhaṃ dattvā caivādharottaram // | Kontext |
| RAdhy, 1, 83.1 |
| uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ / | Kontext |
| RArṇ, 11, 176.2 |
| mūṣāgataṃ bhavedyāvat kācaṃ dattvādharottaram / | Kontext |
| RArṇ, 12, 260.2 |
| tasyā uttarabhāge tu sahyādriḥ puṇyaparvataḥ // | Kontext |
| RArṇ, 13, 24.1 |
| saṃkalaiḥ saṃkalairbandhe vedhaṃ daśaguṇottaram / | Kontext |
| RArṇ, 14, 8.0 |
| ekottarakrame vṛddhyā saṃkalaiḥ krāmayettataḥ // | Kontext |
| RArṇ, 15, 5.2 |
| daśasaṃkalikāyogāt vedho daśaguṇottaraḥ // | Kontext |
| RArṇ, 15, 6.1 |
| saptasaṃkalikāyogo vedho daśaguṇottaraḥ / | Kontext |
| RArṇ, 15, 77.1 |
| kuryāt saṃkalikāyogāt vedhaṃ daśaguṇottaram / | Kontext |
| RArṇ, 15, 147.2 |
| baddhaḥ saṃkalikāyogād vidhyed daśaguṇottaram // | Kontext |
| RArṇ, 15, 156.2 |
| taccūrṇabandhaḥ kurute vedhaṃ daśaguṇottaram // | Kontext |
| RArṇ, 15, 163.0 |
| bhavet saṃkalikāyogāt vedho daśaguṇottaraḥ // | Kontext |
| RArṇ, 15, 174.0 |
| bhavet saṃkalikāyogād vedho daśaguṇottaraḥ // | Kontext |
| RArṇ, 6, 19.1 |
| agnijāraṃ nave kumbhe sthāpayitvā dharottaram / | Kontext |
| RArṇ, 6, 126.1 |
| vindhyasya dakṣiṇe cāsti uttare nāsti sarvathā / | Kontext |
| RCint, 2, 16.1 |
| ṣaḍguṇam adharottarasamādibalijāraṇena yojyeyam / | Kontext |
| RCint, 8, 156.2 |
| etattato guṇottaramityamunā snehanīyaṃ tat // | Kontext |
| RCūM, 10, 52.1 |
| evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram / | Kontext |
| RCūM, 10, 81.2 |
| himālayottare pārśve aśvakarṇo mahādrumaḥ // | Kontext |
| RCūM, 10, 87.2 |
| tṛtīyo bheṣaje teṣu pūrvaḥ pūrvaguṇottaraḥ // | Kontext |
| RCūM, 10, 131.2 |
| durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ // | Kontext |
| RCūM, 14, 86.0 |
| kharalohāt paraṃ sarvamekaikasmācchatottaram // | Kontext |
| RCūM, 14, 95.1 |
| lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram / | Kontext |
| RCūM, 14, 95.1 |
| lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram / | Kontext |
| RCūM, 14, 95.1 |
| lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram / | Kontext |
| RCūM, 14, 95.2 |
| kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // | Kontext |
| RCūM, 3, 4.2 |
| śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā // | Kontext |
| RCūM, 4, 71.1 |
| mukhaṃ prakaṭamūṣāyāṃ bhaveccātiguṇottaram / | Kontext |
| RCūM, 5, 13.2 |
| kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ // | Kontext |
| RHT, 7, 9.1 |
| viḍamadharottaramādau dattvā sūtasya cāṣṭamāṃśena / | Kontext |
| RKDh, 1, 1, 271.2 |
| evaṃ nirdhūmapākena siddhiḥ koṭiguṇottarā // | Kontext |
| RMañj, 2, 33.1 |
| pakvamūṣāgataṃ sūtaṃ gandhakaṃ cādharottaram / | Kontext |
| RMañj, 6, 155.2 |
| vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ // | Kontext |
| RMañj, 6, 155.2 |
| vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ // | Kontext |
| RMañj, 6, 156.0 |
| śleṣmottarāyāṃ vijayārasena kaṭutrayeṇāpi yuto grahaṇyām // | Kontext |
| RPSudh, 6, 18.1 |
| sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ / | Kontext |
| RRÅ, V.kh., 1, 60.2 |
| paścime vaṅgakāntau ca uttare tīkṣṇamuṇḍake // | Kontext |
| RRÅ, V.kh., 10, 6.0 |
| rasakābhrakayoḥ sattvaṃ tāmraṃ nāgaṃ kramottaram // | Kontext |
| RRÅ, V.kh., 14, 70.1 |
| nāgaṃ rasakasattvaṃ ca tāmraṃ bhāgaṃ kramottaram / | Kontext |
| RRÅ, V.kh., 14, 77.1 |
| rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram / | Kontext |
| RRÅ, V.kh., 20, 37.2 |
| tadgolaṃ dviguṇaṃ gaṃdhaṃ dattvā mūṣādharottaram // | Kontext |
| RRÅ, V.kh., 20, 73.1 |
| nāgaṃ baṃgaṃ tīkṣṇasāraṃ tāraṃ ca kramaśa uttaram / | Kontext |
| RRÅ, V.kh., 8, 142.1 |
| phaṭkarīcūrṇamādāya kharpare hyadharottaram / | Kontext |
| RRS, 11, 118.2 |
| taccūrṇaṃ pārade deyaṃ mūṣāyām adharottaram / | Kontext |
| RRS, 2, 49.2 |
| evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram / | Kontext |
| RRS, 2, 58.1 |
| vindhyasya dakṣiṇe vāsti hy uttare vāsti sarvataḥ / | Kontext |
| RRS, 2, 77.2 |
| durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ // | Kontext |
| RRS, 2, 91.2 |
| tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ // | Kontext |
| RRS, 2, 132.2 |
| himālayottare pārśve aśvakarṇo mahādrumaḥ / | Kontext |
| RRS, 3, 93.2 |
| uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā // | Kontext |
| RRS, 5, 21.2 |
| rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram // | Kontext |
| RRS, 5, 21.2 |
| rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram // | Kontext |
| RRS, 5, 82.0 |
| kharalohātparaṃ sarvamekaikasmācchatottaram // | Kontext |
| RRS, 5, 100.2 |
| lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram / | Kontext |
| RRS, 5, 100.2 |
| lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram / | Kontext |
| RRS, 5, 100.2 |
| lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram / | Kontext |
| RRS, 5, 100.3 |
| kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // | Kontext |
| RRS, 7, 4.2 |
| śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā / | Kontext |
| RSK, 2, 7.2 |
| gandhakaṃ golakasamaṃ vinikṣipyādharottaram // | Kontext |
| ŚdhSaṃh, 2, 11, 5.2 |
| tadgolakasamaṃ gandhaṃ nidadhyādadharottaram // | Kontext |
| ŚdhSaṃh, 2, 11, 8.2 |
| golakena samaṃ gandhaṃ dattvā caivādharottaram // | Kontext |