| RAdhy, 1, 11.1 |
| brahmacaryaṃ tapaḥ kāryaṃ haviṣyānnasya bhojanam / | Kontext |
| RAdhy, 1, 462.2 |
| brahmacaryaṃ bhuvi svāpaṃ haviṣyānnaṃ ca bhojanam // | Kontext |
| RAdhy, 1, 476.1 |
| bhojanauṣadhatāṃbūlapānavelāṃ vinā tayā / | Kontext |
| RCint, 3, 225.1 |
| niṣiddhavarjaṃ matimānvicitrarasabhojanaṃ kuryāt / | Kontext |
| RCint, 8, 76.2 |
| gavyābhāve'pyajāyāśca snigdhavṛṣyādibhojanam // | Kontext |
| RCint, 8, 82.2 |
| jīrṇamadyāni yuktāni bhojanaiḥ saha pāyayet // | Kontext |
| RCint, 8, 266.1 |
| tolaikaṃ bhakṣayetprātastolaikaṃ bhojanopari / | Kontext |
| RCūM, 13, 8.1 |
| jīvedvarṣaśataṃ caiva trivārakṛtabhojanaḥ / | Kontext |
| RMañj, 6, 74.2 |
| vāñchitaṃ bhojanaṃ dadyāt kuryāccandanalepanam // | Kontext |
| RMañj, 6, 107.1 |
| bhojanecchā yadā tasya jāyate rogiṇastadā / | Kontext |
| RMañj, 6, 141.2 |
| pathyaṃ dugdhaudanaṃ deyaṃ dadhibhaktaṃ ca bhojanam // | Kontext |
| RMañj, 6, 201.3 |
| māṣadvayaṃ saindhavatakrapītam khalu bhojanānte // | Kontext |
| RMañj, 6, 256.2 |
| rasaḥ kuṣṭhaharaḥ sevyaḥ sarvadā bhojanapriyaiḥ // | Kontext |
| RPSudh, 4, 113.2 |
| śuddhe kāṃsyabhave pātre sarvameva hi bhojanam / | Kontext |
| RRÅ, V.kh., 12, 1.1 |
| samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya / | Kontext |
| RRÅ, V.kh., 12, 1.2 |
| tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya // | Kontext |
| RRS, 11, 127.2 |
| ānūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale / | Kontext |
| ŚdhSaṃh, 2, 12, 67.2 |
| sudugdhabhaktaṃ dadyācca jāte'gnau sāṃdhyabhojane // | Kontext |
| ŚdhSaṃh, 2, 12, 71.2 |
| tyajedayuktanidrāṃ ca kāṃsyapātre ca bhojanam // | Kontext |